________________
[ असते
असंते-असत्, नाभाववचनः शब्दोऽयम् । आचा० ७४ । अविद्यमानः । उत्त० ६१७ । असंतोसो - असन्तोषः, परिग्रहस्य त्रिंशत्तमं नाम । प्रश्न
९३ ।
असंथडाई - असंसृतानि, बीजादिभिरव्याप्तानि । उत्त
४८७ ।
असंथडो-छमादिणा तवेण किलतो असंथडो, गेलण्णेण वा दुब्बलशरीरो, दीहठाणेण वा पज्जैतं अलभंतो । नि० चू० प्र० ३१३ अ ।
असंथरताणं - अणुघट्टंताणं । ओघ ० ७८ । असंथरमाणा- असंस्तरमाणाः, अतृप्ताः । ओप० ७८ । असंथरे - असंस्तरताम् । ओघ० १५४ ।
असंधुओ-इय वइरित्तो संणायगो अनायगो वा । नि० चू० द्वि० १२१ आ ।
असंदिग्धम् - वाण्यतिशयविशेषः, असंशयकारिता । सम
६३ ।
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
असंदिग्धवचनता - परिस्फुटवचनता । उत्त० ३९ । असंदिद्धं - असन्दिग्धां स्पष्टाम् । दश० २१३ | असन्दिग्धम् - सूत्रस्य द्वितीयगुणः, सैन्धवशब्दवलवणघोटकाद्यने का संशयकारि न भवति । आव० ३७६ । सन्देहवर्जितम् ।
भग० १२१ ।
असंदीणो- असन्दीनः सन्दीनादितर: जलप्लावनात् न क्षयमाप्नोति । उत्त० २१२ | आदित्यचन्द्रमण्यादिः । आचा० २४७ । प्रचुरेन्धनतया विवक्षितकालावस्थायि । आचा० २४७ | कषतापच्छेदनिर्घटितोऽसन्दीनः । आचा० २४८ । कुतकप्रष्यतयाऽसन्दीनः अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिः । आचा० २४८ । असंधिए - असन्धितः, असंयोजितः । उत्त० २१२ । असंधिया - पोरवजिता । नि० चू० प्र० १६१ अ । असंनिहिसंचय-असन्निधिसञ्चयः, न विद्यते सन्निधिरूपः सञ्चयो यस्य सः । जीवा० २७८ । असंपओगचिंता कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता ||
आव० ५८५ ।
असंपओगाणुसरणं - सति वियोगे सम्प्रयोगानुस्मरणम्चिन्तनम् । आव ० ५८४ ।
Jain Education International 2010_05
अigsarसो ]
असंपग्गहिया - असंग्रहिता - संप्रग्रहरहितता । व्य० द्वि०
३९१ अ ।
असंपत्त - असम्प्राप्तः । दश० १९४ । असंलनम्। जीवा० १८१ । विशिष्टान् वर्णादीननुपगतः । जीवा० २३ । असंप्रग्रहः - आत्मनो जात्यायुत्सेकरूपग्राह वर्जनमिति भावः ।
ठाणा० ४२३ ।
असंप्रग्रहता - असम्प्रग्रहः समन्तात्प्रकर्षेण जात्यादिप्रकृष्टतालक्षणेन ग्रहणम् - आत्मनोऽवधारणं सम्प्रग्रहस्तदभावः । जात्याद्यनुत्सिक्ततेति । उत्त० ३९ ।
असंफुरो - असंवृतः । वृ० तृ० ३ आ, बृ० द्वि० २२४ आ । सङ्कुचितपादो, ग्लानः । वृ० द्वि० २२९ अ । असंबद्धं - असम्बद्धम्, स्वशरीरात्पृथग्भूतम् । जीवा० १२० । असंभंते - असम्भ्रान्तम् असम्भ्रान्तज्ञानः । भग० १४० । असंभवंता - असम्भवन्तः, ते गौरवत्रिकान्यतरदोषाज्ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तः - नोपदेशे वर्तमानाः ।
आचा० २५० ।
असं भासो
असंभम - असम्भ्रमः, न भयं कर्त्तव्यम् । ओ० ५२ । असंमत्तं - असम्यक्त्वम्, द्वात्रिंशतितमः परीषहः । आव ०
- असम्भाष्यः । आव० २२१ ।
६५७ ।
असंलोप - असंलोके, न विद्यते संलोको दूरस्थितस्यापि स्वपक्षादेरालोको यस्मिंस्तत् । उत्त० ५१८ । आचा० ३३५ ।
असंववहारिए - असांव्यवहारिकः, अनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वात् । प्रज्ञा० ३८० ।
असं विग्गा पासत्थोसण्गो कुसीलो संसत्तो अहछंदो । नि० चू० तृ० ३३ अ । असंविभागी - संविभजति - गुरुलानबालादिभ्य उचितमश - नादि यच्छतीत्येवंशीलः संविभागी, न तथा य आत्मपोषकत्वेनैव सः । उत्त० ४३४ । आचार्यग्लानादीनामेपगागुणविशुद्धिलब्धं सन्न विभजतेऽसौ । प्रश्न० १२५ । असंवुडणं । नि० चू० प्र० २१६ आ । असंबुडबउसो - असंवृतचकुशः, यो मूलगुणादिध्वसंवृतः सन् करोति, बकुशस्य चतुर्थो भेदः । उत्त० २५६ । भग० ८९० । प्रकटकारी । ठाणा ३३७ ।
(१०४)
For Private & Personal Use Only
www.jainelibrary.org