________________
[ असुरो
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अस्थिका ]
ठाणा० १०४ । असुरकुमारः। भग० १३५। भवनपति- असोगसिरी-पाडलिपुत्ते असोगसिरी राया। नि० चू० व्यन्तरलक्षणः। ठाणा० ४६६ ।
तृ० ४४ आ। बृ० द्वि० १५३ आ। अशोकश्रीः, बिन्दुसाअसुरो-असुरः, आसुरभावान्वितत्वाद् यक्षः । उत्त० ३६६। रपुत्रः । विशे० ४०९। भवनवासी। बृ० द्वि० २६४ अ ।
असोगा-अशोका, नलिनविजयराजधानी। ज० प्र० ३५७ । असुह-अशुभम् , अशुभस्वभावम् । भग० ७२ । अशुभः- नागकुमारेन्द्रस्याग्रमहिषी । भग० ५०४ । ठाणा० २०४ । अतीवासातरूपः । जीवा. १०३।।
असोचा-अश्रुत्वा। भग० ४२५ । आगमानपेक्षम् । भग० भसुहदुक्खभागी - असुखदुःखभागी, दुःखानुबन्धिदुःख- ४५५। भागी। भग० ३०८।
असोणिभ-अशोणितम् , रक्तरहितम् । आव० ७६४ । असुहया-अशुभदा, असुखदा। आव. २३६ । असोत्थो-अश्वत्थः । आव. ४१७। असुहिय-असुखितः, अविद्यमानसुहृद् वा। प्रश्न. ४१।। असोयणया--अशोचनता, दैन्यानुत्पादनेन। भग० ३५ । असूहअ-असूचितम् , व्यअनादिरहितम् । दश. १८१। असोयलया-अशोकलता, लताविशेषः । भग० ३०६ । असूचया-साक्षात् । ठाणा० ३०४ ।
। भग० १९४ । असूयपुत्तो-असूयपुत्रः । आव० २११।
असोयाओ। ठाणा० ८० । असूया-अप्पणो दोसं भासति ण परस्स । नि. चू० प्र० असोही-अशोधिः, प्रतिसेवना, स्खलना। ओघ० २२५ । २७८ अ । आतगता । नि० चू० प्र० २७८ अ। अस्तमयनप्रविभक्तिः-नवमनाट्यमेदः । ज० प्र० ४१६ । असूचा-स्फुटमेव परदोषोद्धट्टनम् । बृ० प्र० १२८ अ। अस्तान्ते-अत्यंतमि, अस्तमयपर्यन्ते। उत्त० ४३५। असेयं-मुखं । नि० चू० प्र० ८८ आ। .
अस्ति-अस्थि, प्रदेशः । ठाणा० १५, ५१६ । असोंडो-अमज्जपाणो। नि० चू० द्वि० १४४ अ। अस्तिकाय:- अत्थिकाय, धर्मादिपञ्चविधास्तिकायमाश्रित्य असोअ-अशोकः, सुप्रभबलदेवपूर्वभवनाम । आव० १६३। कायः । आव. ७६७ ।
अरुणद्वोपे महद्धिको देवविशेषः। जीवा० ३६७। द्विसप्त- अस्तिकायधर्म - अत्थिकायधम्म, अस्तिशब्देन प्रदेशा तितमग्रहः । जं० प्र० ५३५ । वृक्षविशेषः । जीवा० २२२ ।। उच्यन्ते, तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया किन्नरच्यंतराणां चैत्यवृक्षः। ठाणा० ४४२ । अशोक- धर्मश्चेति, गत्युपष्टम्भलक्षणः धमास्तिकायः । ठाणा० १५४। नामदेवः। जं० प्र० ३२०। लताविशेषः । प्रज्ञा० ३२।। योऽस्तिकायानां धर्मादीनां धर्मो-गत्युपष्टम्भादिः। उत्त०५६६ । बिन्दुसारपुत्रः । बृ. प्र. ४७ अ। वृक्षविशेषः। भग० अस्तिकाया:-अस्थिकाया, अस्तीत्ययं त्रिकालवचनो निपातः, ८०३ । एकास्थिकवृक्षविशेषः। प्रज्ञा० ३१ | ठाणा. ७९ । अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च मल्लिनाथस्य चैत्यवृक्षः । सम० १५२ । विजयपुरस्य नन्दन- ते प्रदेशानां कायाश्च राशय इति. अस्तिशब्देन प्रदेशाः वनोद्याने यक्षः। विपा• ९५। बिंदुसारपुत्तो। नि. चू० क्वचिदच्यते, ततश्च तेषां वा काया अस्तिकायाः । ठाणा. प्र० २४३ अ।
१९६ । अस्तीनां-प्रदेशानां सङ्घातात्मकत्वात् कायः । असोगचंदो-अशोकचन्दः, योगसङ्ग्रहेषु शिक्षायां दृष्टान्तः। ठाणा० १५। आव० ६७९।
अस्तिनास्तिप्रवादपूर्वम् - अत्थिनस्थिप्पवातपुव्वं, चतुर्थ असोगदत्तो-अशोकदत्तः, मायोदाहरणे स.केतपुरे समुद्र- पूर्वम् । ठाणा० ४८४ । तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिदत्तसागरदत्तपिता। आव० ३९४ ।
कायादि यच्च नास्ति खरशृङ्गादि तत् प्रवदति, सर्व वस्तु असोगललिए-चतुर्थबलदेवपूर्वभवनाम। सम० १५३।। स्वरूपेणास्ति पररूपेण नास्तीति प्रवदति। नंदी १४१ । असोगवण - अशोकवनम् । आव. १८६ । पुष्करिण्यां अस्थानस्थापनम् - अठाणठवणं - अयोग्यतास्थापनम् । वनम् । ठाणा. २३० । वनखण्डनाम। जं. प्र. ३२०।। ओघ. १३१ । भग० ३७।
अस्थिका-अद्विग, कपालिकापर्यायः । व्य० प्र० २०६ अ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org