________________
[ अहामग्गं
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अहिगरणं ]
अहामग्गं-यथामार्गम् , ज्ञानादिमोक्षमार्गानतिक्रमेण क्षायो- । अहासुहुमबउस-बकुशस्य पञ्चमो भेदः । भग० ८९०। पशमिकभावानतिक्रमेण वा वर्तमानम् । भग० १२४ । उत्त० २५६ । यथासूक्ष्मबकुशः, योऽक्ष्णोः पुष्पिकामपनमार्गः-क्षायोपशमिको भावस्तदनतिक्रमेण । ठाणा० ३८८। यति, शरीराद्वा धूल्यादिकमपनयति । उत्त० २५६ । अहारिणो-मनसोऽनिष्टाः । आचा. २४२ ।
अहासुहुमे-यथासूक्ष्मान् सारान् । भग० १५५ । अहारियं-यथारीतम् , रीत-रीतिः-स्वभावः, तस्यानति- | अहि-सर्पः, पृथिव्याश्रितो जीवविशेषः । आचा० ५५ । क्रमे ग वर्तते तत्, यथास्वभावमित्यर्थः । भग० २१२ ।। सपेः । उत्त. ६९९ । उरःपरिसर्पभेदः । सम. १३५। यथाऽऽयम् । आचा० ३७९। यथाऋजु । आचा०३८१।। परिसपेविशेषः । प्रज्ञा० ४५ । अहालंद - मध्यममष्टपौरुषीमानम् । बृ० तृ. ३५ आ। अहिंडेंतओ-अहिण्डमानः, असहिष्णोद्धितीयभेदः । आव. पोरिसी। नि० चू० तृ. १८ अ । जघन्येन तरुणीदकाक- ८५८ । रशोषकाल:, उत्कृष्टतः पूर्वकोटी। बृद्वि०३२ आ। संजोग- अहिंसा-अनुकम्पा । प्रश्न. १०३ । प्राणातिपातविरतिः । चर्जिते तृतीयभेदः । नि० चू० प्र० २३९ अ। यावन्मात्रं दश० २१ । कालं भवाननुजानाति । आचा० ४०३ ।
अहिअ-अधिकम् , अहितम् , अपथ्यम्। जं० प्र० १६७ । अहालहुस्सए-स्तोकप्रायश्चित्तदानम् । बृ० तृ० २०९ आ। अहि अगामिणिं - अहितगामिनीम् , उभयलोकविरुद्धाम् । अहालहुस्सगाई-यथालघुस्वकानि, 'यथेति-यथोचितानि
दश० २३५ । लघुस्वकानि-अमहास्वरूपाणि, महतां हि तेषां नेतुं गोप- | अहिउत्थ-अभ्युषितः । उत्त० १२० । यितुं वाऽशक्यत्वादिति यथालघुस्वकानि, अथालघूनि- अहिकरणं-अधिकरणम् , गन्त्रीयन्त्रकादिः । भग० १३५ । महान्ति वरिष्ठानीति वृद्धाः। भग।
अहिकरणकरी - अधिकरणकरः, योऽन्येषां कलहयति, अहावञ्चा-यथापत्यानि, पुत्रस्थानीयाः । भग. १९७। द्वादशमसमाधिस्थानम् । आव० ६५३ । अहासंथडं-गिप्पकप पढें । नि० चू० प्र० १७० अ। अहिकरणोईरण-अधिकरणोदीरणः, योऽन्येषां यन्त्रादीन्युअहासंथडा-अचला। नि० चू० प्र० १६. आ। दीरयति, त्रयोदशमसमाधिस्थानम् । आव० ६५३ । अहासचं-यथा सत्यम् , इदं यन्मया कथितं कथ्यमानं च अहिकिच्च-अधिकृत्य-आश्रित्य । भग० २४ ।। तद्यथासत्यम् , याथातथ्यम् । आचा० १८३ ।
अहिक्खेव-अधिक्षेपः, निन्दाविशेषः । प्रश्न. ४१। . अहासन्निहिआ-यथासभिहिताः । आव० १७५ । अहिगमरुइ-अधिगमरुचिः, विशिष्ट परिज्ञानं तेन रुचिअहासम्म-यथासाम्यम् , समभ वानतिक्रमेग वर्तमानम्। यस्यासौ। प्रज्ञा० ५८ । भग० १२४ ।
अहिगमास-अधिकमासः । दश० २७० । अहासुत्तं - यथासूत्रम् , सूत्रानतिक्रमेण । ठाणा० ३८८ । अहिगमो-अधिगमः, विशिष्टं परिज्ञानम् । प्रज्ञा० ५० । सामान्यसूत्रानतिक्रमेण वर्तमानम् । भग० १२४ । ज्ञानम् । आव० ५३० । अभिगमः-सेवा। सम० ५३ । अहासुहमणियंठो -- यथासूक्ष्मनिग्रन्थः, यथासूक्ष्म एतेषु अहिगरणं-अधिकरणम् , कलहः । सूत्र० ६६। बृ० तृ. सषु । उत्त. २५७ ।
१५२ आ। कूटपाशरूपम् । भग० ९३ । अधिक्रियते आत्मा अहासुयं-यथाश्रुतं यथासूत्रं वा । आचा० ३०१ । नरकादिषु येन तदधिकरणं-अनुष्ठानं बाह्य वा वस्तु चक्र. अहासुहुम कसायकुसील-कषायकुशीलस्य पञ्चमो भेदः। महादि । आव० ६११ । कलहयन्त्रादि वा। आव. भग० ८९० ।
६५४ । ज्योतिषादि । आव० ६६२। अनुष्ठानविशेषः, अहातुर्मपुलाए -पुलाकस्य पञ्चमो भेदः । भग ८९० ।। बाह्यं वा वस्तु चक्रखङ्गादि । भग० १८१ । अनुष्ठानं यथासूक्ष्मपुलाकः, पुलाकस्य पञ्चमो भेदः । पञ्चस्वपि पुलाकेष बाह्य वा वस्तु । ठाणा० ४१ । वास्तृदूषलशिलापुत्रकगो. यः स्तोकं स्तोक विराधयति सः । उत्त० २५६ ।
धूमयन्त्रकादि। आव० ८३१ । राटिः। ओघ. १८२ ।
(१९३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org