________________
[ अविक्कयेण
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अविमणे ]
अविकयेण-अविक्रयेण-भाटकेन । व्य० प्र० २३८ आ। | अविण्णाय-अविज्ञातम् , अवध्यपेक्षया अज्ञातम् । भग. अविक्किा - असंस्कृतम् , सुलभमीटशमन्यत्रापि । दश.
अवितथभावः-अर्थविनिश्चयः । दश. २३५ । अविकीवो-आसायमाणो । दश० चू० १२३ । । अविताई- अवितथम सत्यम । आव. ७६१। भग. अविकूलं-अपूतिकूलं । (मर०)
१२१ । अविगणिया-अविमता। आव० ६९२ ।
अवितहमेयं-अवितथमेतत्-न कालान्तरेऽपि विगताभिअविगियवयणो-अविकृतवदनः, नात्यन्तनिर्घाटितमुखः। मतप्रकारम् । भग० ४६७ । ओघ. १८२।
। अविदलकडाओ-अद्विदलकृताः, न द्विदलकृता अद्विदलभविगीत-अविप्रतिपन्नः। व्य. प्र. १९२
अ
कृ ताः, अनूर्ध्वपाटिताः । आचा० ३२३ । अविगुह-अवारित। (मर.)
अविद्दवंतो-अविद्रवन् । उत्त० २७९ । अविग्गहगइसमावन्नग - अविग्रहगतिसमापन्नः, ऋजुग- अविद्धकन्नए-अविद्धकर्णः, अव्युत्पन्नम् । भग० ६७७ । तिकः, स्थितो वा। भग० ८५। विग्रहगतिनिषेधाजु- | अविद्धत्थ-अविश्वस्तः, प्ररोहसमर्थः । दश०.१४० । गतिकः अवस्थितश्च । भग० ८७७ । ।
अविद्यमानम्-मांसलतयाऽनुपलक्ष्यमाणम् । जीवा० २७१ । अविग्गहमणे-अविग्रहमनाः, अकलहचेताः अव्युद्ग्रहमना अविधिभिन्ने - उर्ध्वफालिरूपाः पेश्यः कृतं तदृजुकभिन्नं, वा, अविद्यमानासदभिनिवेशः । प्रश्न. १११ ।
यत्पुनस्तिर्यक्बृहत्कत्तलिकाकृतं तच्च कलिकाभिन्नमते द्वे । बृ० अविघाटा-अप्रकथा । व्य. द्वि० २०३ अ।.
प्र. १७५ अ। अविघुटुं-विक्रोशनमिव यन्न विस्वरम् । ठाणा० ३९६ । अविधो-कुच्छितो। नि० चू० प्र० २७७ अ। विक्रोशनमिव यद्विस्वरं न भवति तत् । जं. प्र. ४०। अविनेया- ग्रहणधारणविज्ञानेहापोहवियुक्ताः महामोहाभिअविचिंतियं-अविचिन्तितम् , अविवक्षितम् । विशे०७३। भूताः दुष्टावग्राहिताश्च । तत्त्वा० ७-६ । अविच्युति-धारणाभेदः । दश० १२५।
भविपक्कदोसा-कषायेन्द्रियनिग्रहेऽसमर्था, अकोविदा वा। अविजा-अविद्या, न विद्या-मिथ्यात्वोपहतकुत्सितज्ञाना- बृ० द्वि० १४१ अ। त्मिका। उत्त० २६२ ।
| अविपरीतदर्शनः-साम्प्रतेक्षी। सूत्र. ३९४ । अविजापुरिसा- अविद्यापुरुषाः, अविद्या-मिथ्यात्वोपहत- अविपु(घुटुं-अविपु(घु)ष्टम् , न विस्वरं क्रोशतीव। जीवा. कुत्सितज्ञानात्मिका तत्प्रधानाः पुरुषाः अविद्यमाना वा १९४। विद्या-प्रभूतश्रुतं येषां ते। उत्त० २६२ ।
अविपकड - अविप्रकटा, आनुकूल्येन प्रकृता-प्रक्रान्ता, अविज्ञोपचितम्-अविज्ञानमविज्ञा तयोपचितं, अनाभोग अथवा न विशेषेण प्रकटा अविप्रकटा । भग० ३२५ । कृतमिति । सूत्र. ११
अविप्पणासो-अविप्रणाशः, शाश्वतं, सिद्धानां नमस्कारा. अविणए-अविनयः । आव० ७९३ ।
हत्वे हेतुः । आव० ३८३ । अविणासी- अविनाशी, क्षणापेक्षयाऽपि न निरन्वयना- अविप्पण्णं । नि० चू० द्वि० ३१ आ । शधर्मा । दश० १२९।
अविबंधणो- अविबन्धनः, अविद्यमानमन्त्रादिनियन्त्रणः । अविणीअप्पा-अविनीतात्मा, भवान्तरेऽकृतविनयः। दश० - उत्त० ४७९ । २४९ । विनयरहिता अनात्मज्ञाः । दश० २४८ । अविभागा-अविभागाः, अनुभागाः । ठाणा० २२२ ॥ अविणीओ- अविनीतः, सूत्रार्थदातुर्वन्दनादिविनयरहितः । अविभागपलिच्छेदो- अविभागपरिकछेदः, केवलिप्रज्ञाछे. ठाणा० १६५ । अविनीताः, ये बहुशोऽपि प्रतिनोद्यमानाः | देनाविभागम् । बृ० तृ. १५ आ। प्रमाद्यन्ति, ते च छन्देऽवर्तमाना भण्यन्ते । बृ० प्र० अविमणे - अविमनाः, न शुन्यचित्तः, अदीनस्य द्वितीयं
नाम । अन्त० २२॥
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org