Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ असरण
अल्पपरिचितसैद्धान्तिकशब्दकोषः
असिपत्त ]
पदार्थविषयस्य च सम्मोहस्य मूढताया निषेधात् । ठाणा० असाहुया-असाधुता, द्रोहस्वभावता। उत्त० ११४ । १९२।
असाहू-असाधुः, अपगतभावसाधुत्वः । उत्त० ५८। असरण-अशरणः, शरणरहितः, अर्थप्रापकाभावात् । प्रश्न असि-असिः, खड्गः । जीवा० ११७ । भग० १८२ । ११। अर्थकारकविरहितः। प्रश्न. १९ । गृहं नात्र शरण- प्रज्ञा. ९७। तलवारः । आव० ५८८, ४८७, ३६० । मम्तीशरणः संयमः। आचा. ३.३ । शरणमनालम्ब खड्गाभ्यासम् । प्रश्न. ९७। खड्ग:-करवालः । भग० १९१। मानोऽदीनमनस्कः । आचा. ३०६ ।
शस्त्रविशेषः । आव. ३६० । असहीण-असत् । बृ• द्वि. १८७ अ । अस्वाधीनः, परा- असिअं-असितम् , कृष्णमशुभं च संसारानुबन्धित्वात् । यत्तः । आचा० १५२ ।
. आव. ४३९ ।। भसहु - सुकुमारो राजपुत्रादिप्रव्रजितः । ठाणा० १३८। असिअएणं-दात्रेण । भग० ६५० । अशक्तिष्टः । नि० चू० प्र. ३६० अ । असहिष्णुः । ओघ० - असिए - असितः-अबद्धः-तैः साध संगमकुर्वन् भिक्षुः । १४३ । मुकुमारशरीरं । उप. मा. गा० ४०३ । असमर्थः- अचा. ४३० । राजपुत्रादिः। ओघ० १३८ ।
असिकच्छप-अस्थिकच्छपः, कच्छपविशेषः । सम० १३५। असहू - असमर्थः-क्षुत्पीडितः । ओघ० ४४। राजादि. असिक्खग-अशिक्षकः, चिरप्रव्रजितः । दश० ३९ । दीक्षितः । बृ.द्वि२२४ अ। रायाजुवराया सेट्ठि अमच्च. असिखेडगं-असिखेटकम् , असिना सह फलकम् । प्रश्न. पुरोहिया य एते असहू। नि० चू० प्र० १.१ अ । भिक्षा- २१ । वेलां प्रतिपालयितुमशक्तः। ओघ० ८६ । असहिष्णुः। असिचम्मपायं-असिचर्मपात्रम्-स्फुरकः, अथवा असिःआव. ८५८ । असमर्थः । ओघ. १९५।
.. खड्गश्चर्मपात्रं च-स्फुरकः, खङ्गकोशको वा। भग० १९१३ असांव्यवहारिकः-छेकः । आव० ५२७ । ' असिचम्मपायहत्थकिञ्चगए-असिचर्मपात्रहस्तकृत्वाकृतः, असाप-असातः, असातोदयकलितः। जीवा० १३० । असिचर्मपात्रं हस्ते यस्य स तथा कृत्यं-सधादिप्रयोजनं गतःअसाडभूई-आसाढभूतिः, मायापिण्डोदाहरणे धर्मरुचि- आश्रितः कृत्यगतस्ततः कर्मधारयः, . अथवाऽसिचर्मपात्र शिष्यः । पिण्ड० १३७।
कृत्वा हस्ते कृतं येनासौ असिचर्मपात्रहस्तकृत्वाकृतः, प्राकृअसाढए-तृणविशेषः । प्रज्ञा ३३ ।
त्वाच्चैवं समासः, अथवाऽसिचर्मपात्रस्य हस्तकृत्यां-हस्तअसाढा-अषाढा, पूर्वोनराषाढानक्षत्रविशेषः । आव० १२०॥ करणं गतः-प्राप्तो यः स तथा । भग० १९१ । असाधू-असाधवः, असंयताः। ठाणा० ३९९। असिट्टो-अशिष्टः, अप्रतिपादितः । प्रश्न. १११ । अशिष्ः । असामन्नं असामान्यम् , अनाचीर्णपूर्वम् । सूर्य २३८। आव. २१८ । असारजरढा-अकालवृद्धा। ओघ. २१८।।
असिणार- अन्ये श्रमणादयो येऽमुमपिण्डमशितवन्तः । असारणा-अगवेषगा। बृ. प्र. १५६ अ।
आचा० ३३७। असारवणा-अगवेसणा । नि० चू. द्वि. १३६ । असिणाणए-अस्नानतया । आचा० ३६४ । असारहिए-असारथिकः, सारथिरहितः। भग० ३२२ । असिता-गृहवासविमुक्ता । आचा. २२२ । असारिए-असागारिके । नि० चू० द्वि० ३१ आ। असिद्ध-न सिद्धः, हेतुदोषविशेषः । ठाणा ० ४९३ । संसारी। असावजं-असावद्यम् , आयतनस्य प्रथमः पर्यायः। ओघ । जीवा० ४३६ । .
असिपंजरं-अमिपञ्जरम् , शक्तिपञ्जरम् । प्रश्न. ११५। असासर-अशाश्वतम् , प्रतिक्षगमावीचीमरणेन मरणम्। असिपत्त-असिपत्र, असीनां पत्रम् । विपा० ७१। खड्गआचाट ६६। क्षणनश्वरत्वम् । भग० ४६९ ।
पत्रम् । जीवा० १०६ । अति:-खड्गः स एव पत्रम् । असासयं-अशाश्वतम् , प्रतिक्षणं विशरारुत्वम्-अनित्यम्। ठाणा. २७३। असयः-खड्गास्तद्वद्भेदकतया पत्राणिप्रश्न- ९६ ।
पर्णानि यस्मिँस्तत । उत्त ४६.। प्रज्ञा. ८०। परमा.
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296