________________
[ अहिगरणकिरिया आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अहिर्बुध्न ] अहिगरणकिरिया - अधिकरणक्रिया, दुर्गतौ ययाऽधि- । अहिद्वित्तए-अधिष्ठातुम्-परिभोक्तुम् । बृ० द्वि० २१८ अ। क्रियन्ते प्राणिनः सा। प्रश्न० ३७ ।
अहिट्टित्ता-अधिष्ठाय, आरोहणं कृत्वा । दश० ६१ । अहिगरणि-अधिकरणिः, सुवर्णकारोपकरणम्। जं० प्र० अहिठाणि-अधिष्टाने, अपानप्रदेशे। ओघ० ६९।
अहित-अनुचितविधायी । बृ० प्र० २१४ अ। अपथ्यम् । अहिगरणिए-अधिकरणकर-कलहकरम् । आचा० ४२५ । | | उत्त० २७६ । अहिगरणिया-अधिकरणिकी-अधिक्रियते नरकादिष्वात्मा
-आहितुण्डिकः, गारुडिकः । दश. ३७ । ऽनेनेति अधिकरणं-अनुष्ठानविशेष: बाह्य वा वस्तु चक्रख- | अद्वितंदर - अभिनन्दति. बह मन्यते । आ गादि, तत्र भवा तेन वा निर्वत्ता, क्रियाभेदविशेषः । अहिन्नायदंसणे-अभिज्ञातदर्शने-सम्यक्त्वभावनया भावि. भग. १८१ । अधिक्रियत आत्मा नरकादिषु येन तदधि- तः। आचा० ३०४।। करणम्-अनुष्टानं बाह्य वा वस्तु चक्रमहादि, तेन निवृत्ता | अहिमडे-अहिमृतः, मृताहिदेहः । जीवा० १०६ । क्रिया। आव० ६११। सम० १० ।
अहिमन्त्र-मन्त्रसाधनोपायशास्त्राणि । सम० ४९ । अहिगरणी-अधिकरणी, यत्र लोहकारा अयोधनेन लोहानि अहिमर-अभिमरः, अभिमुखमाकार्य मारयति म्रियते वेति। कुट्टयन्ति । भग० २५१ ।
ओघ० १८ । राजादिघातकः । विशे० ७४७ । विशे० ९७१। अहिगरणे-अधिकरणसिद्धान्तः। बृ० प्र० ३१ आ। अभिमुखं परं मारयति यः सः । प्रश्न. ४६ । अहिगारनिउत्तो-अधिकारनियुक्तः । आव० ७३८ । अहिमरका-घातकाः । बृ० द्वि० ८२ आ। अहिगारो-अधिकारः, प्रयोजनं, प्रस्तावः । आव० २७६ । अहिमार-अभिमारः, वृक्षविशेषः । उत्त. १४३ । विशे० ८५९। ओघतः प्रपञ्चप्रस्तावरूपः । दश० २७८ । अहिमासयम्मि-अधिकमासे । आव० ५५७ ।
आ-अध्ययनपरिसमाप्तेर्योऽनुवर्तते स । दश० १३ । अहिय-अधिकं, अहितं वा अधिकं, अपथ्यं वा । भग० नियोगः। प्रश्न०६६ । प्रयोजनम् । दश. १३५ । व्य० प्र० ३०६ । अर्गलम्। उत्त० ६२३ । अर्गलं, शीघ्रतरम् । उत्त. ४ अ। तृप्तिः । उप. मा. गा० ३७१।
७। अतिशयेन । जीवा० २२९ । जीवा० ३५५ । अहि. अहिगरिणता- अधिकरणिकी-खङ्गादिनिर्वर्तनी। ठाणा० तम् , अश्रेयः । आचा० ३८ । ३१७॥
अहियपिच्छणिजं-अधिकप्रेक्षणीयम् । आचा० ४२३ । अहिछत्ता - अहिच्छत्रा - नगरीविशेषः । उत्त० ३७९ । अहियाते-अहिताय, अपथ्याय। ठाणा० १४९ । अपा पार्श्वनाथस्य धरणेन्द्रमहिमास्थानम्। आचा० ४१८ । याय। ठाणा० २९२ । अपथ्याय । ठाणा० ३५८ । जङ्गलेषु जनपदेष्वार्यक्षेत्रम् । प्रज्ञा ० ५५ । सङ्गपरिहरणवि- अहियासपजा-अधिसहेत् , वर्तयेत् , पालयेत् । सूत्र. षये पुरी। आव० ७२३ ।
१६४। अहिजुजिय-अभियुज्य, वशीकृत्य, आश्लिष्य वा। भग० अहियासणा-अभिसहना, उपसर्गसहनम् । आव० ६६० । १३२।
अतिसहना । आव. ७९९ । अहिज-अधित्य । उत्त. ३६२ ।
अहियासेत्तए-अध्यासितुम् । दश० ९३ । अहिजिउं-अध्येतुम् , पठितुम् , श्रोतुं, भावयितुम् । दश० अहियासेमि- अध्यासयामि-वेदनाग्रामवस्थानं करोमि । १३८ ।
ठाणा० २४७ । अभिटए-अधिधाता. तपःप्रभृतीनां कर्ता। दश. २३८। अहियोगो-अभियोगः, बलात्कारः। बृ० तृ. २७ । अधितिष्ठति यथावत् करोति । दश० २५६ !
अहिराया-अधिराजा, मौलः पृथिवीपतिः। बृ० तृ. ४ । अहिटग-अधिष्ठाता, कर्ता। दश० २०६।
अहिरिकं-उत्रासनम् । व्य० प्र० १४९ अ। अहिटाणं-अधिष्ठानम, अपान प्रदेशः । आव० ४१९। अहिरीमाणा-अह्रीमनस:-अलजाकारिणः । आचा०२४१॥ अहिट्ठाणजुद्धं-अधिष्टानयुद्धम् । आव. ९८ । अहिर्बुध-उत्तरभाद्रपदादेवता। जं० प्र० ४९९ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org