________________
[ अव्वाबाधं
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अष्टापदम् ]
भव्वाबाधं, व्हं - अव्याबाधम् केनापि विबाधयितुमशक्य- । भव्वोच्छिन्तिणयट्टया-अव्यवच्छित्तिनयार्थता, अव्यवच्छि तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थो द्रव्यमव्यवच्छित्तिनयार्थस्तद्भावस्तत्ता | भग० ३०२ ।
त्वात् । जीवा० २५६ । वन्दनके तृतीय स्थानम् । आव ० ५४८ । अव्याबाधः, परेषां पीडाकारित्वाभावाद्विनष्टबाधः । भग० ७ । अव्याबाधम् - उपरत सकलपीडं मौक्तम् । उत्त
५७८ ।
अव्वाबाह-शुकाभविमानवासी सप्तमो लोकान्तिकदेवः । भग० २७१ | ठाणा ० ४३२ । अव्याबाधः सप्तमलोकान्तिकदेवः । आव ० १३५ । अपीडाकारित्वम् । सम० ५ । भव्वायडा - अव्याकृता, अस्पष्टा अप्रकटार्था, असत्यामृषाभाषाभेदः । दश० २१० ।
अग्वोच्छिन्न- अव्यवच्छिन्नम्, अखण्डितम् । आचा० ४०५ । अव्यवच्छिन्नाः, अनवरतम् । ओघ १२६ ॥ अव्वोच्छिन्ना-कृतेऽपि भागे मूलराशेरव्यवच्छेदो यावत् । बृ० द्वि० १९९ आ । अच्वोच्छिन्नाओ - अव्यवच्छिन्नाः, व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्ना अव्यवच्छिन्नाः । आचा० ३२३ । अव्वोयडा - अव्याकृताः, गम्भीरशब्दार्था मन्मनाक्षर प्रयुक्ता वानाविर्भावितार्थाः । भग० ५०० ।
भवावारपोस हे अव्यापारपौषधः । आव० ८३५ । भव्वाहयं
अव्याहतम्, एकान्तिकमिहपरलोका विरुद्धं | अशरणानुप्रेक्षा- अशरणस्य - अत्राणस्यात्मनोऽनुपेक्षा फलान्तराबाधितं वा । आव० ४१५ । अव्वाहितो - अव्याहितः, अनाहूतः । जीवा० १६६ । अतिnिg - अव्यतिष्टे, उद्घाटायां पौरुष्यामित्यर्थः ।
व्य० द्वि० २२७ आ ।
rogकंताई - अव्युत्क्रान्ताः, अधिध्वस्तपर्यायाः । आचा०
३४८ ।
-
अवो संबोधने, अहम् । व्य० द्वि० २०३ आ । अवगड - अव्याकृतम्, गुरुभिर्विशेषतोऽनाख्यातम् । भग० १०० । दायादादिभिरविभक्तं अननुज्ञातं वा । बृ० तृ० ५० अ । अव्याकृतं नाम दायिनां सामान्यं न पुनस्तैविभक्तं यदिविकृतं न केनापि विकारमापादितं यद् भवेत् पूर्वराजेन संदिष्टं वंशस्य परम्परया समागतम् । व्य० द्वि० २७९ आ । अविभक्तम् । व्य० द्वि०
अवच्छित्तिनयट्टया - अव्युच्छित्तिनयार्थता, द्रव्यास्तिक- अशोकलता - लताविशेषः । आचा० ३० । नयमतम् । सूर्य० २८६ । भच्छिम्ननयता - अव्यवच्छिन्ननयार्थता, द्रव्यास्तिकनयमतम् । सूर्य० २५८ ।
२७९ अ । अव्यक्तोऽपरिस्फुटः । आचा० ३२० । अबोगडा - अव्याकृता, अविसंसृता । आव० ७२७ । कृते. sपि भागे निर्देशहीना अंशिका | बृ० द्वि० १९९ आ । अतिगम्भीरशब्दार्था, अव्यक्ताक्षरप्रयुक्ता वा असत्यामृषाद्वाद शभेदः । प्रज्ञा० २५६ । अव्वोच्छित्तिणए - अव्यवच्छित्तिनयः, द्रव्यास्तिकनयः ।
उत्त० १५ ।
ठाणा० १९० ।
अशुषिरे - अज्जुसरे, तृणपर्णाद्यनाकीर्णे । उत्त० ५१८ । अशून्यान्तरा-न शून्यानि अन्तराणि यासां ता। आव ०
३५ ।
Jain Education International 2010_05
अशोकपल्लवप्रविभक्तिः - विंशतितमो नाट्यविधिः । जीवा० २४७ ।
अश्रयः - ( अंस), कोणाः, कोटयः । ठाणा० ४३५ | चतुर्द्दिग्विभागोपलक्षिताः शरीरावयवाः पर्यङ्कासनोपविष्टस्य जानु - नोरन्तरं, आसनस्य ललाटोपरिभागस्य चान्तरम्, दक्षि स्कन्धस्य जानुनश्चान्तरम्, वामस्कन्धस्य दक्षिणजानुनश्वान्तरमिति । जं० प्र० १५ | चतुर्दिग्विभागोपलक्षिताः शरीरावयत्राः । ठाणा० ३५७ । अश्रुतनिश्रितम् - यत्पुनः पूर्वं तदपरिकर्मितमतेः क्षयोपशसपटीयस्त्वा दौत्पत्तिक्यादिलक्षणमुपजायते तत् । आव० ९ । अश्वंदमः - वाहकः । उत्त० ६२ । अश्विती - प्रथमं नक्षत्रम् | दश० २३६ । अष्टभाग- अनुभागो - अष्टमो भागः । भग० ८३२ । अष्टमीपौषध - अटुमीपोसहो - अष्टम्यां पौषधः - उपवासादिकोsटमीपौषधः । आचा० ३२७ ।
अष्टमीपौषधिका - अनुमीपोसहिया - उत्सवाः ।
३२७ ।
अष्टापदम् अद्रावय, तीर्थविशेषः । आचा० ४१८ । आव ० २८७ । बृ० तृ ५२ अ ।
(१०२)
आचा०
For Private & Personal Use Only
www.jainelibrary.org