Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 171
________________ [ आउजिया आचार्यश्रीआनन्दसागरसूरिसङ्कलितः आउयकम्मस्स सं०] आउजिया-आयोजिका, आ-मर्यादया केवलिदृष्टया योजन- २८२ आ । आवृत्तः-व्यवस्थितः । आचा० २७९ । समशुभानां योगानां व्यापारणम् । प्रज्ञा० ६०४ । न्तात् व्यवस्थितः । आचा० २७९। • आउजियाकरणं-आयोजिकाकरणम् । प्रज्ञा० ६०४। आउट्टेउ-आवर्ण्य । बृ० तृ० ३४ ।। आउजीकरणं-आवर्जीकरणम् , उदीरणावलिकायां कर्म-आउट्टो-व्यावृत्तः । उत्त० ३३२ । आवर्जितः । हृष्टः। उत्त० प्रक्षेपव्यापाररूपम् । औप० ११० । आवर्जितकरणम् ।। ३३२। स्वस्थः । उत्त० ३५५। आव० २२० । उत्त० प्रज्ञा० ६०४। १०८। आवृत्तः। आव० ५७८, २९४, ५३६ २८७ । आउजो-आवर्जः, आत्मानं प्रति मोक्षस्याभिमुखीकरणं उत्त० ३२४ । आवर्जितः । आव० ४१२ । आत्मनो मोक्षं प्रत्युपयोजनमिति, अथवा आवय॑ते-अभि- आउडिजमाण-'जुड' बन्धने, इतिवचनाद् 'आजोड्यमुखीक्रियते मोक्षोऽनेनेति वा-शुभमनोवाक्कायव्यापारविशेषः । मानेभ्यः' आसम्बभ्यमानेभ्यो मुखहस्तदण्डादिना सह शङ्खप्रज्ञा० ६०४ । पटहझलर्यादिभ्यो वाद्यविशेषेभ्य आकुट्यमानेभ्यो वा एभ्य आउट्ट-आकुटम् , आलजालम् । उत्त० १४६ । आवर्जितः। एव ये जाताः शब्दास्ते, आजोड्यमाना आकुव्यमाना एव बृ. द्वि० ३४ आ। वोच्यन्ते, अतस्तानाजोड्यमानानाकुट्यमानान् वा शब्दान् आउट्टा-आवर्तते, प्रवर्तते। भग० २८९ । .. शृणोति, इह च प्राकृतत्वेन शब्दशब्दस्य नपुंसकनिर्देशः, आउट्टणं-आकम्पनम् । बृ० तृ. ८५ अ। अथवा आकुव्यमानानि-परस्परेणाभिहन्यमानानि । भग. आउट्टणया-आवर्तना, आवर्तते-ईहातो निवृत्यापायभावं प्रत्यभिमुखो वर्तते येन बोधपरिणामेन सः, तद्भावः, अपा- | | आउडेइ-आजुडति, सम्बद्धं करोति, लिखति। जं. प्र. २५०। आकुट्टयति, ताडयति । जं.प्र. २२४ । आकुयपर्यायः। नन्दी १७६ । दृयति। भग० १७३। आवदृति-निवर्त्तते । सूत्र० १९० । आवर्तते-निवर्तते तमा. आउत्त-आयुक्तम् , उपयोगपूर्वकम् । भग० १८४ । सम्यक् लोचयतीत्यर्थः। ठाणा. १३९। करोति। नि० चू० प्र० प्रवचनमालिन्यादिरक्षणतया । प्रज्ञा० २६८। उपयुक्तः। ठाणा. २५६ अ। ४०९ । प्रयत्नपरो मरणाराधनयुक्तः । उपयुक्तः । ओघ० आउट्टा-आराधिता। बृ० द्वि०११२.अ। आवर्जिता। २०२। उपयोगतत्परम् । ओघ० १७६ । आयुक्तः। व्य० ओघ० १५९ । .. .. . . द्वि० २६६अ। आउट्टामो-प्रवर्तामहे। आचा०.३३१॥... आउत्तगो-आवर्तकः । उत्त० ३०४ । आउट्टावेज-अभिमुखयेत् । आचा० ३६४ । आउत्तियं-आयुक्तिकम् । उत्त० ११९ । आउट्टिआए-आकुट्या-उपेत्य । सम० ३९. . आउत्तो-आयुक्तः, व्यवस्थितः । दश० २२६ । आउट्टिजमाणं-आकोट्यमानम् , सङ्कोच्यमानम् । सूत्र आउय-आयुष्कम् , जीवितम् । आव० ३४१। आयुष्क२९८ । कालः, देवाद्यायुष्कलक्षण: । आव० २५७ । आउट्टि-उपेत्य। व्य. प्र. १६ आ। | आउयकम्मस्स गालणा-आयुःकर्मणो गालनं, प्राणवधस्य आउट्टिय-ज्ञात्वा। आव० ७५८ । उत्तमार्थकृतः आहारः। द्वादशः पर्यायः । प्रश्न० ५। नि० चू० द्वि० ५७ आ। ... आउयकम्मरस मिट्ठवणं-आयुःकर्मणो निष्टापनम् , प्राणआउट्टिया-आउट्टिया नाम आभोगो जानान इत्यर्थः । नि० । वधस्य द्वादशः पर्यायः । प्रश्न. ५। चु. द्वि० ५९ आ। आवर्जिता बृ. द्वि० १८६ आ। आयुकम्मस्स मेय - आयुःकर्मणो भेदः, प्राणवधस्य द्वादशः आउट्टी-समाधानम् । बृ० तृ..११३ आ... पर्यायः। प्रश्न. ५। आउट्टे - कर्तुमभिलषेत् । आचा०. ४१.७।- निवर्तयेत् । आउयकम्मरस संवट्टगो-आयुःकर्मणः संवर्तकः, प्राणआचाः १११ । आवर्तयेत्-अनुकूलयेत् । व्य. द्वि० वधस्य द्वादशः पर्यायः। प्रश्न० ५। (१९८) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296