________________
[ अवाईण
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अविकडिय]
अवाईण-अवाचीनम् , अधोमुखम् । औप० । अवाती- | अवायाणुप्पेहा - अपायानुप्रेक्षा, आश्रवाणामपायानामनुनानि, न वातोपहतानि, न वातेन पातितानि। जं० प्र० | प्रेक्षा। ठाणा० १८८ । २९ ।
अवालुयाखिल्ल-अवारितश्लष्म। (तं०) अवाईणपत्ता-अवाचीनपत्राः, अधोमुखपर्णाः, अधोमुख- | अवावारे-अव्यापारः, इन्द्रियाव्यापारः। आव० ६५२ । पलाशा वा। औप० । अवातीनपत्रा:-अवातोपहत- अवाहाणं-देशविशेषः। भग० ६८०। बर्हाः। औप. ९।
अविंदतो-अलभमानः । आव० ५३५ । अवाउड - अप्रावृतम् , प्रावरणरहितम् । दश. १५९। अविंधणं-आव्यधनम् , मन्त्रावेशनम्। प्रश्न० ३८ ।
अप्रावृता। ओघ० १६७ । प्रावरणाभावः । भग. १२५। अवि-अपि, अपिशब्दः पद्यबन्धत्वेन पादपूरणार्थ एवाकाभवाउडए-भप्रावृतकः, प्रावरणवर्जकः । औप० ४० । न रार्थो वा। जं० प्र० २४५। प्रकारवाची | नि• चू० प्र. विद्यते प्रावरणकम् । ठाणा. २९९ ।
१६८ आ। अबाउडिय-अप्रावृतिक, सकलां रात्रि यावद् अप्रावरणाभि- अविअ-अपिच, अभ्युच्चये। ओघ. ३६ । ग्रहवान् । बृ० द्वि० २९२ अ।
। अविअत्तो-अव्यक्तः, मुग्धः-सहजसद्विवेकविकल: । सूत्र. अवाए-अवायः, अवधारणात्मको निर्णयः । प्रज्ञा० ३१00 ३४ ।। अपायः-अवग्रहज्ञानेन ईहितस्यार्थस्य निर्णयरूपो योऽध्य- अविह-समन्ताद् वीचय इव वीचयः। उत्त० २३ । वसायः । प्रज्ञा० ३१०।
अविउद्यमाणो-पीड्यमानः । सूत्र. ५१४ ।
आवउप्पकड-अविद्वत्प्रकृता, अव्युत्प्रकट। वा न विशेषत ईहार्थविशेषनिश्चयः । आव. ९।
उत्-प्राबल्यतश्च प्रकटाः । भग० ३२५। अपिशब्दः सम्भाअवाघाय- अव्याघातः, प्रव्रज्यासूत्रार्थग्रहणादिकयाऽऽनुपू. बनार्थः उत्-प्राबल्येन च प्रकृता-प्रस्तुता प्रकटा वा उत्प्र
या विपक्त्रिममायुष्कक्षयमनुभवतो यो भवति सोऽव्याघातः। कृतोत्कटः वा। भग० ७५३ । आचा० २६२ ।
अविउस्सिया-अव्युत्सृज्य, अपरित्यज्य। सूत्र. ३९४ । अवाच्यप्रदेशः-गुह्यम् । प्रज्ञा० ४३० ।
अविओगिओ - अवियोगिकः, वियोगासहिष्णुः। आय. भवातदंसी-अपायदर्शी । ठाणा० ४८४ । अवातीणपत्तो-अवातीनपत्रः, न वातोपहतं पत्रं, वासे- अविओगो - अवियोगः, धनादेरत्यजनम् । परिग्रहस्य नापातितं पत्रम् । जीवा. १८७ ।
पञ्चविंशतितमं नाम । प्रश्न. ९२ । अवाते-अपायः-अनर्थः । ठाणा० २५३ ।
अविओसित - अव्यवसितम् , अनुपशान्तम् । ठाणा भवादाणे-अपादानः-विश्लेषतो मर्यादया दीयते, खड्यते, १६६ ।। गृह्यते, अवधिमात्रम् । ठाणा० ४२८ ।
। अविकत्थण-अविकत्थनः-न बहुभाषी । दश० । अविभवाय-अपायः, विवेकः । विशे० ८७३ ।
कत्थनम्-हितमितभाषणम् । आचा० २। भवायदंसी-आणालोएतस्स पलिउंचंतस्स परिछत्तं अकरें। अविकप्पं-अविकल्पः, निश्चयः। आव. २६४ । तस्स संसारे जम्मणमरणादीदुल्लभबोहीयत्तं च परलोगा- अविकलकुल-अविकलकुलाः, ऋद्धिपरिपूर्णकुलाः । भग. वाए दरिसेति इहलोगे च ओमासिवादी सो अवायदंसी।। ४६९ । नि. चू० तृ० १२८ आ। सातिचारस्य पारलौकिकापा- अविकोविओ-जो वा भणिओ अज्जो! जइ भुज्तो भुज्जो से यदर्शीति । ठाणा० ४८६ । अपायान्-अनर्थान् शिष्यचि. विहिसि तो ते छेदं मूलं वा दाहामो, एसो विकोविदो, एतेसि तभङ्गानिर्वाहादीन् दुर्भिक्षदौर्बल्यादिकृतान् पश्यतीत्येशीलः चे विवरीता जो य पढमताए पच्छित्तं पडिवज्जति ते सम्यगनालोचनायां वा दुर्लभबोधिकत्वादीन् अपायान् अकोविआ भणति । नि० चू० तृ. १२१ अ। शिष्यस्य दर्शयति । ठाणा० ४२४ ।
| अविकडिय-अविकटित, अखंडित । व्य. द्वि० ५१ आ।
(९८)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org