________________
[ आणरुई
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आणापाण]
आणरुई - आज्ञारुचिः, आज्ञा-सर्वज्ञवचनात्मिका तस्या | रगीतार्थस्य पुरतो देशान्तरस्थगीतार्थनिवेदनाय गीतार्थों रुचिः-अभिलाषो यस्य स आज्ञारुचिः।जिना व मे तत्त्वं यदतिचारनिवेदनं करोति सा। ठाणा० ३०१। यदगीतार्थस्य न शेषं युक्तिजातमिति योऽभिमन्यते स आज्ञारुचिः ।। पुरतो गूढार्थपदैर्देशान्तरस्थगीतार्थनिवेदनायातिचारालोचनं प्रज्ञा० ५६ ।
इतरस्यापि तथैव शुद्धिदानं सा। भग०३८४ । ठाणा०३१८ । आणरुती-आज्ञारुचिः-आज्ञा-सर्वज्ञवचनात्मिका तया रुचि- आदेशः। भग० १२२। जीवा० २४३। सर्वज्ञवचनार्यस्य स तथा, यो हि प्रतनुरागद्वेषमिथ्याज्ञानतयाऽऽचा.
त्मिका । प्रज्ञा० ५८ । आङिति स्वस्वभावावस्थानात्मिकया र्यादीनामाज्ञयैव कुग्रहाभावाज्जीवादि तथेति रोचते सः। मर्यादयाऽभिव्याप्त्या वा ज्ञायन्तेऽर्था अनयेति, भगवदभिठाणा. ५०३ ।
हितागमरूपा । उत्त०४४ । आगमः । सूत्र.४०५। आव० आणवणप्पओगे-आनयनप्रयोगः । आव० ८३४ । इह ८६२। उत्त० ४४९ । अनुज्ञा। पिण्ड १६९ | गुरुनियोगाविशिष्टावधिके भूदेशाभिग्रहे परतः खयंगमनायोगाद्यदन्यः
त्मिका। उत्त० ५७२ । यथोक्ताज्ञापरिपालना। नंदी २४८ । सचितादिद्रव्यानयने प्रयुज्यते सन्देशकप्रदानादिना त्वयैदमाने. द्वादशांगं सूत्रार्थोभयभेदेन त्रिविधं, द्वादशांगमेव चाज्ञा, यम् इत्यानयनप्रयोगः (देशावकाशिके अतिचारः)। आज्ञाप्यते जन्तुगणो हितप्रवृत्ती यया साऽऽज्ञेति, अथवा उपा. १०।
पंचविधाचारपरिपालनशीलस्य परोपकारकरणैकतत्परस्य आणवणिया-अज्ञापनिका, जीवाजीवानानाययतः । ठाणा.
गुरोहितोपदेशवचनमाशा । नंदी २४८ । श्रुतस्य पर्यायः । ३१७। आज्ञापनस्य-आदेशनस्येयमाज्ञापनमेव वेत्याज्ञापनी विशे० ४१६ । सैवाज्ञापनिका, तज्जः कर्मबन्धः, आदेशनमेव वेति, आना- आणाइणो-आज्ञादयः, आज्ञाभङ्गादयः । पिण्ड० ६९ । यनं वा आनायनी। ठाणा० ४३ ।
आणाइयं - आज्ञातिगं-आज्ञा-जिनादेशमतिगच्छति-अतिआणवणी-आज्ञापनी, असल्यामृषाभाषाभेदः । दश० २१० । क्रामति यत्तत् , अधर्मद्वारस्य पाठान्तरेणाष्टाविंशतितम नाम। कार्ये परस्य प्रवर्तनी । भग० ५०० ।
प्रश्न. २७। आणवेस्सामि-आनाययिष्यामि । आव० ४१०।
आणाईसरसेणावञ्च-आज्ञेश्वरसेनापत्यम् , आज्ञाप्रधानस्य आणा-आज्ञा, मौनीन्द्रवचनम् । आचा. ४४। तीर्थकर
सतो यत् सेनापत्यम् । भग० १५४। स्वस्वसैन्यं प्रत्यगणधरोपदेशः । दश०. २६५ । ज्ञानाद्यासेवारूपजिनोपदेशः ।
द्भतमाज्ञाप्राधान्यम् । प्रज्ञा० ८९ । भग. ५४। कर्तव्यमेवेदमित्याद्यादेशः। भग. १६७ ।
आणाकंखी-आज्ञाकांक्षी, आगमानुसारप्रवृतिकः । आचा. दुवालसंगं गणिपिडगं । नि० चू० तृ. ४ अ । उपदेशः ।
२१०। सूत्र. १८३ । अर्थ: । आव० ६०४ । आज्ञाप्यतआज्ञा - हिताहितप्राप्तिपरिहाररूपतया सर्वज्ञोपदेश : ।
आणानिसयरे - आज्ञानिर्देशकरः, आज्ञा-'सौम्य ! इदं आचा० ११३ । आज्ञया सूत्राज्ञया अभिनिवेशतोऽन्यथा
कुरु इदं च मा कार्षीः' इति गुरुवचनं तस्या निर्देशः, इदमिपाठादिलक्षणया अतीतकाले अनंता जीवाश्चतुरन्तं संसार
त्थमेव करोमीति निश्चयाभिधानं, तत्करः । उत्त० ४४ । कान्तारं-नारकतिर्यगनरामरविविधवृक्षजालदुस्तरं भवा-वीगह
भगवदभिहितागमरूपया उत्सर्गापवादाभ्यां प्रतिपादनमाज्ञानमित्यर्थः, अनुपरावृत्तवन्तो जमालिवत् अर्थाज्ञया पुनराभि
निर्देशः इदमित्थं विधेयमिदमित्थं वेत्येवमात्मकः तत्करणशीनिवेशतोऽन्यथाप्ररूपणादिलक्षणया गोष्टामाहिलवत् उभयाज्ञया
लस्तदनुलोमानुष्ठानो वा। उत्त० ४४। आज्ञानिर्देशतरः
आज्ञानिर्देशेन वा तरति भवाम्भोधिमिति । उत्त. ४४ । पुनः पंचविधाचारपरिज्ञानकरणोद्यतगुर्वादेशादेरन्यथाकरणलक्षणया गुरुप्रत्यनीकद्रव्यलिंगधार्यनेकश्रमणवत् सूत्रार्थोभयै- आणानिइसे-आज्ञानिर्देशः, आज्ञा-भगवदमिहितागमरूपा विराध्येत्यर्थः, अथवा द्रव्यक्षेत्रकालभावापेक्षमागमोक्तानुष्ठान- तस्या निर्देशः-उत्सर्गापवादाभ्यां प्रतिपादनम् । उत्त० ४४ । मेवाज्ञा तया तदकरणेनेत्यर्थः। सम० १३३ । हे साधो! | आणापाण-आनप्राणः, उच्छ्वासनिःश्वासकालः । भग० भवतेदं विधेयमित्येवंरूपामादिष्टिः । ठाणा०३०१। गूढार्थपदै- २११ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org