________________
[आढत्तं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आणय ]
आढतं-आरब्धम् । भग० २८२ ।
आणंदा-आनन्दा, पूर्वदिग्रुचकवास्तव्या दिकुमारी। भाव. आढत्ता-आरब्धा । आव. २३७ ।।
१२२ । दक्षिणदिग्भाव्यञ्जनपर्वतस्यापरस्यां पुष्करिणी । आडत्तो-आरब्धः। आव. १०३, ४१३, २६२ । दश. ९७।। जीवा. ३६४। अंजनकपर्वते पुष्करिणी। ठाणा. २३०। आढयं-आढकः, सेतिकाप्रमाणः। जं० प्र० २४४ । पौरस्त्यरुचकवास्तव्या तृतीया दिकुमारी । जं० प्र० ३९१ । आढवेह-आरभते । दश० ३८ ।
आणदिए-आनन्दितः, तुष्टः, हृष्टः, ईषन्मुखसौम्यतादिभावैः आढवेऊण-आरभ्य। आव० ३४१ ।
समृद्धिमुपगतः। भग० ११९, ३१७ । आढा-आदरः । बृ० द्वि० ६७ आ।
आणंदियं-आनन्दितम् , स्फीतीभूतम् । जीवा० २४३ । आढाति-आद्रियते। दश० ५९। आव० ९२, ८१२। | आण-आज्ञा, श्रुतपर्यायः। विशे० ४२३ । आढायमाणे-आद्रियमानः । आचा० २८४ ।
आणइंति-आनयन्ति। बृ० द्वि० १०९ अ। आणं-आज्ञा-योगेषु प्रवर्तनलक्षणाम् । ठाणा० ३३१ । विधि- आणक्खिऊण-परीक्ष्य । आव० २९१ । विषयमादेशम् । ठाणा० ३८६ ।
आणक्खिस्सामि - अन्वीक्षिष्यामि - अन्वेषयिस्यामि । आणंतरिए-आनन्तर्यम्-सातत्यमच्छेदनमविरहः । ठाणा० । आचा० २८२ । ३४६ ।
आणक्खेउ-परीक्ष्य। ओघ० ३३। अनुमीथ। बृ० तृ. आणंद-आनन्दः, द्वितीयमासक्षपणे भिक्षादाता। आव. | १६४ आ । २०० । उपासकदशांगाद्यध्ययनम् , तन्नाम श्रावकः । उपा० आणक्खेऊण-ज्ञात्वा, निश्चित्य। नि० चू० प्र० ६ आ ।
१। गाथापातः । आव० २१५। नालंदबाहिरिकायां गाथा- आणतं-एकोनविंशतिसागरोपमस्थितिकं विमानम् । सम. । पतिः । भग०६६२ आनन्दः, षष्ठो बलदेव विशेषः । आव०
१५९। श्रुतेन सामायिकाप्तौ दृष्टांतः । आव० ३४७ । षोडशः | आणतं-अन्यत्वम्-अनगारद्वयसम्बधिनो ये पुद्गलास्तेषां मूहुर्तविशेषः । सूर्य. १४६ । जै. प्र. ४९१ । धरणेन्द्र- भेदः। भग. ७४ । रथानाकाधिपतिः । ठाणा० ३०२ । षष्ठो बलदेवः । सम० आणत्तिअं- आज्ञप्तिकाम् . आज्ञा प्रत्यर्पयत। जं० प्र० १५४ । शीतलजिनाद्यगणभृत् । सम० १५२ । भगवान् महावीरशिष्यः। भग. ६६८। अवधिनिर्णयविषये श्रमणो
आणत्तो-आज्ञप्तः । आव० ४१९ । पासकः । सूत्र. ९ । प्रथमश्रावकनाम । आव. २१५। आणंदकूडे-आनन्दनाम्नो देवस्य कूटमानन्दकूटम् । जं० | आणपाणकालो-आनपानकालः, उच्छासनिःश्वासौ समु.
दितावेकः । जीवा० ३४४ । आणंदपुरं - आनन्दपुरम् , इहलोकगुणविषये कच्छदेशे | आणपाणलद्धी- अंतर्मुहूर्तेन चतुर्दशपूर्वपरावर्तनशक्तिः । नगरम् । आव. ८२४ । द्रव्यमूढोदाहरणे पुरं । नि० चू० | ओघ. १७८ । द्वि० ४२ अ स्थलपत्तनविशेषः । नि० चू० प्र० २२९अ। आणमंति-आनन्ति । भग. १९ । उच्सन्ति, अन्तः(मार्गोपसंपदि) नगरविशेषः । नि. चू० प्र० २४१ अ।। स्फुरन्तीमुच्छासक्रियां कुर्वन्ति, आनमन्ति उच्छ्सन्ति । नगरनिशेषः । नि० चू० द्वि० ७१ आक्षेत्रविपर्यासे नगर- प्रज्ञा० २१९ । 'णमु प्रह्वत्वे' इत्येतस्यानेकार्थत्वेन श्वसनार्थविशेषः। नि० चू० द्वि० ८ अ।
त्वात् , आनन्ति इत्यनेनाध्यात्म क्रिया । भग० १९ । आणंदपुरे मूलचैत्यगृहे सर्वजनसमक्षं दिवसतः कल्पकर्षणं | आणमणिया-आज्ञापनी, विंशतिक्रियामध्ये द्वादशी क्रिया । भवति । नि० चू० प्र० ३५५ अ ।
आव०६१२। कार्ये परस्य प्रवर्तनं यथेदं कुर्विति भाषा । आणंदरक्खिए - आनन्दरक्षितः, पार्थापत्यस्थविरनाम । | प्रज्ञा० २५६ । भग. १३८ ।
| आणय-आनतः, नवमदेवलोकनाम । प्रज्ञा० ६९ ।
पाता । सून'
। अचमलापकनाम । आव० 111 आणपाण-आणप्राणः । सये० २९२॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org