________________
[ अहसंथर्ड
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अहाभावो ]
अहसंथडं-निष्प्रकम्पं चम्पकपट्टादि। बृ० तृ० ३१ अ। अहाजायं-रजोहरणमुखवस्त्रिकाचोलपट्टयुतः रचितकरपुटश्च । अहसिता-न सहेतुकमहेतुकं वा हसन्नेवास्ते । उत्त० ३४५।। बृ० तृ० १० आ। महसुद्धो-यथाशुद्धः, निर्दोषोपदेशदाता । बृ० तृ० ७१ आ। अहाडं-यथाकृतम् , परिकर्मशून्यं । बृ० द्वि० २०२ आ। अहस्सिरे-अहसनशीलः। उत्त० ३४५ ।
अहाणी-असीयणं । नि० चू० प्र० ५ आ। अहस्ससच्चे-अहास्यात्सत्यः, हास्यपरित्यागात्सत्यः, द्वितीयत्र
अहातचं-यथातत्त्वम् , तत्त्वानतिक्रमेण वर्तमानम् । भग० • तस्य प्रथमा भावना । आव० ६५८।
१२४ । सप्तसप्तमिकेत्यभिधानार्थानतिक्रमेणान्वर्थसत्यापनेनेमहाअत्थं-यथार्थम्-नियुक्त्यादिव्याख्यानानतिक्रमणेत्यर्थः ।
त्यर्थः । ठाणा० ३८८ । शब्दार्थानतिक्रमेण । ठाणा० - 'ठाणा० ३८८ । अर्थस्य नियुक्त्यादेरनतिक्रमेण । ठाणा.
५१९ । ५१९।
अहातचे-यथातथ्यो यथातत्त्वो वा, यथा-येन प्रकारेण अहाउअकाल-यथायुष्ककालः, देवाद्यायुष्कलक्षणः । दश० तथ्य-सत्यं तत्त्वं वा। भग० ७०९ ।
अहातच्चो-जहेव दिट्ठो तहेव जो भवति सो अहातच्चो अहाउनिव्वत्तिकाले-यथायुर्निवृत्तिकालः, यथा-येन प्रका- | भवति । नि० चू० द्वि० ८६ अ। रेणायुषो निर्वृत्तिः-बन्धनं, तथा यः काल:-अवस्थितिरसौ।
अहापजत्तं-यथापर्याप्तम् । भग० १३९। भग० ५३३॥
अहापडिरूवं - यथाप्रतिरूपम् । आव० १९९। भग० अहाउयं-यथायुष्कम् , यथाबद्धमायुष्कम् । प्रश्न० १९ । |
६६१ । यथायुष्कम् । आव० ११५, २५८। यथायु:-आयुषोऽन। तिक्रमेण । उत्त. १८८ ।
अहापदं-यथापदम् । आव० ३५२ । महाकडं यथाकृतम् , गृहस्थेन स्वार्थ निर्तितम् । प्रश्न
अहापरिग्गहिए-यथाप्रतिगृहीतम् , यथाप्रतिपन्नम् । भग०
अहापरिन्नायं-यावन्मानं क्षेत्रमनुजानीषे तावन्मात्रं कालं महाकडा-आधाकृता, साधूनाधाय-सम्प्रधार्य कृता। बृ०
तावन्मानं च क्षेत्रमाश्रित्य वयं वसाम इतियावत् । ..प्र. ९२ अ। .
.
आचा. ४०३। अहाकप्पं-यथाकल्पम् , प्रतिमाकल्पानतिक्रमेण तत्कल्पव. स्त्वनतिक्रमेण वा। भग. १२४ । कल्पनीयानतिकमेण
| अहापवत्तं-यथाप्रवृत्तम् । आव० ११५। प्रतिमासमाचारानतिक्रमेण वा । ठाणा. ३८८।
अहाबायरा-यथाबादराः, यथोचितबादरा आहारपुद्गला अहाकम्प्रं-यथाकर्म, बद्धकर्मानतिक्रमेण । भग० ६५। । इत्यर्थः । भग. १८९ । यथाबादराणि, स्थूलतरस्कन्धा. अहाकम्मिए । भग० ४६६।
न्यसारागि। भग० २५१ । अहागडा-प्राशुकानि, अल्पपरिकर्माणि । ओघ. ९२। अहाबायरे-यथावादरम् , स्थूलप्रकारम् । भग० २५१। अहागडे-यथाकृतम् , आत्मार्थमभिनिवर्तितम् । दश०७२। असारम् । भग० १५४ । महाचरा-अधश्वरा:-बिलवासित्वात्सर्पादयः । आचा. अहाभद्दगो-यथाभद्रकः । आव० ७३९ । * २९१।
अहाभद्दे-यथाभद्रः, शासनबहुमानवान् । बृ० प्र० ३.३ अ। अहाश्चयं-दृष्टिवादे सूत्रभेदः । सम० १२८ ।
अहाभदो-दाणरुयी। नि००प्र० १९९आ। दसणविरहितो अहाच्छंदे-यथाछन्दान् , स्वच्छन्दान् । ओघ. ५६ । अरहतेसु तस्सासणे साधू उभयभद्द सीलो। नि० चू० प्र० अहाछंद-यथाछन्दाः-यथा कथञ्चिन्नागमपरतन्त्रतया छन्दः- ३२५ । अभिप्रायो-बोधः। भग० ५०२ । यथा स्वाभिप्रेतं तथा | अहाभाचो - स्वपरिग्रहे धारणम् । बृ० द्वि० २४ आ। प्रज्ञापयन् । नि० चू० द्वि० २३ आ।
अधाप्रवृत्ति । नि० चू० प्र.२५१ आ । प्रतिस्वामितं-प्रतिअहाजातो-अप्पोवधी। नि० चू. दि १३१ आ। । गृहीतं न तु भुज्यते यत्पात्रादि । बृ. द्वि० २८६ आ।
(११२)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org