________________
[ अहोर
अहोरते - अहोरात्रम् । भग० ८८८ । अहोराइयाभिक्खुपडिमा - अहोरात्रप्रमाणा एकादश भिक्षुप्रतिमा । सम २१ ।
अहोलोप- अधोलोकः, तिर्यग्लोकस्याधस्तालोकः । प्रज्ञाο
१४४ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अहोलोयतिरियलोए-अधोलोकतिर्यग्लोकः, यदधोलोक - स्योपरितन मेकप्रादेशिकमा काशप्रदेशप्रतरं यच्च तिर्यग्लोकस्य सर्वाधस्तन मेकप्रादेशिक माकाशप्रदेशप्रतरम् एतद्वयमपि
प्रज्ञा० १४४ ।
अहोवाए - अधोवातः, अध उद्गच्छन् यो वाति वातः स ।
प्रज्ञा० ३० ।
अहोविहारो - आश्चर्यभूतो विहारः । आचा० १०७ । अहोवेइया - अधोवेदिका, यत्र जान्वोरधो हस्तौ कृत्वा प्रतिलिख्यते सा । ओघ॰ ११० । जाणू हेट्ठाओ द्वितेसु हत्थेसु पडिलेहेति । नि० चू० प्र० १८२ अ । अहोसिरा - अधः शिरसः, अधोमुखाः । जं० प्र० १५४ |
भग० ७।
आइखति - आख्यान्ति, सामान्यतः कथयन्ति । भग०
Jain Education International 2010_05
आइण्णा ]
९८ । ईषद् भाषन्ते | ठाणा० १३६ | आचक्षते । आचा०
१७८ ।
आ
ठाणा० ३२८ ।
भांगुल - व्याक्षिप्तः । नि० चू० प्र० ३४७ अ । आंटरगमादि-वनस्पतिविशेषः । नि० चू० द्वि० १५७ अ । आहूं-निपातः । भग० ६७५ | विस्मयतश्चर्यन्ते | ठाणा० ५२३ | वाक्यालङ्कारे । भग० १७६ | वाक्यालङ्कारार्थः । प्रश्न० ११७ | अलङ्कारे । प्रश्न० १२६ । वाक्यालङ्कारे, अव- इ (य)ड्डि - आत्मद्धिः, आत्मशक्तिः, आत्मलब्धिर्वा । धारणे वा निपातः । उपा० २७ । आदि:- धर्मस्य प्रथमा प्रवृत्तिः । जीवा० २५५ । गणितप्रक्रियाया आदिः ( अंगांकसंख्यान्यासः ) । सूत्र० ९ । यस्मात्परमस्ति न पूर्वम् । अनु० ५४ । स्वभेदः । अनु० ३४ । इंखिणिया- डोम्बी तस्याः कुलदैवतं घंटीकक्षोनाम स प्रष्टः सन् करणे कथयति, सा च तेन शिष्टं कथितं सदन्यस्मै कथयति, घंटीय सिद्ध परिकहे। बृ० प्र० २१५ अ । आइअती-सार्थचिन्तकः । वृ० ० २४९ अ । आइक (ग) रे - आदिकरः, आदौ -प्रथमतः श्रुतधर्मम्-आचा. रादिग्रन्थात्मकं करोति तदर्थ प्रणायकत्वेन प्रणयतीत्येवंशीलः ।
आइखगा-आख्यायकाः, शुभाशुभ कथकाः । जं० प्र० १४२ । यः शुभाशुभमाख्याति । प्रश्न० १४१ । आइक्खणं-संहितोच्चारणम् । बृ० तृ० २५ अ । आइक्खिप-मातंगविद्या यदुपदेशादतीतादि कथयन्ति डोबधिरा इति लोकप्रतीताः । ठाणा ० ४५१ । आइगर - आदिकरः, ऋषभनामा भगवान् । उत्त० ६२० । आइच - आदित्यः, अर्चिमालिविमानवासी द्वितीयो लोकाकान्तिकदेवः । भग० २७१ । आदित्यमासो येन कालेनादित्यो राशि भुंक्ते । सम० ५६ । आदित्यः । आव ० १३५ । सूर्य० २९२ । आइञ्चजसाई-आदित्ययशः प्रभृतिः । नन्दी २४२ । आइश्ञ्चजसे - आदित्ययशा, भरतचकिपुत्रः । ठाणा० ४३० आइच्यपेढं- आदित्यपीठम् । आव ० १४६ । आइश्च्चसंवच्छ रे - आदित्य संवत्सरः, युगभावि संवत्सरविशेषः । सूर्य० १६८ । 'पुढविदगाण' मित्यादिलक्षणः संवत्सर विशेषः । सूर्य १७१ ।
आइज्ज- आदेयः - रम्यः । प्रश्न० ८३ ।
आइजा - आदेया, दर्शनपथमुपगता, उपादेया सुभगा च । जीवा० २७१ ।
आइटुं विशिष्टम् । वृ० तृ० ६६ अ । आविष्टा अधिष्ठिता ।
भग० १०७, ४९२ ।
५४० । भग० १५३ ।
आइणग - चर्ममयं वस्त्रम् | जं० प्र० ३६ । मूषकादिचर्मनिष्पन्नानि । आचा० ३९४ । आजिनकं चर्ममयो वस्त्रविशेषः । भग० आइण्णं - आकीर्णम् समन्तान्निक्षिप्तम् । सम्बाधनं स्त्रीस्पर्शादिदोषाः । ओघ० ४८ । आचीर्णम् । नि० चू० द्वि० १५७ अ । भावितकुलम् । वृ० प्र० २७० अ। आइण्णंतो-प्रोतयन् । आव० ४२७ । आइण्णपोग्गलं-जं काकसाणादीहिं अणिवारियविप्पणि (मांसं ) जिति । नि० चू० तृ० ७२ अ । आण्णा-आकुला । नि० चू० प्र० १८६ अ । साधूण कप्पपिज्जा । नि० चू० प्र० १८६ अ । संकुला । आचा० ३३१ ।
(११६)
For Private & Personal Use Only
www.jainelibrary.org