________________
[ आणापाणू
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
आतियणो]
आणापाणू-आनप्राणा - उश्वासनिःश्वासकालः संख्याताव- | आणुगामियत्ताए-आनुगामिकत्वाय, शुभानुबन्धायेत्यर्थः । लिकाप्रमाणाः । ठाणा० ८५।
भग. ४५९ । भवपरम्परानुबन्धसुखाय । भग० ११५ । आणाफलं - आज्ञाफलम्-जनेन यथोदितवचनप्रतिपत्तिरूपा आणुपुवी-आनुपूर्वी, शिष्यप्रशिष्यपरम्परात्मिका। उत्त० फलं प्रयोजन अस्य । उत्त० ५८०।
८। कमेण मरणकालं पत्तस्स आणुपुव्वी। नि० चू० द्वि० आणाम-(अननम्-श्वसनम् )। भग० १०९ ।
५३ अ। वृषभनासिकान्यस्तरज्जूसंस्थानीया. यया कर्मआणामियं-आनामितम् , ईषन्नामितम् । प्रश्न. ८२ । |
पुद्गलसंहत्या विशिष्टं स्थानं प्राप्यतेऽसौ, यया वोर्वोत्तमा. आरोपितम् । जीवा० २७३। .
ङ्गाधश्चरणादिरूपो नियमतः शरीरविशेषो भवति सा । आणाय-आज्ञाय, स्वरूपाभिव्याप्त्याऽवगम्य । उत्त. १०४ ।
आव० ८४। यथाऽऽसन्नम् । भग० २१। मूलादि
परिपाटी। जीवा० १८७। आव. ८.३ । क्रमेण यथाss. आनायम् , जालम् । उत्त०४०७ । प्रश्न. २२। आणारुइ-आज्ञारुचिः, आज्ञा-सर्वज्ञवचनात्मिका तया रुचि
सन्नम् । जं० प्र० ४६१ । शास्त्रीयोपक्रमाद्यभेदः । ठाणा० र्यस्य सः । उत्त० ५६३ । आज्ञा-सूत्रव्याख्यानं नियुक्त्या
४ । आव० ५६ । यदुदयादन्तरालगतौ जीवो याति तदादिश्रद्धानम् । औप० ४४ । नियुक्त्यादि तत्र तया वा रुचिः।।
नुपूर्वीनाम । सम० ६७। उत्त० ६४१ । आनुपूर्वी-यथा
सन्नम् । जीवा० २०। ठाणा० १९० । भग० ९२६ ।
आणुपुबिगढिया-आनुपूा-परिपाट्या प्रथिता-गुम्फिता माणाविजए - आज्ञाविचयम् , आज्ञागुणानुचिन्तनम् ।
। इति आनुपूर्वीग्रथिता। भग० २१४ । औप० ४४ । प्रवचनपर्यालोचनविषयमाज्ञालोचनविषयं धर्मध्यानम् । ठाणा. १९० । आणाविजय-आज्ञा-जिनप्रवचन |
| आणुपुव्वो-आनुपूर्वः, क्रमेण नीचर्नीचैस्तरभावरूपः। जीवा.
१९८। तस्या विचयो-निर्णयो यत्र तदाज्ञाविचयम् । भग० ९२६ ।
आणू-उस्सासो। दश० चू० ५४ । आज्ञा वा विजीयते अधिगमद्वारेण परिचिता क्रियते यस्मि
आतंतमे- आत्मतमः-आत्मानं तमयति-खेदयति इति निति । ठाणा. १९०। आ-अभिविधिना ज्ञायन्तेऽर्था
आत्मतमः-आचार्यादिः । आत्मनि तमः-अज्ञानं क्रोधो वा यया साऽऽज्ञा-प्रवचन सा विचीयते-निर्णीयते पर्यालोच्यते
यस्य स आत्मतमाः । ठाणा० २१४ । वा अस्मिस्तत् । ठाणा. १९०।
आत-(आय)-अप्पा। नि० चू० प्र० ३२ अ। आणावियं-आनायितम् । आव. ४२२।।
आतवेतावञ्चकरे - आत्मवैयावृत्यकरः, अलसो विसम्भोआणासाएमाणे-अनाशयमानः, आशाविषयमकुर्वाणोऽना- |
गिको वा। ठाणा. २४१ । आत्मवैयावृत्त्यकरः-यस्मात् स स्वादयन् वाऽभुञ्जानोऽतर्कयन्नस्पृहयन्नप्रार्थयमानोऽनभिलषन्। तपसा पूर्वसंचितकर्ममलं शोधयन्नात्मन एवोपकारे वर्तते उत्त० ५८८ ।
ततः सः । व्य० प्र० १४८ आ । आणितिल्लयं-आनीतः । आव० ५५८ ।।
आतसरीरसंवेगणी-आत्मशरीरसंवेगनी - यदेतदस्मदीयं आणिमलो-अनलगिरिगजस्य विष्टा। नि० चू०प्र०३४९ । शरीरमेतदशुचि अशुचिकारणजातमशुचिद्वारविनिर्गतमिति न आणुकंपिए-अनुकम्पितः, कृपावान् । भग० १६९।। प्रतिबन्धस्थानमित्यादिकथनरूपा । ठाणा० २१२ । आणुग-अनूपः-नद्यादिपानीयबहूलः । बृ० प्र० १७५ आ। आतानवितान-( आयाणवियाण ), तन्तुषु वेमादिक्रिया । आणुगामिए-देशान्तरगतमपि ज्ञानिनं यदनुगच्छति लोच. विशे० ८६९ । नवदिति तदेवानुगामिकम् । ठाणा० ३७०। धूमादिहेतुर- आतावणा-आतापना। प्रश्न. १०७ । नुगामि ततो जातमानुगामिकम्-अनुमान तद्रूपो व्यवसायः।। आतावते - आतापयति-आतापनां शीतातपादिसहनरूपा ठाणा० १५१।
करोति इति आतापकः। ठाणा० २९९ । आणुगामियं-आनुगामिकम् । औप० ५८ । आनुगामुकः- आतियं-आचितम् , रचितम् । प्रश्न० ४७ । अनुगमनशीलः । आव. २८ ।
आतियणो-अदने-भक्षणे । व्य० प्र० १८. अ। .
(१२८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org