Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 115
________________ [अनवगतानि आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अनिष्पन्नातापना अनवगतानि-असङ्कल्पितान्यनालोचितानि । विशे०१४५। अनित्यत्वम्-अतादवस्थ्यम् । जं. प्र. २६ ।। अनवद्याङ्गी-महावीरभगवदुहिता । विशे० ९३५ । अनिद्देस-अनिर्देशदोषः, यत्रोद्देश्यपदानामेकवाक्यभावो न अनवयग्ग-अनवदनम् , अनन्तम् । भग० २४८ ।। क्रियते, एतादृशः सूत्रदोषविशेषः । आव० ३७४ । अनवसर-अनागमः । आचा० १२२ । अनिभृता-निष्ठरवक्रोक्त्यादिरूपा । बृ० प्र० २१३ अ। अनाकारा-सामान्यांशग्रहणशक्तिः । भग० ७३। अनिदोज्ज-अनिर्भयं, अस्वस्थम् । व्य० द्वि० २४३ आ। अनाघात-(अणघायं), अमारिघोषणा। आचा० २६० । अनियहि-अनिवृत्ति-शुक्लध्यानचतुर्थभेदरूपम्। उत्त० ५८९। अनांचारश्रुतम्-सूत्रकृताङ्गस्य पञ्चममध्ययननाम । ठाणा. आ सम्यग्दर्शनलाभाद् न निवर्तते। विशे० ५३५ । अनियट्टी-ग्रहविशेषः। ठाणा० ७९ । जं० प्र० ५३५ । अनाचीम-अनारब्धम् । आचा० १४८॥ अनियओ-अनियतः, अनियतवृत्तिः । उत्त० २६९ । अनायता-(अणाजुत्ता)-लोपकृता। ओघ० १८६। अनियतवृत्ति-अनियतविहाररूपा। उत्त० ३९ । अनियतअनाद्यन्तं-आद्यन्तरहितम् । ठाणा० १२० । विहारः । ठाणा. ४२३।। अनानुगामिक:-अनानुगामिक:-शृङखलाप्रतिबद्धदीप इव यो अनियाओ--अनियता । ओघ. ७३। गच्छन्तं पुरुषं नानुगच्छति । प्रज्ञा० ५३९ । अनियाणे-अनिदानः, न विद्यते निदानमस्येति निराकाङ्क्षोअनाभवद्वयवहार-अस्वामित्वव्यवहार । आव० ८२१ । ___ऽशेषकर्मक्षयार्थी संयमानुष्ठाने प्रवर्तेत । सूत्र. २६४ । अनाभोगिक-मिथ्यात्वविशेषः । ठाणा० २७। अनिरक्खिय-क्षिप्तः । आव० ६८१ । अनालीढं-(अणालीढं )-अनवबुद्धः । ओघ ० २२७ ।। अनिरुद्ध-अनिरुद्धः, अन्तकृद्दशानां चतुर्थवर्गस्याष्टमाध्ययअनालोचितानि-असङ्कल्पितान्यनवगतानि। विशे० १४५।। नम् । अन्त. १४ । अनाहो-अनाथः, नाथरहितः, योगक्षेमकारिनायकाभावात्। अनिरुद्धो-अनिरुद्धः, कृष्णवासुदेवापत्यनाम । प्रश्न० ७३ । प्रश्न० ११ । योगक्षेमकारिविरहितः । प्रश्न० १९।। अनिर्विष्ट-न दत्तफलम् । बृ० प्र० ५० आ। अनिवुइ-अनिवृतिः, अस्वास्थ्यनिबन्धना कायादिचेष्टा । अनिंद-अनिन्धम् , सामायिकसप्तमपर्यायः । आव० ४७४ । आव० ४९९ । अनिन्द्रियं-मनः। बृ० प्र० ९आ। अनिल:-अनिलनरेन्द्रः यवराजर्षिषिता । बृ० प्र० १९० आ। अनिकामं-परिमितम् । बृ० द्वि० ४ अ। | अनिलसुओ-अनिलसुतः यवराजा। बृ० प्र० १९१ अ। अनिन्दितः-किन्नरभेदविशेषः । प्रज्ञा० ७० । अनिलंछिएहि-अवतिकैः । भग० ३७२ । अनिउणमई-अनिपुणमतिः । आव० ४९२ । अनिवृत्तिकरण - सम्यक्त्वप्राप्तौ करणविशेषः । ठाणा. अनिग्गहे-अनिग्रहः-न विद्यते इन्द्रियनिग्रहः-इन्द्रियनिय- ३१। अनिवृत्तिकरणं, न निवर्तनशीलम् । आव० ७५ । मात्मकोऽस्येति। उत्त. ३४४ ।। अनिवृत्तिबादरः-दर्शनसप्तकलोभोपशमयोरन्तरम् | आव० अनिज्जूहित्ता-अदत्त्वा । भग० ७०१ । अनिद्वं-अनिष्टम् , इष्यन्ते स्मेतीष्टास्तन्निषेधादनिष्टाः । भग० अनिव्वाणि-अनिर्वाणिः-असुखम् । व्य० प्र० ६२ अ । खेदः ( गणि०) अनिता-अनिष्टता, अवल्लभता। भग० २३ । | अनिव्वुइकरो- अनिवृतिकरः, अस्वास्थ्यनिबन्धनकायादिअनिट्ठभओ-अनिष्ठीवकः, मुखरलेष्मणोऽपरिष्टापकः । प्रश्न. चेष्टाकरः । आव० ४९९ । १०७ । | अनिव्वुडं-अचित्तभोजी त्रिदण्डोवृत्तभोजी । दश० चू० ५१ । अनित्थंत्थं - अनित्थस्थं, इदंप्रकारमापन्नमित्थं, इत्थं तिष्ठ- अनिश्रितवचनता-रागाद्यकलुषितवचनता । उत्त० ३९ । तीति इत्थस्थे, न इत्थंस्थं अनित्थस्थं-वदनादिशुषिरप्रतिपुरणेन । अनिष्पन्नातापना-( अणि फण्णायावणा)-आतापनाया पूर्वाकारान्यथाभावतोऽनियताकारमिति । प्रज्ञा० १०९ । । भेदः । औप०-४० । ८२ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296