Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 155
________________ [ अव्वाबाधं आचार्यश्री आनन्दसागरसूरि सङ्कलितः अष्टापदम् ] भव्वाबाधं, व्हं - अव्याबाधम् केनापि विबाधयितुमशक्य- । भव्वोच्छिन्तिणयट्टया-अव्यवच्छित्तिनयार्थता, अव्यवच्छि तिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थो द्रव्यमव्यवच्छित्तिनयार्थस्तद्भावस्तत्ता | भग० ३०२ । त्वात् । जीवा० २५६ । वन्दनके तृतीय स्थानम् । आव ० ५४८ । अव्याबाधः, परेषां पीडाकारित्वाभावाद्विनष्टबाधः । भग० ७ । अव्याबाधम् - उपरत सकलपीडं मौक्तम् । उत्त ५७८ । अव्वाबाह-शुकाभविमानवासी सप्तमो लोकान्तिकदेवः । भग० २७१ | ठाणा ० ४३२ । अव्याबाधः सप्तमलोकान्तिकदेवः । आव ० १३५ । अपीडाकारित्वम् । सम० ५ । भव्वायडा - अव्याकृता, अस्पष्टा अप्रकटार्था, असत्यामृषाभाषाभेदः । दश० २१० । अग्वोच्छिन्न- अव्यवच्छिन्नम्, अखण्डितम् । आचा० ४०५ । अव्यवच्छिन्नाः, अनवरतम् । ओघ १२६ ॥ अव्वोच्छिन्ना-कृतेऽपि भागे मूलराशेरव्यवच्छेदो यावत् । बृ० द्वि० १९९ आ । अच्वोच्छिन्नाओ - अव्यवच्छिन्नाः, व्यवच्छिन्ना-जीवरहिता न व्यवच्छिन्ना अव्यवच्छिन्नाः । आचा० ३२३ । अव्वोयडा - अव्याकृताः, गम्भीरशब्दार्था मन्मनाक्षर प्रयुक्ता वानाविर्भावितार्थाः । भग० ५०० । भवावारपोस हे अव्यापारपौषधः । आव० ८३५ । भव्वाहयं अव्याहतम्, एकान्तिकमिहपरलोका विरुद्धं | अशरणानुप्रेक्षा- अशरणस्य - अत्राणस्यात्मनोऽनुपेक्षा फलान्तराबाधितं वा । आव० ४१५ । अव्वाहितो - अव्याहितः, अनाहूतः । जीवा० १६६ । अतिnिg - अव्यतिष्टे, उद्घाटायां पौरुष्यामित्यर्थः । व्य० द्वि० २२७ आ । rogकंताई - अव्युत्क्रान्ताः, अधिध्वस्तपर्यायाः । आचा० ३४८ । - अवो संबोधने, अहम् । व्य० द्वि० २०३ आ । अवगड - अव्याकृतम्, गुरुभिर्विशेषतोऽनाख्यातम् । भग० १०० । दायादादिभिरविभक्तं अननुज्ञातं वा । बृ० तृ० ५० अ । अव्याकृतं नाम दायिनां सामान्यं न पुनस्तैविभक्तं यदिविकृतं न केनापि विकारमापादितं यद् भवेत् पूर्वराजेन संदिष्टं वंशस्य परम्परया समागतम् । व्य० द्वि० २७९ आ । अविभक्तम् । व्य० द्वि० अवच्छित्तिनयट्टया - अव्युच्छित्तिनयार्थता, द्रव्यास्तिक- अशोकलता - लताविशेषः । आचा० ३० । नयमतम् । सूर्य० २८६ । भच्छिम्ननयता - अव्यवच्छिन्ननयार्थता, द्रव्यास्तिकनयमतम् । सूर्य० २५८ । २७९ अ । अव्यक्तोऽपरिस्फुटः । आचा० ३२० । अबोगडा - अव्याकृता, अविसंसृता । आव० ७२७ । कृते. sपि भागे निर्देशहीना अंशिका | बृ० द्वि० १९९ आ । अतिगम्भीरशब्दार्था, अव्यक्ताक्षरप्रयुक्ता वा असत्यामृषाद्वाद शभेदः । प्रज्ञा० २५६ । अव्वोच्छित्तिणए - अव्यवच्छित्तिनयः, द्रव्यास्तिकनयः । उत्त० १५ । ठाणा० १९० । अशुषिरे - अज्जुसरे, तृणपर्णाद्यनाकीर्णे । उत्त० ५१८ । अशून्यान्तरा-न शून्यानि अन्तराणि यासां ता। आव ० ३५ । Jain Education International 2010_05 अशोकपल्लवप्रविभक्तिः - विंशतितमो नाट्यविधिः । जीवा० २४७ । अश्रयः - ( अंस), कोणाः, कोटयः । ठाणा० ४३५ | चतुर्द्दिग्विभागोपलक्षिताः शरीरावयवाः पर्यङ्कासनोपविष्टस्य जानु - नोरन्तरं, आसनस्य ललाटोपरिभागस्य चान्तरम्, दक्षि स्कन्धस्य जानुनश्चान्तरम्, वामस्कन्धस्य दक्षिणजानुनश्वान्तरमिति । जं० प्र० १५ | चतुर्दिग्विभागोपलक्षिताः शरीरावयत्राः । ठाणा० ३५७ । अश्रुतनिश्रितम् - यत्पुनः पूर्वं तदपरिकर्मितमतेः क्षयोपशसपटीयस्त्वा दौत्पत्तिक्यादिलक्षणमुपजायते तत् । आव० ९ । अश्वंदमः - वाहकः । उत्त० ६२ । अश्विती - प्रथमं नक्षत्रम् | दश० २३६ । अष्टभाग- अनुभागो - अष्टमो भागः । भग० ८३२ । अष्टमीपौषध - अटुमीपोसहो - अष्टम्यां पौषधः - उपवासादिकोsटमीपौषधः । आचा० ३२७ । अष्टमीपौषधिका - अनुमीपोसहिया - उत्सवाः । ३२७ । अष्टापदम् अद्रावय, तीर्थविशेषः । आचा० ४१८ । आव ० २८७ । बृ० तृ ५२ अ । (१०२) आचा० For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296