________________
[ अस्थितकल्पिकः आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अहक्खायं] अस्थितकल्पिकः-साधुभेदविशेषः । भग० ४। । अस्सलेसा-नक्षत्रविशेषः । ठाणा० ७७ । भस्थिमिंजा-अट्ठिमिजा, अस्थिमध्यरसः। ठाणा० १७०। अस्सवाणियओ-अश्ववणिक् । आव० २२० । अस्थिमिंजानुसारि-अद्विमिंजाणुसारी। ठाणा० ३७५1 | अस्सवाहणिया-अश्ववाहनिका । उत्त०२७७ । आव० ५६ । अस्थिरम्-अथिर, जीर्णम् । आचा० ३९६ । अस्ससेणे-अश्वसेनः, सनत्कुमारपिता। आव० १६२ । अस्थिरणाम -(अथिरणाम ), यदुदयवशाजिह्वादीनामवय- पार्वपिता। आव० १६१ । वानामस्थिरता भवति तत् । प्रज्ञा० ४७४ ।
अस्सादणसगोत्ते - आस्वादनसगोत्रम् , अश्विनीनक्षत्रमस्तिहः-(अणिह). स्निह्यते-दिलष्यतेऽष्टप्रकारेण कर्म. गोत्रम् । सूर्य. १५० । णेति स्निहः, न स्निहोऽस्निहः, यदि वा स्निह्यतीति स्निहो | अस्सामिणी-अखामिनी। आव० २२४ । . रागवान् यो न तथा सोऽस्निहः, उपलक्षणार्थत्वाचास्य अस्सायणे-आश्वायनम् , अश्विनीगोत्रम् । जं.प्र.५००। रागद्वेषरहित इत्यर्थः। आचा० १९१। स्नेहरहितः। अस्सासणे - अष्टाशीतिमहाग्रहे चतुर्दशमहाग्रहः । ठाणा० आचा. २१०। स्निह्यतीति स्निहो, न स्निहोऽस्निहः- ७८ । रागद्वेषरहितत्वात् अप्रतिबद्धः। आचा० २५८ ।
अस्सासो-आश्वासः, प्राणिनामेव आश्वासनम् , अहिंअस्पृशद्गति-समयप्रदेशान्तरमस्पृशती। आव० ४४१। सायाः पञ्चाशत्तमं नाम.। प्रश्न. ९९।। भस्फुटितम्-अफुडिआ, सर्वविराधनापरित्यागः। दश० अस्सि-अयम् । ठाणा० १३८ ।
अस्सिपडियाए-एतत्प्रतिज्ञया एतान् साधून प्रतिज्ञायअस्संजए-असंयतः-गृहस्थः, स च श्रावकः प्रकृतिभद्रको | उद्दिश्य । आचा० ३६१ । वा । आचा० ३२९ । असंयता:-असंयमवन्तः, आरम्भ- अस्सिलोए-अयं लोकः, अयं मनुष्यलोकः । जीवा० ३४४ । परिग्रहप्रसक्ताः , अब्रह्मचारिणः। ठाणा० ५२४ । अस्सिणि-अश्विनी, नक्षत्रविशेषः । सूर्य० १३०। ठाणा. अस्संजतो-गिहत्थो। नि० चू. पू. ३० आ।
७७ । मेतार्यजन्मनक्षत्रम् । आव० २५५। अस्संजमो - असंयमः, प्राणातिपातादिलक्षणः । आव० अस्सीइ-अश्विनी, नक्षत्रविशेषः। ठाणा० ४६९ । . .
| अस्तेसा-अश्लेषा । सूर्य०. १३०। अस्संपडियाए - न विद्यते स्व-द्रव्यमस्य सोऽयमस्वो अस्सो-अश्वः, घोटकः, एकखुरश्चतुष्पदः। जीवा० ३८ । निर्ग्रन्थ इत्यर्थः, तत्प्रतिज्ञया । आचा० ३२५। . अशः । जीवा० २८४ । प्रज्ञा० ४५ । भस्सकपणी- अश्वकर्णी, वनस्पतिविशेषः । आचा० ५७ । अहं-अध-अधस्तात् । आचा० ६३। अधः-बुध्ने । ओघ० साधारणवनस्पतिकायिकभेदः । जीवा० २७।
१६। अस्सकने-साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४। अह-एष। नि० चू० प्र० ११८ । व्य० प्र० १०७ आ। अस्सकन्नी-अनन्तकायभेदः । भग० ३०० । भग० ८०४ । अयं। नि. चू० द्वि० ९२ आ। कन्दविशेषः । उत्त० ६९१ ।
अहक्खाओ-यथास्थितः । (सं० ) अस्सतरो-अश्वतरः, खरतरः, एकखुरश्चतुष्पदः । जीवा० अहक्खायं – अथाख्यातम् , अथशब्दो यथार्थे, आङ्३८ । एकखुरचतुष्पदः । प्रज्ञा० ४५ ।
अभिविधौ, याथातथ्येनाभिविधिना वा यत् ख्यात-कथित भस्सपुरं-अश्वपुरम् , पुरुषसिंहपुरम् । आव० १६२।। अकषायं चारित्रम् । प्रज्ञा. ६८। यथाख्यातम्-अकषाअस्सपुरा- अश्वपुरी, पक्ष्मविजयराजधानी । जं० प्र० यमित्यर्थः । विशे० ५४७ । यथाख्यात-सूक्ष्मसम्पराया३५७
नन्तरं सर्वत्र साधुजीवलोके ख्यातं-प्रसिद्धं, पञ्चमं सर्वविशुद्ध अस्सरोनिवाए - अप्सरोनिपातः, चप्पुटिका । जीवा० । चारित्रम् । विशे० ५५५। यथाख्यातं-यथैवाख्यातम्
अकषायम् । आव. ७८ । यथैवाख्यातं-यथाख्यातं प्रसिद्ध भस्सलालापेलवं । आचा० ४२३ ।
सर्वस्मिन जीवलोके, अकषायचारित्रमिति । आव. ७९।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org