________________
[ अविसुद्धलेस्से
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अन्वाणं]
अविसुद्धलेस्से - अविशुद्धलेश्यः, कृष्णादिलेश्यः। जीवा० । अव्युच्छेदम्-वाण्यतिशयविशेषः, विवेक्षितार्थानां सम्यक्१४२ । विभंगज्ञानः । भग० २८४ ।
सिद्धिं यावदनवच्छिन्नवचनप्रमेयम् । सम• ६३ । अविसुद्धो - पासत्थादी तेसिं मज्झातो जो आगतो विहारा- अव्वइओ। दश० चू० २७ । भिमुहो तस्स जो पुत्वोही सो अविसुद्धो। नि० चू० अब्बए-अव्ययम् , व्ययरहितम् । भग० ११९ । द्वि० ११३ अ।
अव्वओ-अव्ययः, अव्ययशब्दवाच्यः । जीवा० १८३ । अविसेसियं-अविशेषितम् , विशेषरहितम् । ज० प्र० ८८। अव्वते-अव्ययः पर्यायापगमेऽप्यनन्तपर्यायतया । ठाणा. अविसोहिकोडी-अविशोधिकोटिः । दश. १६२ । ३३३ । अवयवापेक्षया। ठाणा० ३३३ । व्ययाभावः । अविहडं-बालकः ( देश्याम् )। बृ० प्र०।
भग० ७६०। अविहम्ममाण - विविधं परीषहोपसगैर्हन्यमानो विहन्य- अवत्तं-अव्यक्तः, अव्यक्तमतं, अस्फुटमतं, संयताद्यवगमे मानः, न विहन्यमानोऽविहन्यमानः, न निविण्णः सन् | सन्दिग्धबद्धिः । आव० ३११ । अव्यक्तम । औप०१०६ वैहानसं गार्द्धपष्टमन्यद्वा बालमरणं प्रतिपद्यत इति । आचा० शब्दोल्लेखरहितं. अनिर्देश्यम् । विशे० १५५ । अगीतार्थस्य २५९ ।
गुरोः सकाशे यदालोचनं तत् । ठाणा० ४८४ । अविहाड-अप्रगल्भः । व्य. द्वि० ३७९ अ।
अव्वत्तगसंचिया-अवक्तव्यसञ्चिताः, धादिसङ्ख्याव्यवअविहाव-अविभाव्य, अविभावनीयखरूपः । प्रश्न० १९ । हारतः शीर्षप्रहेलिकायाः परतोऽसङ्ख्यातव्यवहारतश्च सङ्. अविहि - अविधिः । आव० ५२ । अयतना। बृ० द्वि. ख्यातत्वेनासख्यातत्वेन च वक्तुं न शक्यतेऽसावव१५ अ।
क्तव्यः स चैककस्तेनावक्तव्येन-एककेन एकत्वोत्पादेन अविहिगहिरं - अविधिग्रहणम् , अशुद्धस्य-उद्गमादिदोषा- सञ्चिताः । भग० ७९६ । न्वितस्य यद्ग्रहणं, अथवा गुडादे व्यस्य मण्ड कादिना अव्वत्तलिंगो- अव्यक्तलिङ्गः । आव. ३५२ । अप्रत्यक्षप्रच्छाद्य यदेकत्र पात्रकदेशे स्थापनं तत् । ओघ० १९२ ।। लिङ्गः। आव. ५६५ । अवि हेपरिट्ठावणिया - अविधिपरिष्ठापनिकी । आव० अव्वत्तस्स-अव्यक्तस्य--अगीतार्थस्य सूत्रार्थापरिनिष्ठितस्य। ६३८ ।
आचा० १९६। अविहेडए-अविहेढकः, न क्वचिदुचितेऽनादरवान् । दश० अव्वत्तो-जाव कक्खादिसु रोमसंभवो ण भवति. ताव
अहवा जाव सोलस वरिसो ताव अव्वत्तो। नि. चू. अवीड-अवीचिः, वीचिः-विच्छेदस्तदभावात् । उत्त. २३१ । तु. ८२ अ । श्रतेऽगीतार्थः, वयसि अर्वाक षोडशभ्यः । अवीरिए-अवीयः, उत्थानादिक्रियाविकलः। भग० ९५ ।। बृ० तृ० १३२ अ । अगीयहो। नि० चू० प्र० १७३ आ। मानसशक्तिवर्जितः । भग० ३२३ ।
अव्वया - अव्यया । जीवा० ९९। अव्ययशब्दवाच्या, अवीरिय-अवीयः, सिद्धः । भग. ९५ ।
मनागपि स्वरूपचलनस्य जातुचिदप्यसम्भवात् । जं. प्र. अवीसंभो - अविश्रम्भः, अविश्वासः, प्राणवधस्य तृतीयः । २७ । तदारम्भकप्रदेशापरिहाणेः । जं० प्र० २५७ । पर्यायः । प्रश्न. ५।
अव्ववसितस्स-अव्यवसितस्य-अनिश्चयवतोऽपराक्रमवतो अधीहीपुच्छण-अविधिपृच्छा, वस्त्रपात्रायुपकरणं विहारार्थ- वा। ठाणा० १७६ ।। मुग्राह्य पृच्छन्ति। बृ० प्र० २४१ अ
अवहिओ-अव्यथितः, परेणानापादितदुःखः । जं० प्र० अवुन्नं-अपुण्यम् । उत्त० २१० ।
१२६ । जीवा० ९९ । आचा० ४२४ । अदीन मनाः । अवृत्तपूर्वम् । आव. २३० ।
दश० २३२ । अदीणो। दश. चू० १२३ । अवेइअ-अवेदितः, मनसाऽप्यनालोचितः । आव. ४१५। अव्वहे-अव्यथम् , देवादिकृतोपसर्गादिजनित भयं चलन अवोच्छिन्ना-अव्यच्छिन्ना यावदेकोऽपि तिष्ठति तावत् । वा व्यथा तस्या अभावो अव्यथम् । ठाणा० १९२ । आव० ७२७ ।
| अव्वाणं-आस्यानं, उद्वानं, उद्धानम् । ओघ. १७१ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org