Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 158
________________ [ असंवुडे अल्पपरिचितसैद्धान्तिकशब्दकोषः भसद् असंवुडे-असंवृतः, प्रमत्तः। भग० ३१५। असझं(भं)-ग्राम्यवचनं, कर्कशं, कटुकं, निष्ठुर, जकारा. असंशुद्धम-सङ्कीर्णम् । आव ७६.। दिकं वा । नि० चू० तृ. ८० आ। असंसट्टा-दायगो असंसद्धेहिं हत्थमत्तेहिं देतित्ति । नि० चू० असज्झाइयं - अखाध्यायिकम् , अशोभन आध्याय एव, तृ० १२ अ । असंसृष्टा-अक्खरडिय । ठाणा० ३८६ । रुधिरादि कारणे कार्योपचारात् । आव. ७३१ । असंसारसमावण्णा-असंसारसमापन्नाः, मुक्ताः। प्रज्ञा. असढ-शठभावरहितः । ओघ० २२० । १८ । असढकारणो-'सढ' च्छादने, जो अप्पाणं मायाए ठातिअसंसारो-असंसारः, संसारप्रतिपक्षभूतो मोक्षः। जीवा० असढो होऊगं करणं करेति। नि० चू० तृ० १४९ अ। ८। न संसारोऽसंसारः, मोक्षः । प्रज्ञा० १८ । असढत्तणं-अशठत्वम् । आव० ५२ । असंहनन-असंघयण, आदिमानां त्रयाणां संहननानामन्यतमेनापि संहननेन विकल: । व्य० प्र० ११४ अ । असण-अशनम् , घृतपूर्णादि । आव० ८११। मण्डकोअस-अशनरूपाणि | व्य० द्वि० १२९ आ। दनादि, आशु-शीघ्रं क्षुधां-बुभुक्षां शमयतीति । आव. ८५० । बीजकः । आव. १८६ । अश्यत इत्यशनम् , असई-असकृद्, अनेकधा। उत्त० ३१३ । ओदनादि। दश. १४९ । अश्यते-भुज्यत इति अशेषाअसह-अशतिः, अवाङ्मुखहस्ततलरूपा मुष्टिः । जं. प्र. २४४ । हाराभिधानम् । उत्त० ६००। असई-असती। ओघ० १४६ । संस्तरणाभावे । बृ० द्वि० असणवण-अशनवनम् , बीजवनम् । आव० १८६ । १९३ आ। वनविशेषः। भग. ३६। असईपोसणया-असतीपोषणता, असतीः पोषयति । आव० | असणि-अशनिः, वज्रम् । दश० १६४ । आकाशे पतन्न निमयः कणः । जीवा० २९ । प्रज्ञा०२९ । वइरोयणिंदस्स ८२९। असक्कओ-असंस्कृतः, स्वभावसम्पन्नः । आव. ११४ । । अगमहिसी । भग० ५०४ । ठाणा० २०४। असक्य-असंस्कृतः, न विद्यते संस्कृत-संस्कारो यस्य सः। असणिमेहा-अशनिमेघाः, करकादिनिपातवन्तः, पर्वताअसत्कृत:-अविद्यमानसत्कारः। प्रश्न. ४१ । दिदारणसमर्थजलत्वेन वज्रमेघाः । जं० प्र० १६८ । करअसक्कयमसक्य-असंस्कृतासत्कृतः, अविद्यमानसंस्कारस- कादिनिपातवन्तः पर्वतादिदारणसमर्थजलत्वेन वा वज्रमेघाः। स्कारः । न विद्यते संस्कृतं-संस्कारो यस्य सोऽसंस्कृतः, भग० ३०६ । असरकृतः-अविद्यमान सत्कारः। प्रश्न. ४१ । असणे-अशन, वृक्षविशेषः । प्रज्ञा० ३१ । बीयकः । उत्त. असगडतातो-ज्ञानासहनः । (मर०) असगडपिया-अशकटपिता, अशकटायाः पिता। उत्त० असण्णातय-असज्ञातीय । आव. ८४६ । १३० । नामविशेषः । व्य. प्र० १८ अ। नि० चू० प्र० असतिं-असकृत् , अनेकवारम् । जीवा० १२८ । १५ अ। असतिणिवेसणे। नि० चू० प्र० १६२ अ । असगडा-अशक-या। उत्त. १२९, १३० । एतन्नाम्नी असतिवाडगा। नि० चू० प्र. १६२ अ। आभीरपुत्री। दश० १०५।। असतिसाहीओ । नि० चू. प्र. १६२ अ । असगडाताए-अशकलापिता। व्य. प्र० 1८ अ। असत्थ-अशस्त्रम् , सप्तदशमेदः संयमः । आचा० ५३ । असच्चसंधत्तणं- असत्यसन्धत्वम् , असत्यं-अलीकं सन्द- असत्थस्स-अशस्त्रस्य, निरवद्यानुष्ठानरूपस्य संयमस्य । धाति अच्छिन्नं करोतीति, तद्भावः । द्वितीयाधर्मद्वारस्य । आचा० १५६ । षड्विंशतितमं नाम । प्रश्न. २६ । । असदध्यारोपणम्-आव० ८२१ । असञ्चो-असत्यः, मदभ्योऽहितः। प्रश्न० ३.। असद-अविद्यमानम् । उत्त० ३४७ । (६०५) Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296