________________
[ असहतो
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
असम्मोहे ]
-
असहहंतो-अश्रद्धानः, अश्रद्दधानः । आव• १८१। । असमंजसं-अननुकूलम्। उत्त० २२६ । असद्दहणं-अश्रद्धानम् । आव० ५७३ ।
असमओ- असमयः, असम्यगाचारः, द्वितीयाधर्मद्वारस्य असद्भतैः-साधोः कर्तुमयुक्तैः । आचा० २४२ ।। पञ्चविंशतितमं नाम । प्रश्न० २६ । असनिरूपेण-ईतिरूपो हि पतङ्गादेरापात इति दश०१६। असमणपाउग्गो-अश्रमणप्रायोग्यः। आव० ७७८ । असनो-अशनः, बीयकः । आचा. ४११ ।।
असमणुन- असमनुज्ञः, आचाराशेऽष्टमाध्ययनस्य प्रथअसन्निाउए-असंश्यायुः, असञी सन् परभवयोग्यं बद्ध- मोद्देशकः । आचा० २६० । असमनोज्ञाः, असाम्भोगिकाः । मायुः । भग० ५१।
ओघ० ५४ । असन्निभूए-असज्ञिभूतः, असज्ञिभ्य उत्पन्नः। प्रज्ञा० असमर्था-अतिभारेण न शक्नुवन्ति फलानि धारयितुम् । ५५८ ।
आचा० ३९१ । असानभूय-असशीभूता, असज्ञिना या जायते सा। असमाणो-असमानः, न विद्यते समानोऽस्य गृहिष्वाश्रप्रज्ञा० ३३९ ।
यामूञ्छितत्वेनान्यतीर्थिकेषु वाऽनियतविहारादिनेति, असदृशः असन्त्री-असझी, मिथ्यादृष्टिरमनस्को वा । प्रज्ञा० ३३९ ।
समानो वा साहङ्कारो न तथेति । उत्त. १०७॥ यथोक्तमनोविज्ञानविकलः । प्रज्ञा. ५३३, ४०७।
असमारभमाणस्स- असमारभमाणस्य, सट्टादीनामविअसबलायारे-अशबलो यस्य सितासितवर्णोपेतबलीवर्द षयीकुर्वतः। ठाणा० ३२४ । इव कबुर आचारो-विनयशिक्षाभाषागोचरादिकः । व्य.
असमासदोसो-असमासदोषः, समासव्यत्ययः सूत्रदोषविप्र० २३५ अ।
शेषः । आव० ३७४ । असबलो-अशबलः, एकान्तशुद्धः । उत्त० २५७।
असमाहडा-असमाहृता, अनजीकृता । सूत्र० ३१४ । असम्भं - असभ्यम् , अनुचितं जकारमकारादि । आव. ५८८ ।
असमाहडाप-अशुद्धया लेश्यया-उद्मादिदोषदष्टमिदमित्येवं असब्भावं-असद्भावम् , अविद्यमानाः सन्तः-परमार्थसन्तो
चित्तविप्लु त्या । आचा० ३३२। भावा-जीवादयोऽभिधेयभूता यस्मिन् तत्। उत्त. १५१।
असमाहि-असमाधिः, अस्वाथ्यनिबन्धना कायादिचेष्टा । असम्भावगिहंतरं-गृहस्य पार्श्वतः पुरोहडेऽगणे मध्ये वा। आव० ४९९ । समाधिः-समाधान-ज्ञानादिषु चित्तेकाम्य, बृ० तृ. २३ आ।
न समाधिः। उत्त० ६१४ । चित्तोद्वेगरूपम् । उत्त० ५५१ । असम्भावठवणा - एक एवाक्षः पिण्डकल्पनया बुद्धया असमाहिकरो-असमाधिकरः, अस्वास्थ्यनिबन्धनकरः । कल्प्यते तत् । ओघ० १२९ । असद्भावस्थापना, असद्भावकल्पना । जीवा. १२२ ।
असमाहिठाणा - असमाधिस्थानानि, न चित्तस्वास्थ्यअसम्भावपटवणा-असद्भावप्रस्थापना। आव० १५१। स्याश्रयाः। प्रश्न. १४४ । सम० ३७। असम्भावभावणा-असद्भावभावना । उत्त. १६५, २२३ । ।
असमिक्खियप्पलावी- बुद्धीए अहियं पुज्वावर इहअसम्भावुब्भावणा-असद्भावोद्भावना। उत्त० १५७। परलोयगुणद्दोस वा जो सहसा भणइ। नि० चू० तृ. आव० ३१४
८. आ। असमीक्षित प्रलापी. अपर्यालोचितानर्थकवादी। असम्भावो-असद्भावः। आव० ३२० ।
प्रश्न. ३६ । असम्भूए - अमद्भतम् , अभूतोद्भावनरूपमशोभनरूपं धा। असमित्त-अश्वमित्रः। विशे० ९३४ । भग. २३२।
असमीक्ष्य अनालोच्य । उत्त० ३४७ । असम्भूय-असद्भतम् , अनृतम् । आव ५८८ । असमोहएणं-अनुपयुक्तेनात्मना । भग० २८९ । असभ्यम्-अश्लीलम् । भाव० ८३८ । खरपरुषादि । उत्त । असमोहयावि-दण्डादुपरता असमुद्राता वा । भग० ७६४।
असम्मोहे - अमम्मोहः, देवादिकृतमायाजनितस्य सूक्ष्म
(१०६)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org