________________
[ अहिलाणं
अहिलाणं- मुखसंयमनम् | भग० ४८०, जं० प्र० २६५ । औप० ७१ । मुखसंयमनविशेषः । जं० प्र० २३५ । अहिलिंति - समागच्छन्ति । बृ० द्वि० १०८ अ । अहिलोडिया - गोपालिकाख्यो हिंसकजीवः । बृ० तृ०
अल्पपरिचित सैद्धान्तिकशब्दकोषः अहुमतो -
१९० आ ।
अहिल्लिया - अहिन्निका, मैथुने दृष्टान्तः । प्रश्न० ८९ । अहिवई - अधिपतिः - आचाय: । ओघ० ७४ । अहिवास - अधिवासः - अवस्थानः । भग० ४७७ । अहिवासिऊण- अधिवास्य । आव ० २६१ | अहिसंका - अभिशङ्का, तथ्यनिर्णयः । सूत्र० ३९३ । अहिसक्कणं- उस्सूरे आगच्छति । नि० चू० प्र० १४२ आ अभिष्वष्कर्णं-तस्यैव विवक्षितकालस्य संवर्द्धनं, परतः करणमित्यर्थः । बृ० प्र० २६८ आ । अहिसरणेहिं - अग्गतो वा सरेति । नि० चू० द्वि० ४९ आ । अहिसरिया - अभिसृता । आव० ३७२ | अहिसलागा - मुकुलि-अहिभेदविशेषः । प्रज्ञा० ४६ । अहिलेया- अभिसेका, गणावच्छेदिनी । बृ० द्वि० २६३ अ । अही-अहिः, सर्पः, उरःपरिसर्पविशेषः । जीवा० ३९ । प्रज्ञा • ४५ । मुकुलि - अहिभेदविशेषः । प्रज्ञा० ४६ । सामान्यतः सर्पः । जं० प्र० १२५ । अहीणपडिपुन्नपंचिंदिय सरीरं - अहीन प्रति पूर्णपञ्चेन्द्रियश रीरः प्रतिपूर्णानि स्वकीय स्वकीय प्रमाणतः, प्रतिपुण्यानि वा--पवित्राणि पञ्चेन्द्रियाणि करणानि यस्मिंस्तत्तथा, अहीनमङ्गोपाङ्गप्रमाणतः प्रतिपूर्णपञ्चेन्द्रियं प्रतिपुण्यपञ्चेन्द्रियं वा शरीरं ठाणा० ४५८ । अहीण पुन्नपंचिंदिय सरीरं - अहीनानि - स्वरूपतः पूर्णानि सङ्ख्यया, पुण्यानि वा-पूतानि पञ्चेन्द्रियाणि यत्र तत्तथा तदेवविध शरीरं यस्य स भग० ५४१ । अहीणो - अहीनः प्रकृष्टः, अधीनो वा स्वायत्तः । प्रश्न ०
१३६ ।
अहीनग्रहणं - समग्रहणम् । व्य० प्र० ८६ आ । अहीलणिजं - अहीलनीयम् अवज्ञातुमनुचितम् । उत्त०
Jain Education International 2010_05
अहोरत्ता ]
-उपद्रवन् । आव० २७३ ।
अहे - अधः, आकाशः | सूर्य० ४५ । अथशब्दार्थे । बृ० द्वि० १७९ अ । आमन्त्रणार्थो निपातः । भग० ४६० । अथआनन्तर्यार्थोऽयं शब्दः । भग० ८३, ८६ । गर्त्तायाम् | उत्त० २१३ | भूमितले । प्रज्ञा० ८० । अधः । ठाणा० १६२ । अथेति परिप्रश्नार्थः । ठाणा० ४०६ । अधःअधस्तात् नीचैः । भग० २६९ । अथशब्दश्चेह पदत्रयेsपि त्रयाणामप्याश्रयाणां प्रतिमाप्रतिपन्नस्य साधोः कल्पनीयतया तुल्यताप्रतिपादनार्थः । ठाणा० १५७ | यथार्थः । ठाणा३२४ । अथशव्दार्थे । बृ० द्वि० १७९ अ । आधाकर्म । बृ० प्र० ८३ अ ।
अहेपन्नगद्धरूवो - अधः पन्नगार्द्धरूपः, अधस्तनं यत्पन्नगस्यार्द्ध तस्येव रूपमाकारो यस्य सः, अधः पन्नगार्द्धवदतिसरलो दीर्घश्व । जीवा ० २०६ । अधः - अधस्तनं यत्पन्न - स्यार्द्ध तस्येव रूपम् - आकारो यस्य सः । जीवा० ३६१ । अहेऊहिं - अहेतुभिः क्रियावाद्यादिपरिकल्पितकुहेतुभिः ।
उत्त० ४४९ ।
अहेवार - अधोवातः, योऽध उद्गच्छन् वाति वातः सः । जीवा० २९ ।
अहेविगडे - अधोविकटे - अधः- कुड्यादिरहिते छन्नेऽप्युपरि तदभावेऽपि च । आचा० ३०९ ।
अहेवियडं- पार्श्वतोऽपावृतं गृहम् । बृ० द्वि० १८१ अ । अहेसणिजे - यथाऽसावुद्गमादिदोषरहित एषणीयो भवति तथाभूतो दुर्लभः । आचा० ३७६ । यथाऽसौ मूलोत्तरगुणदोषरहितत्वेनैषणीयो भवति, तथाभूतो दुर्लभ इति ।
आचा० ३६८ |
अहेसि - अभूवम् । आव ० १४६ | अभूत् । उत्त० ४९६ ॥ अहो - अधः, अर्वाक् । आव० ८२७। दीणभावे, विम्हए, आमंतणे य । दश ० चू० ९६ । उदगश्रोतोऽनुकूलम् । नि० चू० तृ० ६३ आ ।
अहो कार्य - अधः कायः पादलक्षणः । आव ० ५४७ ॥ अहोत्था - अभूत् । उत्त० ४७५ । अहोधारं - अहतधारा वर्षा । आव० २९१ ।
अहोधिय - नियतक्षेत्रविषयोऽवधिस्तद्रूपं ज्ञानदर्शनम् ।
३६५ ।
अणुव्वा सिय-अधुना यदुद्वसितम् | ओघ० ५७ । अहुणोत्तणो - अधुनातनः । आव ० ४२१ ।
ठाणा ० ४७३ ।
अहुणोववन्ने - अधुनोपपन्नः, अचिरोपपन्नः । ठाणा० १८७। अहोरत्ता - अहोरात्राः - त्रिंशन्मुहूर्त्त प्रमाणाः । ठाणा० ८६ ।
(११५)
For Private & Personal Use Only
www.jainelibrary.org