________________
[ असंवुडे
अल्पपरिचितसैद्धान्तिकशब्दकोषः
भसद्
असंवुडे-असंवृतः, प्रमत्तः। भग० ३१५।
असझं(भं)-ग्राम्यवचनं, कर्कशं, कटुकं, निष्ठुर, जकारा. असंशुद्धम-सङ्कीर्णम् । आव ७६.।
दिकं वा । नि० चू० तृ. ८० आ। असंसट्टा-दायगो असंसद्धेहिं हत्थमत्तेहिं देतित्ति । नि० चू० असज्झाइयं - अखाध्यायिकम् , अशोभन आध्याय एव, तृ० १२ अ । असंसृष्टा-अक्खरडिय । ठाणा० ३८६ ।
रुधिरादि कारणे कार्योपचारात् । आव. ७३१ । असंसारसमावण्णा-असंसारसमापन्नाः, मुक्ताः। प्रज्ञा. असढ-शठभावरहितः । ओघ० २२० । १८ ।
असढकारणो-'सढ' च्छादने, जो अप्पाणं मायाए ठातिअसंसारो-असंसारः, संसारप्रतिपक्षभूतो मोक्षः। जीवा०
असढो होऊगं करणं करेति। नि० चू० तृ० १४९ अ। ८। न संसारोऽसंसारः, मोक्षः । प्रज्ञा० १८ ।
असढत्तणं-अशठत्वम् । आव० ५२ । असंहनन-असंघयण, आदिमानां त्रयाणां संहननानामन्यतमेनापि संहननेन विकल: । व्य० प्र० ११४ अ ।
असण-अशनम् , घृतपूर्णादि । आव० ८११। मण्डकोअस-अशनरूपाणि | व्य० द्वि० १२९ आ।
दनादि, आशु-शीघ्रं क्षुधां-बुभुक्षां शमयतीति । आव.
८५० । बीजकः । आव. १८६ । अश्यत इत्यशनम् , असई-असकृद्, अनेकधा। उत्त० ३१३ ।
ओदनादि। दश. १४९ । अश्यते-भुज्यत इति अशेषाअसह-अशतिः, अवाङ्मुखहस्ततलरूपा मुष्टिः । जं. प्र. २४४ ।
हाराभिधानम् । उत्त० ६००। असई-असती। ओघ० १४६ । संस्तरणाभावे । बृ० द्वि० असणवण-अशनवनम् , बीजवनम् । आव० १८६ । १९३ आ।
वनविशेषः। भग. ३६। असईपोसणया-असतीपोषणता, असतीः पोषयति । आव० | असणि-अशनिः, वज्रम् । दश० १६४ । आकाशे पतन्न
निमयः कणः । जीवा० २९ । प्रज्ञा०२९ । वइरोयणिंदस्स ८२९। असक्कओ-असंस्कृतः, स्वभावसम्पन्नः । आव. ११४ । ।
अगमहिसी । भग० ५०४ । ठाणा० २०४। असक्य-असंस्कृतः, न विद्यते संस्कृत-संस्कारो यस्य सः। असणिमेहा-अशनिमेघाः, करकादिनिपातवन्तः, पर्वताअसत्कृत:-अविद्यमानसत्कारः। प्रश्न. ४१ ।
दिदारणसमर्थजलत्वेन वज्रमेघाः । जं० प्र० १६८ । करअसक्कयमसक्य-असंस्कृतासत्कृतः, अविद्यमानसंस्कारस- कादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः। स्कारः । न विद्यते संस्कृतं-संस्कारो यस्य सोऽसंस्कृतः, भग० ३०६ । असरकृतः-अविद्यमान सत्कारः। प्रश्न. ४१ ।
असणे-अशन, वृक्षविशेषः । प्रज्ञा० ३१ । बीयकः । उत्त. असगडतातो-ज्ञानासहनः । (मर०) असगडपिया-अशकटपिता, अशकटायाः पिता। उत्त० असण्णातय-असज्ञातीय । आव. ८४६ । १३० । नामविशेषः । व्य. प्र० १८ अ। नि० चू० प्र० असतिं-असकृत् , अनेकवारम् । जीवा० १२८ । १५ अ।
असतिणिवेसणे। नि० चू० प्र० १६२ अ । असगडा-अशक-या। उत्त. १२९, १३० । एतन्नाम्नी असतिवाडगा। नि० चू० प्र. १६२ अ। आभीरपुत्री। दश० १०५।।
असतिसाहीओ । नि० चू. प्र. १६२ अ । असगडाताए-अशकलापिता। व्य. प्र० 1८ अ। असत्थ-अशस्त्रम् , सप्तदशमेदः संयमः । आचा० ५३ । असच्चसंधत्तणं- असत्यसन्धत्वम् , असत्यं-अलीकं सन्द- असत्थस्स-अशस्त्रस्य, निरवद्यानुष्ठानरूपस्य संयमस्य । धाति अच्छिन्नं करोतीति, तद्भावः । द्वितीयाधर्मद्वारस्य । आचा० १५६ । षड्विंशतितमं नाम । प्रश्न. २६ । ।
असदध्यारोपणम्-आव० ८२१ । असञ्चो-असत्यः, मदभ्योऽहितः। प्रश्न० ३.।
असद-अविद्यमानम् । उत्त० ३४७ ।
(६०५)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org