Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ आइण्णे
अल्पपरिचितसैद्धान्तिकशब्दकोषः
आउजिय]
आइण्णे-षष्ठाङ्गे सप्तदश ज्ञातम् । उत्त० ६१४ । सम० | आइस्सइ-आविश्यते-अधिष्ठीयते। भग० ७४९ ।
| आई-आदिः, संसारः, धर्मकारणानां वाऽऽदिभूतं शरीरम् । आइण्णो-आकीर्णः, गुणाप्तः। जीवा० २७ । जात्यः ।
सूत्र. १६२ । सामीप्यम् , व्यवस्था, प्रकारः, अवयवश्च । औप० ७१। खित्तमिव खलियं गुणेहिं जयविजयाईहिं आप.! प्रश्न. ७ । निवेशः। औप० ५। रिओ, अस्सो जातिरेव वा । दश० चू० १६५।। आईए-आतीतः, आ-समन्तादतीव इतो-गतोऽनाद्यनन्ते आइद्ध-आरब्धं । (मर०)। आदिग्धः, आलिङ्गितः । प्रश्न
संसारे । आचा० २८५। ४१ । आविद्धः, प्रेरितः । आव० ६०२।
| आईणं-आजिनकम् , चर्ममयं वस्त्रम् । जीवा० १९२ । आइन्नं - आचीर्णम् , आसेवितम् । आचा. ५ । आयरिय- आईणगं-आजिनकम् , चर्ममयं वस्त्रम् । जीवा० २१०। परंपर एणं वालुं कलाओ आदिण्ण णिम्मीसोवक्खडं आसे- औप० ११ । जं० प्र० ५५ । जं० प्र० १०७ । निरया० १। वितं तं आइन्नं । नि० चू० द्वि. १५७ आ। आत्मीया- आईय-आ-समन्तादतीव इतो-गतोऽनायनन्ते संसारे भ्रमत्मीयाऽऽवासमर्यादानुलंघनेन व्याप्ताः । भग० ३७। कल्प्यम्। णम्। आचा० २८६ । पिण्ड० १६५| आकी गम्-राजकुलसङ्खड्यादि । दश०२८०।
-समन्तादतीव इता:-ज्ञाता: परिच्छिन्ना जीवाआइन्नवर-जात्यप्रधानः । भग० ३२२, ४८१ । दयोऽर्था येन सोऽयमातीतार्थः आदत्तार्थो वा, यदिवाऽ. आइन्नसंलिवखं-स्यादिचित्राकीग । आचा० ३८१। तीताः-सामस्त्येनातिकान्ता अर्थाः-प्रयोजनानि यस्य स आइन्ना-आकीर्णानि, गुणवन्ति । जं० प्र० २३२ ।
तथा, उपरतव्यापारः। आचा० २८६ । आइन्ने-आकीर्णः, आकीर्यते -व्याप्यते विनयादिभिर्गुणैरिति आउं - वैद्यकम् । आव० ६६० । भवस्थितिहेतवः कर्मजात्यादिगुणोपेतं । उत्त. ३४९ । व्याप्तः। उत्त. ३४८। पुद्गलाः । आचा० १०२। आइन्नो-आकीर्णः, सङ्कीर्णः, गुणव्याप्तो मनुष्य जनः । औप० | आउंटणं - आकुञ्चनम् , गात्रसङ्कोचलक्षणम् । आचा० २। विनीतः । उत्त० ४८ । आचार्यगुगैराचारश्रुतसंपदादिभिाप्तः-परिपूर्णः । उत्त० ५५ ।
आउंटणपसारणं-आकुञ्चनप्रसारणम् । आव. ८५३ । आइमउ-आदिमृदु, प्रथमतः कोमलम् । अनु० १३१ ।
आउटियं-संकोचितम् । भग० ६३१ । आइमूलं-वृक्षादिमूलोत्पत्तावाचं कारणम् । आचा० ८७।। आउ-आयुः, स्थितिः। भरा० २३६ । उताहो। बृ० प्र० आइयणं-अदनं, भक्षणम् । आचा० ७२६ । व्य० प्र०
२१. अ। एति-उपक्रमहेतुभिरनपवर्त्यतया यथास्थित्यै१८. अ। भोजनम् । बृद्वि० १२६ आ। समुद्देशनम्-भोज.
वानुभवनीयतां गच्छतीति । उत्त० ३३५। जीवितं । ठाणा. नम् । बृ० तृ. ४ आ। आपानम् । बृ० द्वि० ३४ अ।
१०८ । आयुः, कर्मविशेषः । ठाणा.. २२० । ठाणा० ३३१ । भूयः प्रत्यापिबति । बृ० तृ० १८५ आ।
आउकाए-अप्कायः, पूर्वसमुदः, पश्चिमसमुद्रो वा। सूर्य आइयंति-आददति, गृह्णन्ति, बध्नन्तीत्यर्थः । ठाणा० ३२० ।। आइयति-आदत्ते । उत्त० १९८ ।
| आउक्खएणं-आयुःक्षयेग, आयुःपूर्णीकरणेन । आचा० ४२१ ।
आउखेम - आयुःक्षेम-आयुषः सम्यक पालनं । आचा. आइलं-आविलम्-गडुलम् । जीवा० ३७० ।
२९० । जीवितं। आचा० २९१। आदल्लचंदसहिय-उद्दिष्टचन्द्रसहितः । सूर्य० २८.।
आउजं-आतोद्यम् , वादित्रं, मृदंगादि । आव० ५२८ । आइसुए - आदिश्रुतः, सामायिकादिश्रुतः । ७० प्र.
पटहभेरीवंशवीणाझलादीनि । आचा० ६ । ३८ आ। ..
| आउज्जंगं-आतोद्याङ्गम् , आतोद्यकारणम् । उत्त० १४३ । आइसुयं-पञ्चमङ्गलम् । बृ० तृ. २४९ आ।
आउजिय-आयोगिकः, उपयोगवान् . ज्ञानी। भग० १४०।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296