________________
[ अष्टाष्टकिका
अल्पपरिचितसैद्धान्तिकशब्दकोषः
असंतासंते]
अष्टाष्टकिका-चतुःषष्टिः । व्य. द्वि० ३४७ । । असंचइआ-असंचयिताः-ये मासिके द्वैमासिके त्रैमासिके अष्ठीवती-जानुनी। प्रश्न० ८०।
| चतुर्मासिके पश्चमासिके षण्मासिके वा प्रायश्चित्ते वर्तन्ते अष्ठीवान-जानु। जीवा० २७०।।
ते। व्य. प्र. ९७ आ। असंकप्पिय-असंकल्पित, असङ्कल्पितानि च तानि शब्दादि- | असंचेअयओ-असंचेतयतः, अजानानस्य। ओघ. २२० । विषयभावेन परिणतद्रव्यरूपाणि । विशे० १४५। असंजअ-असंयतः, गृहस्थः। आचा. ३४२। अप्रशस्ताअसंकमणो-अशङ्कमनाः, न विद्यते शङ्का यस्य मनस- ध्यवसायवान् । विशे० १०२७ । स्तदशङ्कम् , अशकं मनो यस्य स । आचा० १२२ । असंजगविसओ- भगवया पडिसिद्धो। नि० चू० वि० असंकिया-अशङ्किता। आव० ५६१ ।
१८ अ। असंकिलिट्र-असङ्क्तिटम् , निर्दूषणम् । औप. ४९ । विशु. असंजण-असंगो, अगेही। नि. चू० प्र० ८१ अ। द्धयमानपरिणामवान् । प्रश्न. ११० ।
असंजमो-असंयमः, प्राणवधस्य चतुर्दशपर्यायः। प्रश्न. असंक्षेपकालः। ठाणा० ३७८ ।
५। अधर्मद्वारस्य षष्ठं नाम । प्रश्न. ४३ । असंखडं-कलहः, वेरे वा। बृ० तृ. ४८ अ । बृ० प्र० भसंजय - असंयतः चरणपरिणामशून्यः । भग० ४९ । ८६ अ। नि० चू० प्र० ३१ अ । कलहः । (गगि०)। गृहस्थः । दश० २२२ । असंयमवान् । प्रश्न० ३०। ओघ ८०
असंजलं - जम्बूद्वीपैरवते पञ्चदशतीर्थकरनाम । सम. असंखडबोलो-कलहबोलः । आव० ६५४ ।
१५३ । असंखडि। आव० ६३० ।
असंजातकिणस्कन्धः। आचा० ८७ । असंखडिओ-असङ्खडिकः, कलहकारकः । ओघ० १५१।। असंजोगरया-असंयोगरताः-संयोगः-सम्बन्धः पुत्रकला. असंखयं-असंस्कृतम् । दश० १०५ । उत्तराध्ययनेषु चतुः | मित्रादिजनितस्तत्र रताः संयोगरतास्तद्विपर्ययेणैकत्वभावनार्थमध्ययनम् । उत्त० ९। सम० ६४ ।
भाविता असंयोगरताः। आचा० १८० । असंखया-असङ्ख्यकाः, सङ्ख्याविरहिताः । उत्त० ३१६। असंजोगिमे - भसंयोगिमः, संयोगिमाद्विपरीत आदित्यअसंखेजजीविया - असङ्ख्यातजीविका: वृक्षविशेषाः। बिम्बादिः। उत्त० २१२ । भग० ३६४ । यथा निम्बाम्रादीनां मूलकन्दस्कन्धत्वक्छा- असज्झा-असन्ध्या, विगत सन्ध्या। ओघ० २०२ । खाप्रवालाः । ठाणा. १२२ ।
असण्णी -असंज्ञी-अविदितपूर्वमूदातम् । व्य द्वि०३७७ आ। असंखेजवित्थडे-असङ्ख्ययविस्तृतः, असंवयेयं विस्तृतं असंतई-असन्तानः, असत्ता वा। बृ० प्र०। अंसन्ततिः यस्य सः। जीवा० १०६ ।
(त्ता) परिणामविशेषः। आव. ८४८ । असंखेप्पद्धा - असक्षेप्याद्धा, त्रिभागादिना प्रकारेण या असंतकं-असत्कम् , असदर्थाभिधानरूपत्वात , द्वितीयाधर्मसक्षेतुं न शक्यते सा चासौ अद्धा च । प्रज्ञा० ४८९।। द्वारस्य पञ्चमं नाम । प्रश्न. २६।। असङ्खयेयकः । अनु० २४० ।
असंतगं-असत् , असद्भतार्थम् । अशान्तं-अनुपशमप्रधाअसंगहरुई-असङ्ग्रहरुचिः, गच्छोपग्रहकरस्य-पीठादिकस्यो नम् , अशोभनं वा। प्रश्न० १२१ । असत्कं-अविद्यमानापकरणस्यैषणा दोषविमुक्तस्य लभ्यमानस्यात्मभरित्वेन न | र्थम् , असत्यमिति । प्रश्न० ३६ । विद्यते सङ्ग्रहे रचिर्यस्यासौ। प्रश्न. १२५।
असंतती-भायणवोच्छेदो अभाव इत्यर्थः । नि० चू० द्वि० असंगे - असङ्गः, वैश्रमणस्य पुत्रस्थानीयो देवः। भग. | ११६ आ।
असंतय- अशान्तकः, अनुपशान्तः, असत्-अशोभनम् । असंघयणो - आदिल्लेहिं तिहिं संघयणेहिं वजितो। नि० प्रश्न० ४१ । चू० तृ. १३२ अ।
असंतरणए-असंस्तरणे। ओघ. १४३ । असंघातिमो-एगिओ। नि० चू० द्वि० ७९ अ । असंतासंते-मागितस्याप्यलाभः । बृ. द्वि० २७२ आ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org