Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 164
________________ [ अहक्खित्तो अहवण्णवेद ] अथशब्दो यथार्थः, आख्यातं - अभिहितं अथाख्यातम् । ठाणा० ३२४ । अहम्मजुत्तं - अधर्मयुक्तम्, पापसम्बद्धम्। दश० ५२ । अहम्मपलज्जणे - अधर्मप्ररञ्जनः, अधर्मे हिंसादौ प्ररज्यते अनुरागवान् भवतीति । विपा० ४८ । अहक्खित्तो । नि० चू० प्र० १६४ अ । आव० २४१ । अहगुरु- येन प्रब्राजितो यस्य वा पार्श्वे अधीतः रत्नाधि- अहम्माणी - अहंमानी, अहमेव विद्वान् इति मानोऽस्येति । कतरकः । व्य० द्वि० ३९५ अ । अहछंदो - यथाछन्दः, यथैच्छयैवागमनिरपेक्षं प्रवर्त्तते यः । अहम्माणुए - अधर्मानुगः, अधर्मान् - पापलोकान् अनुगच्छ. तीति । विपा० ४८ । आव० ५१८ । अहण्णे - अधन्यः । उत्त० ३२९ । अहछंदिया- अथाछन्दिका, अव्यापारिता, स्वयं प्रवृत्ता । अहम्मिट्ठा-अधर्मीष्टा अधर्मिष्ठा वा-धर्म्मः श्रुतरूप एवेष्टो - बृ० द्वि० २६१ अ । वल्लभः पूजितो वा येषां ते धर्मेष्टाः, धर्मिणां वेष्टा धर्मीष्टाः अतिशयेन वा धर्मिणो धर्मिष्ठास्तन्निषेधादधर्मेष्टाः अधमष्टा अधर्मिष्ठा वा । भग० ५६० । अहम्मिट्ठे-अधर्मिष्ठः, अतिशयेनाधर्मो - धर्मरहितः । विपा० ४८ । अधर्मेष्टः, अधर्मो - धर्मविपक्षः - पापमिति स इट:अभिलषितोऽस्येति यद्वा अधर्मगुणयोगादधर्मः, अतिशयेनाधर्मः । उत्त० २७४ । अहतहं यथातथं, सूत्रकृताङ्गायश्रुतस्कन्धे त्रयोदशमध्ययनम् । आव० ६५१ । सूत्रकृताङ्गस्य त्रयोदशमध्ययनम् । उत्त० ६१४ । अहतानि । भग० ५०६ । अहत्ता - अधस्ता, गुरुपरिणामता । प्रज्ञा० ५०४ । भगन २३ । जघन्यता | भग० २५३ । अहत्थे - यथास्थान्, यथावस्थितान् यथार्थान् वा यथाप्रयोजनान् भावान् जीवादीन् यथा द्रव्यान् पर्यायान् । ठाणा ० ३५१ । अल्पपरिचित सैद्धान्तिक शब्दकोषः , अहप्पहाण - यथाप्रधानः । भग० ६७९, ६८३ । यथाप्रधानः, यो यत्र ग्रामादौ प्रधानः । ओघ० ५९ । अहमं - अधमम् जघन्यम् । आव ० ५८५ । अहमंती - अहं अंता इति अन्तो-जात्यादिप्रकर्षपर्यन्तोऽस्यास्तीत्यन्तः अहमेव जात्यादिभिरुत्तमतया पर्यन्तवर्त्ती । Jain Education International 2010_05 ठाणा० ४७३ । अहर्मिंदा अहमिन्द्राणि, अहं अहं इत्येवमिन्द्राः । सम० ४३ || अहमो- अधमः, मलाविलत्वाज्जुगुप्सितः । सूत्र० ८२ । अहम्म-अधर्मः, असंयमः । दश० २७१ । धर्मविपक्ष:पापम् । उत्त० २७४ | धर्मप्रतिपक्षः । उत्त० २४८ । अधः, अधर्मपोषकं दानं अधर्मकारणत्वात् । ठाणा० ४९६ । भारहरामायणादिपावसुतं । नि० चू० द्वि० ४ आ । धर्मविपक्षं विषयासक्तिरूपम् । उत्त० २८५ ॥ अहम्मक्खाई -- अधर्माख्यायिनः, न धर्ममाख्यान्तीत्येव शीलाः, न धर्मात् ख्यातिर्येषां ते । भग० ५६० । अहम्मखाई-अधर्माख्यायी, अधर्मभाषणशीलः । अधर्मख्या तिः - अधार्मिकप्रसिद्धिको वा । विपा० ४८ । अहम्मियं - आधार्मिक-अधार्मिकाणामिदम् । प्रश्न ११० । अहय - अहतम्, मलमूषिकादिभिरनुपदूषितं प्रत्यग्रमिति । औप ० ६६ । अव्यवच्छिन्नम् । औप० ७४ । अपरिमलितम् । जीवा० २५४ | तंतुग्गतं । नि० चू० प्र० २५३ अ । आख्यानक प्रतिबद्धम्, अव्याहतं नित्यं नित्यानुबन्धि वा । जीवा० २१७ । प्रज्ञा० ८९ । जं० प्र० ६३ । अव्याहृतम् | भग० १५४ | सूर्य० २६७ । अपरिभुक्तम् । भग० २५४ । अहर-अधरम्, अधः-नरकतिर्यक् । दश० २७२ | नरकः । आव० ५३२ । अहरगतिगमणं - अधरगतिगमनम् अधोगतिगमनकारणम् । प्रज्ञा० ३६८ । अहराई - अहोरात्रिकी । आव० ६४८ | अहव अथवा - अथार्थे । विशे० ११३० । अहवण अथवा | बृ० द्वि० १४ आ । विकल्पप्रदर्शने । नि० चू० प्र० २९० अ । विकल्पार्थो निपातः । बृ० द्वि० २४६ आ । | अहवा - अनन्तरम् । नि० चू० प्र० १८ आ । अयं निपातः । नि० चू० प्र० १६८ आ । अहव्वणवेद - अथर्वणवेदः, चतुर्णा वेदानां चतुर्थः वेदः । भग० ११२ । (१११) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296