Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 159
________________ [ असहतो आचार्यश्रीआनन्दसागरसूरिसङ्कलितः असम्मोहे ] - असहहंतो-अश्रद्धानः, अश्रद्दधानः । आव• १८१। । असमंजसं-अननुकूलम्। उत्त० २२६ । असद्दहणं-अश्रद्धानम् । आव० ५७३ । असमओ- असमयः, असम्यगाचारः, द्वितीयाधर्मद्वारस्य असद्भतैः-साधोः कर्तुमयुक्तैः । आचा० २४२ ।। पञ्चविंशतितमं नाम । प्रश्न० २६ । असनिरूपेण-ईतिरूपो हि पतङ्गादेरापात इति दश०१६। असमणपाउग्गो-अश्रमणप्रायोग्यः। आव० ७७८ । असनो-अशनः, बीयकः । आचा. ४११ ।। असमणुन- असमनुज्ञः, आचाराशेऽष्टमाध्ययनस्य प्रथअसन्निाउए-असंश्यायुः, असञी सन् परभवयोग्यं बद्ध- मोद्देशकः । आचा० २६० । असमनोज्ञाः, असाम्भोगिकाः । मायुः । भग० ५१। ओघ० ५४ । असन्निभूए-असज्ञिभूतः, असज्ञिभ्य उत्पन्नः। प्रज्ञा० असमर्था-अतिभारेण न शक्नुवन्ति फलानि धारयितुम् । ५५८ । आचा० ३९१ । असानभूय-असशीभूता, असज्ञिना या जायते सा। असमाणो-असमानः, न विद्यते समानोऽस्य गृहिष्वाश्रप्रज्ञा० ३३९ । यामूञ्छितत्वेनान्यतीर्थिकेषु वाऽनियतविहारादिनेति, असदृशः असन्त्री-असझी, मिथ्यादृष्टिरमनस्को वा । प्रज्ञा० ३३९ । समानो वा साहङ्कारो न तथेति । उत्त. १०७॥ यथोक्तमनोविज्ञानविकलः । प्रज्ञा. ५३३, ४०७। असमारभमाणस्स- असमारभमाणस्य, सट्टादीनामविअसबलायारे-अशबलो यस्य सितासितवर्णोपेतबलीवर्द षयीकुर्वतः। ठाणा० ३२४ । इव कबुर आचारो-विनयशिक्षाभाषागोचरादिकः । व्य. असमासदोसो-असमासदोषः, समासव्यत्ययः सूत्रदोषविप्र० २३५ अ। शेषः । आव० ३७४ । असबलो-अशबलः, एकान्तशुद्धः । उत्त० २५७। असमाहडा-असमाहृता, अनजीकृता । सूत्र० ३१४ । असम्भं - असभ्यम् , अनुचितं जकारमकारादि । आव. ५८८ । असमाहडाप-अशुद्धया लेश्यया-उद्मादिदोषदष्टमिदमित्येवं असब्भावं-असद्भावम् , अविद्यमानाः सन्तः-परमार्थसन्तो चित्तविप्लु त्या । आचा० ३३२। भावा-जीवादयोऽभिधेयभूता यस्मिन् तत्। उत्त. १५१। असमाहि-असमाधिः, अस्वाथ्यनिबन्धना कायादिचेष्टा । असम्भावगिहंतरं-गृहस्य पार्श्वतः पुरोहडेऽगणे मध्ये वा। आव० ४९९ । समाधिः-समाधान-ज्ञानादिषु चित्तेकाम्य, बृ० तृ. २३ आ। न समाधिः। उत्त० ६१४ । चित्तोद्वेगरूपम् । उत्त० ५५१ । असम्भावठवणा - एक एवाक्षः पिण्डकल्पनया बुद्धया असमाहिकरो-असमाधिकरः, अस्वास्थ्यनिबन्धनकरः । कल्प्यते तत् । ओघ० १२९ । असद्भावस्थापना, असद्भावकल्पना । जीवा. १२२ । असमाहिठाणा - असमाधिस्थानानि, न चित्तस्वास्थ्यअसम्भावपटवणा-असद्भावप्रस्थापना। आव० १५१। स्याश्रयाः। प्रश्न. १४४ । सम० ३७। असम्भावभावणा-असद्भावभावना । उत्त. १६५, २२३ । । असमिक्खियप्पलावी- बुद्धीए अहियं पुज्वावर इहअसम्भावुब्भावणा-असद्भावोद्भावना। उत्त० १५७। परलोयगुणद्दोस वा जो सहसा भणइ। नि० चू० तृ. आव० ३१४ ८. आ। असमीक्षित प्रलापी. अपर्यालोचितानर्थकवादी। असम्भावो-असद्भावः। आव० ३२० । प्रश्न. ३६ । असम्भूए - अमद्भतम् , अभूतोद्भावनरूपमशोभनरूपं धा। असमित्त-अश्वमित्रः। विशे० ९३४ । भग. २३२। असमीक्ष्य अनालोच्य । उत्त० ३४७ । असम्भूय-असद्भतम् , अनृतम् । आव ५८८ । असमोहएणं-अनुपयुक्तेनात्मना । भग० २८९ । असभ्यम्-अश्लीलम् । भाव० ८३८ । खरपरुषादि । उत्त । असमोहयावि-दण्डादुपरता असमुद्राता वा । भग० ७६४। असम्मोहे - अमम्मोहः, देवादिकृतमायाजनितस्य सूक्ष्म (१०६) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296