________________
[ अविमोति
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अविसारओ ]
अविमोन्ति - अविमुक्ती, गृद्धिः । नि० चू० प्र० १५५ अ | | अविरयसम्म हिट्ठी - अविरत सम्यग्दृष्टिः, देशविरतिरहितः अवियं - उच्छिष्टम् । बृ० प्र० २७१ आ । सम्यग्दृष्टिः, भूतग्रामस्य चतुर्थं गुणस्थानम् । आव ० ६५० । अवियत्तकुलं - जत्थ बहुणावि कालेण भिक्खा न लब्भइ । अविरलं - परस्परासन्नम् । प्रश्न० ८३ ।
दश० चू० ७७ ।
अवियद्धो- अविदाध:, अतृप्तः । ( महाप्र० ) अवियाई - इत्येवमादीनुद्दिश्य । आचा० ३५३ । अवियाउरी - अप्रसविनी । आव ० २१२ । अवियाणओ - अविजानन्,
अविरलपत्तो - अविरलपत्रः । जीवा० १८७ । अविरहिए - अविरहितम् - चूक स्खलित न्यायादपि न विरहितः, अथवा प्रदीर्घ कालोपभोग्याहारस्य सकृद्ग्रहणेऽपि भोगोऽनुसमयं स्यादतो ग्रहणस्यापि सातत्यप्रतिपादनार्थम् । भग० ।
२० । हिताहित प्राप्तिपरिहारशून्य
मनाः । आचा० ७० ।
अवियारं- अपराक्रममप्रभवति काले । ( भक्त ० } अवियार - अविचारम्, चेष्टात्मक विचारविरहितमरणानशनतपः । उत्त० ६०२ । अविकारा - गीतादिविकाररहिताः । बृ० प्र० ३१० आ ।
अवियोगज्झवसाणं - अवियोगाध्यवसानम्, अविप्रयोग
दृढाध्यवसायः । आव० ५८५ ।
१०१ |
भविरइ - अविरतिः, इच्छाया अनिवृत्तिः । भग० अविरइय - अविरतिकः । आव० २१८, ६२०, ६४०, ४०४, ५६० । दश० ८९ । गृहस्थी । ओघ० १९४ । अविरए - अविरतः, प्राणातिपातादिविरतिरहितः, विशेषेण वा तपसि रतो यो न भवति सः । भग० ३६ । अविरओ अविरतः, न विरतः, सावद्यव्यापारादनिवृत्तमनाः । प्रज्ञा० २६८ । अविरतओ-अविरतः । आव० ३९६ ।
अविरतकायिकी - कायिकी क्रियायाः प्रथमो भेदः । मिथ्या दृष्टेरविरतसम्यग्दृष्टेव उत्क्षेपणादिलक्षणा क्रिया कर्मबन्धनिबन्धना । आव० ६११ ।
अविरति - अविरतिः, अब्रह्म । ठाणा० ३७२ । अप्रत्या ख्यानमथवा अविरतिरूपो भावः, शस्त्रम् | ठाणा० ४९२ । अविरतिः । आव ० ९३ । अविरतिया - अविरतिका, न विद्यते विरतिर्यस्याः सा । ठाणा० ३७२ । अविरतिका । आव० ३९६ ।
अविरत्ताए अविरक्तया विप्रियकरणे । भग० ५७९ । अविरतो - अविरक्तः । औप० १३ | अविरय-अविरतः, अनिवृत्तः । प्रश्न० ३० । मिथ्यादृष्टिः सम्यग्दृष्टि । आव ० ५८८ ।
Jain Education International 2010_05
|
अविरहिय - अविरहितः अविमुक्तः । आव० ५३२ । अविरहो - अविरहः, सातत्येनावस्थानम् । आचा० ६९ | अविराहणं - अविराधना । भग० ८९८ ।
अविराहिय संजम - अविराधितसंयमः प्रव्रज्याकालादारभ्याभनचारित्रपरिणामः, सज्ज्वलन कषाय सामर्थ्यात्प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोष सम्भवेऽप्यनाचरितचरणोपघातः । भग० ५० ।
अविरिक्का - अविरक्ता, अविभक्तरिधा । बृ० तृ० २४३ अ । अविरेकः - रोषः । व्य० द्वि० १३७ अ । अविरुद्धो - अविरुद्धः, वैनयिकः । औप० ९० । अविलं - लोग सिद्धं । दश० चू० ६ । गडुलमाकुलं वा ।
सम० ५३ ।
अविलंबियं - अविलम्बितम्, नातिमन्धरम् । भग० २९४ । अमन्थरम् । ओघ० १८७ । अनतिमन्दम् । प्रश्न० ११२ । अविवज्जओ - अविपर्ययः । विशे० ६४१ । अविशुद्धकोटि । आचा० २७१ ।
अविवन्न- अविपन्नः, अप्राप्तविपत् मन्त्रादिभिरनियन्त्रितः ।
उत्त० ४७९ /
अविसेस - अविशेषः, विशेषरहितः । भग० ९६१ । प्रज्ञा०
७४ ।
अविसंधि - प्रवाहेणाव्यवच्छिन्नम् । भग० ४७१ । अव्यवच्छिन्नम् । आव० ७६१ । अविसंवावण-अविसंवादनम् पराविप्रतारणम् । उत्त
५९१ ।
अविसंवायणाजोगे - अविसंवादनायोगः । ठाणा० १९६ ॥ अवसादी- भविषादी, चिन्तारहितः, अदीनस्य पञ्चमं नाम ।
अन्तः २२ ।
अविसारओ-अविशारदः । प्रज्ञा० ६० ।
(१००)
For Private & Personal Use Only
www.jainelibrary.org