________________
[ अववंगाति
अववंगाति । ठाणा० ८६ | अववरय - अपवरकः, गृहान्तर्भागः । दश० ४२ । अववाइयं-आपवादिकं यद्द्रव्यक्षेत्राद्यपेक्षम् । उप० मा०
अल्पपरिचित सैद्धान्तिकशब्द कोषः
गा० ४०० ।
अववाओ - अपवादः, द्वितीयपदम् । नि० चू० द्वि०
९२ अ ।
>
अववाडी - अवपाटनम् विदारणम् । भग० १२० । अववाति । ठाणा० ८६ ।
अववाय- अपवादः, परदूषणाभिधानम् । प्रश्न० ११६ । अववायसुत्तं- तिन्हमन्नयरागस्स इत्यादि । बृ० प्र० २०१ आ । नि० चू० तृ० ११ अ । भववायाववाओ - अववाए पुण अन्नो अववाओ । नि० चू० द्वि० ६५ आ ।
अववायाववातियं । नि० चू० प्र० २२५ आ । अवविहे - आजीविकोपासकविशेषः । भग० ३६९ । अववे-कालविशेषः । भग० २१०, २७५, ८८८ । सूर्य ० ९१ । अवश्रावणम् - आयामम् । ओघ० १३३ । अवष्टम्भम् उपग्रहः । ओघ० १५४ । उत्त० ५५ । अवष्टब्धाः- आक्रान्ताः । आचा० २५८ ।
अवसण्णा - अवसन्नाः । आव ० ६७५ । खग्गूडप्रायाः । ओघ० १५६ ।
अवसद्दो- अपशब्दः । आव ० ४०१ । अवसरो - अवसरः, उपयोगकालः । सूत्र० ११। विभागः, पर्यायः, देशः, प्रस्तावः । विशे० ८३७ ।
अवसर्पणं । आचा० ३६४ । अवसाणं - अवसानम् । आव० ३८४ । अन्तः । प्रज्ञा० ३९७ ।
!
अवसाय:- निश्चयः । प्रश्न० १०४ । अवसावणं-अवश्रावणम्, काञ्जिकम् | बृ० द्वि० १२९ आ । अवसिओ-अवसितः, जितः । विशे० ९९४ । अवसिद्धंतो- अपसिद्धान्तः । आव० ३२० । अवसोहिय - अवशोध्य, अपसार्य, पृथक् कृत्य, परिहृल । उत्त० ३४० ।
!
अवसेसं - अवशेषम् उद्धरितम् । उत्त० ५९६ । भिक्षा प्रक्रमात्पात्रनियोगोद्धरितम्, यद्वाऽपगतं शेषमपशेषम् ।
उत्त० ५४४ |
Jain Education International 2010_05
अवस्कन्द:- शिबिरः । आचा० १४० । अवस्थानम्-संस्थितिः । सूर्य ० ७ । अवस्सं - अवश्यम्, नियोगतः । आव २६५ । अवस्सकरणिजं - अवश्यकरणीयम्, द्वितीयनाम । विशे० ४१५ ।
अवाअ ]
अवह-अव्याप्रियमाणः । बृ० द्वि० २७ आ । अवहट्टण - त्यागः । ( मर० ) अवहट्टु - अपहृत्य त्यक्त्वा । भग० १०० । परिहृत्य । औप० २४ । परित्यज्य । ओघ० ११४ | आहृत्य - निष्कृष्य,
(९७)
आवश्यकपर्याये
त्यक्त्वा । आचा० ४०० ।
अवहट्टुअसंजमे-अपहृत्यासंयमः-अविश्रिनोच्चारादीनां परिटापनतो यः सः । सम० ३३ । अवहद्दुसंजमो - अपहृत्यसंयमः- प्राणिभिः संसक्तं भक्त पानमथवाऽविशुद्धमुपकरणं पात्रादि यद्वाऽतिरिक्तं भवेत् तत्परिष्ठापनं विधिना | आव० ६५३ ।
अवहडे - अपहृतम् । भग० २७७ ।
३३७ ।
अवहन्न - उदूखलम् । बृ० द्वि० ६० अ । अवहार - अवधार्यते, प्रथमतया स्थाप्यते । सूर्य ० ११३ अवहारवं - अवधारणावान् । ठाणा० ४८४ । अवहाराइ- अपहृतवन्तः - गृहीतवन्तः । आचा० अवहारो - अपहारः, अधर्मद्वारस्य दशमं नाम । प्रश्न० ४३ । जलचरविशेषः । प्रश्न० ६२ । अवधार्यः - ध्रुवराशिः । सूर्य० ११३ | जं० प्र० ५०७ । अवहितचित्तः - एकाग्रमनाः । उत्त० ५९९ । अवहीयं - अपधीकम्, अपसदा - निन्द्या धीर्यस्मिंस्तत् । अधर्मद्वारस्याष्टाविंशतितमं नामः । प्रश्न० २६ । अवहीयप - अवधीयते, अवशब्दस्याव्ययत्वेनानेकार्थत्वादधोsaविस्तृतं धीयते - परिच्छिद्यते रूपिवस्तु तेन ज्ञानेनेत्यवधिः, अथवा अव-मर्यादया एतावत्क्षेत्रं पश्यन्, एतावन्ति द्रव्याणि, एतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिलक्षणया धीयते परिच्छिद्यते । विशे० ५४ । अव हेडयं अर्द्धशिरोरोगम् । उत्त० १४३ ।
,
अवहेडियं - अवहेठितम् अवेत्यधो, हेठित-बाधितं अधोनामितमिति । उत्त० ३६७।
अवाअ - अपायः, उदाहरणस्य प्रथमो भेदः । दश० ३५ ।
For Private & Personal Use Only
www.jainelibrary.org