________________
[ असरण
अल्पपरिचितसैद्धान्तिकशब्दकोषः
असिपत्त ]
पदार्थविषयस्य च सम्मोहस्य मूढताया निषेधात् । ठाणा० असाहुया-असाधुता, द्रोहस्वभावता। उत्त० ११४ । १९२।
असाहू-असाधुः, अपगतभावसाधुत्वः । उत्त० ५८। असरण-अशरणः, शरणरहितः, अर्थप्रापकाभावात् । प्रश्न असि-असिः, खड्गः । जीवा० ११७ । भग० १८२ । ११। अर्थकारकविरहितः। प्रश्न. १९ । गृहं नात्र शरण- प्रज्ञा. ९७। तलवारः । आव० ५८८, ४८७, ३६० । मम्तीशरणः संयमः। आचा. ३.३ । शरणमनालम्ब खड्गाभ्यासम् । प्रश्न. ९७। खड्ग:-करवालः । भग० १९१। मानोऽदीनमनस्कः । आचा. ३०६ ।
शस्त्रविशेषः । आव. ३६० । असहीण-असत् । बृ• द्वि. १८७ अ । अस्वाधीनः, परा- असिअं-असितम् , कृष्णमशुभं च संसारानुबन्धित्वात् । यत्तः । आचा० १५२ ।
. आव. ४३९ ।। भसहु - सुकुमारो राजपुत्रादिप्रव्रजितः । ठाणा० १३८। असिअएणं-दात्रेण । भग० ६५० । अशक्तिष्टः । नि० चू० प्र. ३६० अ । असहिष्णुः । ओघ० - असिए - असितः-अबद्धः-तैः साध संगमकुर्वन् भिक्षुः । १४३ । मुकुमारशरीरं । उप. मा. गा० ४०३ । असमर्थः- अचा. ४३० । राजपुत्रादिः। ओघ० १३८ ।
असिकच्छप-अस्थिकच्छपः, कच्छपविशेषः । सम० १३५। असहू - असमर्थः-क्षुत्पीडितः । ओघ० ४४। राजादि. असिक्खग-अशिक्षकः, चिरप्रव्रजितः । दश० ३९ । दीक्षितः । बृ.द्वि२२४ अ। रायाजुवराया सेट्ठि अमच्च. असिखेडगं-असिखेटकम् , असिना सह फलकम् । प्रश्न. पुरोहिया य एते असहू। नि० चू० प्र० १.१ अ । भिक्षा- २१ । वेलां प्रतिपालयितुमशक्तः। ओघ० ८६ । असहिष्णुः। असिचम्मपायं-असिचर्मपात्रम्-स्फुरकः, अथवा असिःआव. ८५८ । असमर्थः । ओघ. १९५।
.. खड्गश्चर्मपात्रं च-स्फुरकः, खङ्गकोशको वा। भग० १९१३ असांव्यवहारिकः-छेकः । आव० ५२७ । ' असिचम्मपायहत्थकिञ्चगए-असिचर्मपात्रहस्तकृत्वाकृतः, असाप-असातः, असातोदयकलितः। जीवा० १३० । असिचर्मपात्रं हस्ते यस्य स तथा कृत्यं-सधादिप्रयोजनं गतःअसाडभूई-आसाढभूतिः, मायापिण्डोदाहरणे धर्मरुचि- आश्रितः कृत्यगतस्ततः कर्मधारयः, . अथवाऽसिचर्मपात्र शिष्यः । पिण्ड० १३७।
कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतः, प्राकृअसाढए-तृणविशेषः । प्रज्ञा ३३ ।
त्वाच्चैवं समासः, अथवाऽसिचर्मपात्रस्य हस्तकृत्यां-हस्तअसाढा-अषाढा, पूर्वोनराषाढानक्षत्रविशेषः । आव० १२०॥ करणं गतः-प्राप्तो यः स तथा । भग० १९१ । असाधू-असाधवः, असंयताः। ठाणा० ३९९। असिट्टो-अशिष्टः, अप्रतिपादितः । प्रश्न. १११ । अशिष्ः । असामन्नं असामान्यम् , अनाचीर्णपूर्वम् । सूर्य २३८। आव. २१८ । असारजरढा-अकालवृद्धा। ओघ. २१८।।
असिणार- अन्ये श्रमणादयो येऽमुमपिण्डमशितवन्तः । असारणा-अगवेषगा। बृ. प्र. १५६ अ।
आचा० ३३७। असारवणा-अगवेसणा । नि० चू. द्वि. १३६ । असिणाणए-अस्नानतया । आचा० ३६४ । असारहिए-असारथिकः, सारथिरहितः। भग० ३२२ । असिता-गृहवासविमुक्ता । आचा. २२२ । असारिए-असागारिके । नि० चू० द्वि० ३१ आ। असिद्ध-न सिद्धः, हेतुदोषविशेषः । ठाणा ० ४९३ । संसारी। असावजं-असावद्यम् , आयतनस्य प्रथमः पर्यायः। ओघ । जीवा० ४३६ । .
असिपंजरं-अमिपञ्जरम् , शक्तिपञ्जरम् । प्रश्न. ११५। असासर-अशाश्वतम् , प्रतिक्षगमावीचीमरणेन मरणम्। असिपत्त-असिपत्र, असीनां पत्रम् । विपा० ७१। खड्गआचाट ६६। क्षणनश्वरत्वम् । भग० ४६९ ।
पत्रम् । जीवा० १०६ । अति:-खड्गः स एव पत्रम् । असासयं-अशाश्वतम् , प्रतिक्षणं विशरारुत्वम्-अनित्यम्। ठाणा. २७३। असयः-खड्गास्तद्वद्भेदकतया पत्राणिप्रश्न- ९६ ।
पर्णानि यस्मिँस्तत । उत्त ४६.। प्रज्ञा. ८०। परमा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org