________________
[ अहक्खित्तो
अहवण्णवेद ]
अथशब्दो यथार्थः, आख्यातं - अभिहितं अथाख्यातम् ।
ठाणा० ३२४ ।
अहम्मजुत्तं - अधर्मयुक्तम्, पापसम्बद्धम्। दश० ५२ । अहम्मपलज्जणे - अधर्मप्ररञ्जनः, अधर्मे हिंसादौ प्ररज्यते अनुरागवान् भवतीति । विपा० ४८ ।
अहक्खित्तो । नि० चू० प्र० १६४ अ ।
आव० २४१ ।
अहगुरु- येन प्रब्राजितो यस्य वा पार्श्वे अधीतः रत्नाधि- अहम्माणी - अहंमानी, अहमेव विद्वान् इति मानोऽस्येति । कतरकः । व्य० द्वि० ३९५ अ । अहछंदो - यथाछन्दः, यथैच्छयैवागमनिरपेक्षं प्रवर्त्तते यः । अहम्माणुए - अधर्मानुगः, अधर्मान् - पापलोकान् अनुगच्छ. तीति । विपा० ४८ ।
आव० ५१८ ।
अहण्णे - अधन्यः । उत्त० ३२९ ।
अहछंदिया- अथाछन्दिका, अव्यापारिता, स्वयं प्रवृत्ता । अहम्मिट्ठा-अधर्मीष्टा अधर्मिष्ठा वा-धर्म्मः श्रुतरूप एवेष्टो - बृ० द्वि० २६१ अ । वल्लभः पूजितो वा येषां ते धर्मेष्टाः, धर्मिणां वेष्टा धर्मीष्टाः अतिशयेन वा धर्मिणो धर्मिष्ठास्तन्निषेधादधर्मेष्टाः अधमष्टा अधर्मिष्ठा वा । भग० ५६० । अहम्मिट्ठे-अधर्मिष्ठः, अतिशयेनाधर्मो - धर्मरहितः । विपा० ४८ । अधर्मेष्टः, अधर्मो - धर्मविपक्षः - पापमिति स इट:अभिलषितोऽस्येति यद्वा अधर्मगुणयोगादधर्मः, अतिशयेनाधर्मः । उत्त० २७४ ।
अहतहं यथातथं, सूत्रकृताङ्गायश्रुतस्कन्धे त्रयोदशमध्ययनम् । आव० ६५१ । सूत्रकृताङ्गस्य त्रयोदशमध्ययनम् । उत्त०
६१४ ।
अहतानि । भग० ५०६ ।
अहत्ता - अधस्ता, गुरुपरिणामता । प्रज्ञा० ५०४ । भगन २३ । जघन्यता | भग० २५३ ।
अहत्थे - यथास्थान्, यथावस्थितान् यथार्थान् वा यथाप्रयोजनान् भावान् जीवादीन् यथा द्रव्यान् पर्यायान् । ठाणा ० ३५१ ।
अल्पपरिचित सैद्धान्तिक शब्दकोषः
,
अहप्पहाण - यथाप्रधानः । भग० ६७९, ६८३ । यथाप्रधानः, यो यत्र ग्रामादौ प्रधानः । ओघ० ५९ । अहमं - अधमम् जघन्यम् । आव ० ५८५ । अहमंती - अहं अंता इति अन्तो-जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्तः अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्त्ती ।
Jain Education International 2010_05
ठाणा० ४७३ ।
अहर्मिंदा अहमिन्द्राणि, अहं अहं इत्येवमिन्द्राः । सम० ४३ || अहमो- अधमः, मलाविलत्वाज्जुगुप्सितः । सूत्र० ८२ । अहम्म-अधर्मः, असंयमः । दश० २७१ । धर्मविपक्ष:पापम् । उत्त० २७४ | धर्मप्रतिपक्षः । उत्त० २४८ । अधः, अधर्मपोषकं दानं अधर्मकारणत्वात् । ठाणा० ४९६ । भारहरामायणादिपावसुतं । नि० चू० द्वि० ४ आ । धर्मविपक्षं विषयासक्तिरूपम् । उत्त० २८५ ॥ अहम्मक्खाई -- अधर्माख्यायिनः, न धर्ममाख्यान्तीत्येव शीलाः, न धर्मात् ख्यातिर्येषां ते । भग० ५६० । अहम्मखाई-अधर्माख्यायी, अधर्मभाषणशीलः । अधर्मख्या तिः - अधार्मिकप्रसिद्धिको वा । विपा० ४८ ।
अहम्मियं - आधार्मिक-अधार्मिकाणामिदम् । प्रश्न ११० । अहय - अहतम्, मलमूषिकादिभिरनुपदूषितं प्रत्यग्रमिति । औप ० ६६ । अव्यवच्छिन्नम् । औप० ७४ । अपरिमलितम् । जीवा० २५४ | तंतुग्गतं । नि० चू० प्र० २५३ अ । आख्यानक प्रतिबद्धम्, अव्याहतं नित्यं नित्यानुबन्धि वा । जीवा० २१७ । प्रज्ञा० ८९ । जं० प्र० ६३ । अव्याहृतम् | भग० १५४ | सूर्य० २६७ । अपरिभुक्तम् ।
भग० २५४ ।
अहर-अधरम्, अधः-नरकतिर्यक् । दश० २७२ | नरकः ।
आव० ५३२ ।
अहरगतिगमणं - अधरगतिगमनम् अधोगतिगमनकारणम् । प्रज्ञा० ३६८ ।
अहराई - अहोरात्रिकी । आव० ६४८ | अहव अथवा - अथार्थे । विशे० ११३० । अहवण अथवा | बृ० द्वि० १४ आ । विकल्पप्रदर्शने । नि० चू० प्र० २९० अ । विकल्पार्थो निपातः । बृ० द्वि० २४६ आ ।
| अहवा - अनन्तरम् । नि० चू० प्र० १८ आ । अयं निपातः । नि० चू० प्र० १६८ आ ।
अहव्वणवेद - अथर्वणवेदः, चतुर्णा वेदानां चतुर्थः वेदः ।
भग० ११२ ।
(१११)
For Private & Personal Use Only
www.jainelibrary.org