________________
[ आजिणवरमहाभद्दो
अल्पपरिचित सैद्धान्तिकशब्दकोषः
आढणं ]
आजिणवरमहाभद्दो - आजिनवरमहाभद्रः, आजिनवरे | आजीवभयं-आजीविकाभयम्, निर्धनः कथं दुर्भिक्षादावाद्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । त्मानं धारयिष्यामीति भयम् । आव ० ६४६ । वृत्तिभयम् | आजिणवरमहावरो-- आजिनवरमहावरः, आजिने समुद्रे प्रश्न० १४३ । दुर्जीविकाभयम् । आव ० ४७२ | आजिनवरे समुद्रे चापरार्द्धाधिपतिर्देवः । जीवा० ३६९ । आजीवियसुत्तपरिवाडीप - आजीविकसूत्रपरिपाटयाम् गोआजिणवरावभासभद्दो- आजिनवरावभासभद्रः, आजिन- शालकमत प्रतिबद्धसूत्र पद्धत्याम् । सम० ४२ | वरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ । आजीविया - आजीविकाः, पाषण्डिविशेषाः, नाग्न्यधारिणः आजिणवरावभासमहाभद्दो- आजिनवरावभासमहाभद्रः, गोशालक शिष्याः, आजीवन्ति वा येऽविवेकिलोकतो लब्धिआजिनवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा ० ३६९ । पूजाख्यात्यादिभिस्तपश्चरणादीनि ते आजीविकाऽस्तित्वेनाजीआजिणवरावभासमहावरो - आजिनवरावभासमहावरः, विकाः । भग० ५० । पाखण्ड विशेषाः, गोशालमतानुसारिणः, आजिनवरावभासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । आजीवंति येsविवेकतो लब्धिपूजाख्यात्यादिभिश्चरणादीनि । आजिवरावभासवरो - आजिनवरावभासवरः, आजिन- प्रज्ञा० ४०६ । औप० १०६ | आजीविकाः - गोशालकवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ । शिष्याः । भग० ३६७ । ठाणा० २३२ । आजीविकाः भाजिणवरावभासो - आजिनवरावभासः, द्वीपविशेषः, गोशालक प्रवर्तिताः । सम० १३० । समुद्र विशेषश्च । जीवा ० ३६९ । आजिणवरो - आजिनवरः, आजिने समुद्रे, आजिनवरे समुद्रे च पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ । द्वीपविशेषः, समुद्रविशेषश्च । जीवा० ३६८ । आजिणो - आजिनः, द्वीपविशेषः समुद्रविशेषश्च । जीवा०
आजीवी - वेषविडम्बकः । उप० मा० गा० २९८ । आजोअनंतरं- आयोजनान्तरम्, योजन परिमाणम् । आव ०
२३१ ।
आजोग-आयोगः, व्यापारणम् । उत्त० ७१० । आव ०
६९४ ।
३६८ ।
आजोजिया - आयोजिका, आयोजयति जीवं संसारे इति, क्रियाविशेषः । प्रज्ञा० ४४५ ।
आजीव - आजीवः, आजीविका । पिण्ड० १२१ । आजीविकः । व्य० प्र० १६३ अ । भगवत्यष्टमशतकपंचमोद्देशकः । भग० ३२८ ।
आडंबरो - आडम्बरः, मातङ्गनामा यक्षः । आव ०७४३ । पटहः । ठाणा० ३९५ । अनु० १२९ । यक्षः । व्य० द्वि० ।
आजीवक - निवः । उप० मा० गा० ४५९ | ( आजीवग ) आडहइ - आदधाति, नियुङ्क्ते । औप० ६४ । गोशालकमतानुसारी । दश० २२२ । आडा-लोम पक्षिविशेषः । प्रज्ञा० ४९ । भाजीवदितो- आजीवदृष्टान्तः, आ-सकलजगदभि- | आडासेताय - आडासेतीकः, पक्षिविशेषः । प्रश्न० ८ । व्याप्या जीवानां यो दृष्टान्तः - परिच्छेदः सः, सकलजीव आडुआलित्तं मिश्रितं, विलोडितम् । आव ० ३४२ । दर्शनम् । जीवा ० १३७ । आडोव - आटोपः स्फारता | प्रश्न० ४८ । औप० ५३ । आजीवगा - आजीविकाः पंडरभिक्खूआ । नि० चू० द्वि० आडोवेइ - आटोपयेत् वायुना पूरयेत् । भग० ८२ । आडोहितो- जलं विलोढयन् । बृ० द्वि० ७२ आ । आढइ-गुच्छविशेषः । प्रज्ञा० ३२ । आढकी, गुच्छविशेषः ।
९८ अ ।
आज वगो - आजीवगः, आ - समन्ताज्जीवन्त्यनेनेत्या जीव:अर्थनिचयस्तं गच्छति - आश्रयत्यसौ, आजीवगः - अर्थमदः । सूत्र० २३७ ।
आचा० ५७।
आढए- आढकः, मान विशेषः । भग० ३१३ ।
आजीववत्तिया - आजीववृत्तिता, जात्याद्याजीवनेनात्मपा- आढगं- आढकः, प्रस्थचतुष्टयनिष्पन्नः । अनु० १५१ । चतुः •
लना । दश० ११७ ।
प्रस्थपरिमाणम् । आव० २३८ ।
आजीवण पिंडो-जातिमातिभावं उवजीवतित्ति आजीवण आढगमो - आढककः, मानविशेषः । उत्त० १४३ । पिंडो । नि० चू० द्वि० ९७ आ । आढणं- आदरः । बृ० द्वि० ७६ आ ।
Jain Education International 2010_05
(१२५)
For Private & Personal Use Only
www.jainelibrary.org