________________
[ आइण्णे
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आउजिय]
आइण्णे-षष्ठाङ्गे सप्तदश ज्ञातम् । उत्त० ६१४ । सम० | आइस्सइ-आविश्यते-अधिष्ठीयते। भग० ७४९ ।
| आई-आदिः, संसारः, धर्मकारणानां वाऽऽदिभूतं शरीरम् । आइण्णो-आकीर्णः, गुणाप्तः। जीवा० २७ । जात्यः ।
सूत्र. १६२ । सामीप्यम् , व्यवस्था, प्रकारः, अवयवश्च । औप० ७१। खित्तमिव खलियं गुणेहिं जयविजयाईहिं आप.! प्रश्न. ७ । निवेशः। औप० ५। रिओ, अस्सो जातिरेव वा । दश० चू० १६५।। आईए-आतीतः, आ-समन्तादतीव इतो-गतोऽनाद्यनन्ते आइद्ध-आरब्धं । (मर०)। आदिग्धः, आलिङ्गितः । प्रश्न
संसारे । आचा० २८५। ४१ । आविद्धः, प्रेरितः । आव० ६०२।
| आईणं-आजिनकम् , चर्ममयं वस्त्रम् । जीवा० १९२ । आइन्नं - आचीर्णम् , आसेवितम् । आचा. ५ । आयरिय- आईणगं-आजिनकम् , चर्ममयं वस्त्रम् । जीवा० २१०। परंपर एणं वालुं कलाओ आदिण्ण णिम्मीसोवक्खडं आसे- औप० ११ । जं० प्र० ५५ । जं० प्र० १०७ । निरया० १। वितं तं आइन्नं । नि० चू० द्वि. १५७ आ। आत्मीया- आईय-आ-समन्तादतीव इतो-गतोऽनायनन्ते संसारे भ्रमत्मीयाऽऽवासमर्यादानुलंघनेन व्याप्ताः । भग० ३७। कल्प्यम्। णम्। आचा० २८६ । पिण्ड० १६५| आकी गम्-राजकुलसङ्खड्यादि । दश०२८०।
-समन्तादतीव इता:-ज्ञाता: परिच्छिन्ना जीवाआइन्नवर-जात्यप्रधानः । भग० ३२२, ४८१ । दयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा, यदिवाऽ. आइन्नसंलिवखं-स्यादिचित्राकीग । आचा० ३८१। तीताः-सामस्त्येनातिकान्ता अर्थाः-प्रयोजनानि यस्य स आइन्ना-आकीर्णानि, गुणवन्ति । जं० प्र० २३२ ।
तथा, उपरतव्यापारः। आचा० २८६ । आइन्ने-आकीर्णः, आकीर्यते -व्याप्यते विनयादिभिर्गुणैरिति आउं - वैद्यकम् । आव० ६६० । भवस्थितिहेतवः कर्मजात्यादिगुणोपेतं । उत्त. ३४९ । व्याप्तः। उत्त. ३४८। पुद्गलाः । आचा० १०२। आइन्नो-आकीर्णः, सङ्कीर्णः, गुणव्याप्तो मनुष्य जनः । औप० | आउंटणं - आकुञ्चनम् , गात्रसङ्कोचलक्षणम् । आचा० २। विनीतः । उत्त० ४८ । आचार्यगुगैराचारश्रुतसंपदादिभिाप्तः-परिपूर्णः । उत्त० ५५ ।
आउंटणपसारणं-आकुञ्चनप्रसारणम् । आव. ८५३ । आइमउ-आदिमृदु, प्रथमतः कोमलम् । अनु० १३१ ।
आउटियं-संकोचितम् । भग० ६३१ । आइमूलं-वृक्षादिमूलोत्पत्तावाचं कारणम् । आचा० ८७।। आउ-आयुः, स्थितिः। भरा० २३६ । उताहो। बृ० प्र० आइयणं-अदनं, भक्षणम् । आचा० ७२६ । व्य० प्र०
२१. अ। एति-उपक्रमहेतुभिरनपवर्त्यतया यथास्थित्यै१८. अ। भोजनम् । बृद्वि० १२६ आ। समुद्देशनम्-भोज.
वानुभवनीयतां गच्छतीति । उत्त० ३३५। जीवितं । ठाणा. नम् । बृ० तृ. ४ आ। आपानम् । बृ० द्वि० ३४ अ।
१०८ । आयुः, कर्मविशेषः । ठाणा.. २२० । ठाणा० ३३१ । भूयः प्रत्यापिबति । बृ० तृ० १८५ आ।
आउकाए-अप्कायः, पूर्वसमुदः, पश्चिमसमुद्रो वा। सूर्य आइयंति-आददति, गृह्णन्ति, बध्नन्तीत्यर्थः । ठाणा० ३२० ।। आइयति-आदत्ते । उत्त० १९८ ।
| आउक्खएणं-आयुःक्षयेग, आयुःपूर्णीकरणेन । आचा० ४२१ ।
आउखेम - आयुःक्षेम-आयुषः सम्यक पालनं । आचा. आइलं-आविलम्-गडुलम् । जीवा० ३७० ।
२९० । जीवितं। आचा० २९१। आदल्लचंदसहिय-उद्दिष्टचन्द्रसहितः । सूर्य० २८.।
आउजं-आतोद्यम् , वादित्रं, मृदंगादि । आव० ५२८ । आइसुए - आदिश्रुतः, सामायिकादिश्रुतः । ७० प्र.
पटहभेरीवंशवीणाझलादीनि । आचा० ६ । ३८ आ। ..
| आउज्जंगं-आतोद्याङ्गम् , आतोद्यकारणम् । उत्त० १४३ । आइसुयं-पञ्चमङ्गलम् । बृ० तृ. २४९ आ।
आउजिय-आयोगिकः, उपयोगवान् . ज्ञानी। भग० १४०।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org