Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ असुरो
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अस्थिका ]
ठाणा० १०४ । असुरकुमारः। भग० १३५। भवनपति- असोगसिरी-पाडलिपुत्ते असोगसिरी राया। नि० चू० व्यन्तरलक्षणः। ठाणा० ४६६ ।
तृ० ४४ आ। बृ० द्वि० १५३ आ। अशोकश्रीः, बिन्दुसाअसुरो-असुरः, आसुरभावान्वितत्वाद् यक्षः । उत्त० ३६६। रपुत्रः । विशे० ४०९। भवनवासी। बृ० द्वि० २६४ अ ।
असोगा-अशोका, नलिनविजयराजधानी। ज० प्र० ३५७ । असुह-अशुभम् , अशुभस्वभावम् । भग० ७२ । अशुभः- नागकुमारेन्द्रस्याग्रमहिषी । भग० ५०४ । ठाणा० २०४ । अतीवासातरूपः । जीवा. १०३।।
असोचा-अश्रुत्वा। भग० ४२५ । आगमानपेक्षम् । भग० भसुहदुक्खभागी - असुखदुःखभागी, दुःखानुबन्धिदुःख- ४५५। भागी। भग० ३०८।
असोणिभ-अशोणितम् , रक्तरहितम् । आव० ७६४ । असुहया-अशुभदा, असुखदा। आव. २३६ । असोत्थो-अश्वत्थः । आव. ४१७। असुहिय-असुखितः, अविद्यमानसुहृद् वा। प्रश्न. ४१।। असोयणया--अशोचनता, दैन्यानुत्पादनेन। भग० ३५ । असूहअ-असूचितम् , व्यअनादिरहितम् । दश. १८१। असोयलया-अशोकलता, लताविशेषः । भग० ३०६ । असूचया-साक्षात् । ठाणा० ३०४ ।
। भग० १९४ । असूयपुत्तो-असूयपुत्रः । आव० २११।
असोयाओ। ठाणा० ८० । असूया-अप्पणो दोसं भासति ण परस्स । नि. चू० प्र० असोही-अशोधिः, प्रतिसेवना, स्खलना। ओघ० २२५ । २७८ अ । आतगता । नि० चू० प्र० २७८ अ। अस्तमयनप्रविभक्तिः-नवमनाट्यमेदः । ज० प्र० ४१६ । असूचा-स्फुटमेव परदोषोद्धट्टनम् । बृ० प्र० १२८ अ। अस्तान्ते-अत्यंतमि, अस्तमयपर्यन्ते। उत्त० ४३५। असेयं-मुखं । नि० चू० प्र० ८८ आ। .
अस्ति-अस्थि, प्रदेशः । ठाणा० १५, ५१६ । असोंडो-अमज्जपाणो। नि० चू० द्वि० १४४ अ। अस्तिकाय:- अत्थिकाय, धर्मादिपञ्चविधास्तिकायमाश्रित्य असोअ-अशोकः, सुप्रभबलदेवपूर्वभवनाम । आव० १६३। कायः । आव. ७६७ ।
अरुणद्वोपे महद्धिको देवविशेषः। जीवा० ३६७। द्विसप्त- अस्तिकायधर्म - अत्थिकायधम्म, अस्तिशब्देन प्रदेशा तितमग्रहः । जं० प्र० ५३५ । वृक्षविशेषः । जीवा० २२२ ।। उच्यन्ते, तेषां कायो-राशिरस्तिकायः स चासौ संज्ञया किन्नरच्यंतराणां चैत्यवृक्षः। ठाणा० ४४२ । अशोक- धर्मश्चेति, गत्युपष्टम्भलक्षणः धमास्तिकायः । ठाणा० १५४। नामदेवः। जं० प्र० ३२०। लताविशेषः । प्रज्ञा० ३२।। योऽस्तिकायानां धर्मादीनां धर्मो-गत्युपष्टम्भादिः। उत्त०५६६ । बिन्दुसारपुत्रः । बृ. प्र. ४७ अ। वृक्षविशेषः। भग० अस्तिकाया:-अस्थिकाया, अस्तीत्ययं त्रिकालवचनो निपातः, ८०३ । एकास्थिकवृक्षविशेषः। प्रज्ञा० ३१ | ठाणा. ७९ । अभूवन् भवन्ति भविष्यन्ति चेति भावना, अतोऽस्ति च मल्लिनाथस्य चैत्यवृक्षः । सम० १५२ । विजयपुरस्य नन्दन- ते प्रदेशानां कायाश्च राशय इति. अस्तिशब्देन प्रदेशाः वनोद्याने यक्षः। विपा• ९५। बिंदुसारपुत्तो। नि. चू० क्वचिदच्यते, ततश्च तेषां वा काया अस्तिकायाः । ठाणा. प्र० २४३ अ।
१९६ । अस्तीनां-प्रदेशानां सङ्घातात्मकत्वात् कायः । असोगचंदो-अशोकचन्दः, योगसङ्ग्रहेषु शिक्षायां दृष्टान्तः। ठाणा० १५। आव० ६७९।
अस्तिनास्तिप्रवादपूर्वम् - अत्थिनस्थिप्पवातपुव्वं, चतुर्थ असोगदत्तो-अशोकदत्तः, मायोदाहरणे स.केतपुरे समुद्र- पूर्वम् । ठाणा० ४८४ । तत्र यद्वस्तु लोकेऽस्ति धर्मास्तिदत्तसागरदत्तपिता। आव० ३९४ ।
कायादि यच्च नास्ति खरशृङ्गादि तत् प्रवदति, सर्व वस्तु असोगललिए-चतुर्थबलदेवपूर्वभवनाम। सम० १५३।। स्वरूपेणास्ति पररूपेण नास्तीति प्रवदति। नंदी १४१ । असोगवण - अशोकवनम् । आव. १८६ । पुष्करिण्यां अस्थानस्थापनम् - अठाणठवणं - अयोग्यतास्थापनम् । वनम् । ठाणा. २३० । वनखण्डनाम। जं. प्र. ३२०।। ओघ. १३१ । भग० ३७।
अस्थिका-अद्विग, कपालिकापर्यायः । व्य० प्र० २०६ अ।
___Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296