Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 157
________________ [ असते असंते-असत्, नाभाववचनः शब्दोऽयम् । आचा० ७४ । अविद्यमानः । उत्त० ६१७ । असंतोसो - असन्तोषः, परिग्रहस्य त्रिंशत्तमं नाम । प्रश्न ९३ । असंथडाई - असंसृतानि, बीजादिभिरव्याप्तानि । उत्त ४८७ । असंथडो-छमादिणा तवेण किलतो असंथडो, गेलण्णेण वा दुब्बलशरीरो, दीहठाणेण वा पज्जैतं अलभंतो । नि० चू० प्र० ३१३ अ । असंथरताणं - अणुघट्टंताणं । ओघ ० ७८ । असंथरमाणा- असंस्तरमाणाः, अतृप्ताः । ओप० ७८ । असंथरे - असंस्तरताम् । ओघ० १५४ । असंधुओ-इय वइरित्तो संणायगो अनायगो वा । नि० चू० द्वि० १२१ आ । असंदिग्धम् - वाण्यतिशयविशेषः, असंशयकारिता । सम ६३ । आचार्यश्री आनन्दसागरसूरि सङ्कलितः असंदिग्धवचनता - परिस्फुटवचनता । उत्त० ३९ । असंदिद्धं - असन्दिग्धां स्पष्टाम् । दश० २१३ | असन्दिग्धम् - सूत्रस्य द्वितीयगुणः, सैन्धवशब्दवलवणघोटकाद्यने का संशयकारि न भवति । आव० ३७६ । सन्देहवर्जितम् । भग० १२१ । असंदीणो- असन्दीनः सन्दीनादितर: जलप्लावनात् न क्षयमाप्नोति । उत्त० २१२ | आदित्यचन्द्रमण्यादिः । आचा० २४७ । प्रचुरेन्धनतया विवक्षितकालावस्थायि । आचा० २४७ | कषतापच्छेदनिर्घटितोऽसन्दीनः । आचा० २४८ । कुतकप्रष्यतयाऽसन्दीनः अक्षोभ्यः प्राणिनां त्राणायाश्वासभूमिः । आचा० २४८ । असंधिए - असन्धितः, असंयोजितः । उत्त० २१२ । असंधिया - पोरवजिता । नि० चू० प्र० १६१ अ । असंनिहिसंचय-असन्निधिसञ्चयः, न विद्यते सन्निधिरूपः सञ्चयो यस्य सः । जीवा० २७८ । असंपओगचिंता कथञ्चिदभावे सत्यसम्प्रयोगचिन्ता || आव० ५८५ । असंपओगाणुसरणं - सति वियोगे सम्प्रयोगानुस्मरणम्चिन्तनम् । आव ० ५८४ । Jain Education International 2010_05 अigsarसो ] असंपग्गहिया - असंग्रहिता - संप्रग्रहरहितता । व्य० द्वि० ३९१ अ । असंपत्त - असम्प्राप्तः । दश० १९४ । असंलनम्। जीवा० १८१ । विशिष्टान् वर्णादीननुपगतः । जीवा० २३ । असंप्रग्रहः - आत्मनो जात्यायुत्सेकरूपग्राह वर्जनमिति भावः । ठाणा० ४२३ । असंप्रग्रहता - असम्प्रग्रहः समन्तात्प्रकर्षेण जात्यादिप्रकृष्टतालक्षणेन ग्रहणम् - आत्मनोऽवधारणं सम्प्रग्रहस्तदभावः । जात्याद्यनुत्सिक्ततेति । उत्त० ३९ । असंफुरो - असंवृतः । वृ० तृ० ३ आ, बृ० द्वि० २२४ आ । सङ्कुचितपादो, ग्लानः । वृ० द्वि० २२९ अ । असंबद्धं - असम्बद्धम्, स्वशरीरात्पृथग्भूतम् । जीवा० १२० । असंभंते - असम्भ्रान्तम् असम्भ्रान्तज्ञानः । भग० १४० । असंभवंता - असम्भवन्तः, ते गौरवत्रिकान्यतरदोषाज्ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तः - नोपदेशे वर्तमानाः । आचा० २५० । असं भासो असंभम - असम्भ्रमः, न भयं कर्त्तव्यम् । ओ० ५२ । असंमत्तं - असम्यक्त्वम्, द्वात्रिंशतितमः परीषहः । आव ० - असम्भाष्यः । आव० २२१ । ६५७ । असंलोप - असंलोके, न विद्यते संलोको दूरस्थितस्यापि स्वपक्षादेरालोको यस्मिंस्तत् । उत्त० ५१८ । आचा० ३३५ । असंववहारिए - असांव्यवहारिकः, अनादिकालादारभ्य निगोदावस्थामुपगता एवावतिष्ठन्ते ते व्यवहारपथातीतत्वात् । प्रज्ञा० ३८० । असं विग्गा पासत्थोसण्गो कुसीलो संसत्तो अहछंदो । नि० चू० तृ० ३३ अ । असंविभागी - संविभजति - गुरुलानबालादिभ्य उचितमश - नादि यच्छतीत्येवंशीलः संविभागी, न तथा य आत्मपोषकत्वेनैव सः । उत्त० ४३४ । आचार्यग्लानादीनामेपगागुणविशुद्धिलब्धं सन्न विभजतेऽसौ । प्रश्न० १२५ । असंवुडणं । नि० चू० प्र० २१६ आ । असंबुडबउसो - असंवृतचकुशः, यो मूलगुणादिध्वसंवृतः सन् करोति, बकुशस्य चतुर्थो भेदः । उत्त० २५६ । भग० ८९० । प्रकटकारी । ठाणा ३३७ । (१०४) For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296