Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अवचए
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अवणेजा ]
अवचए-अपचयः, हासः, शरीरेभ्यः पुद्गलानां विचटनम् । प्रज्ञा० ४३२ । देशतोऽपगमः । भग० ५४० ।
ध्रुवमात्रम्। ओघ० ८६।। अवचयो-अपचयः-हीनत्वम् । सूर्य०१६।
अवढ्ढक्खेत्ता-अपार्द्धक्षेत्रम् , अपार्द्ध-समक्षेत्रापेक्षया अर्द्धअवचनम्-त्रिविधवचनप्रतिषेधः । ठाणा. १४१। । मेव क्षेत्रम् । ठाणा० ३६७ । अवचुल्लकम् । बृ० प्र० २९८ आ।
अवड्डखेत्तं-अपार्द्धक्षेत्रम् , अर्धमात्रक्षेत्रम् । सूर्य. १०४ । अवचूल-अवचूलम् । भग० ३१८ ।
पञ्चदशमुहूर्तभोग्य नक्षत्र अभिचिर्वा, पञ्चदशमुहूर्तभोग्यानि अवच्चलेणसारक्खणा - अपत्यलयनसंरक्षणा । आव. भरणी आर्दी अश्लेषा स्वातियेष्ठा च । बृ० तृ.१४८ आ। ४०५ ।
अवड्डगोलावलिच्छाया-अपार्द्धगोलावलिच्छाया, गोलाअवच्चे-अपत्ये । आव० १९९।
नामावलिर्गोलावलिस्तस्या छाया गोलावलिच्छाया अपाअवच्छेए-अवच्छेदः, देशः । ठाणा. २०५। । ‘याः-अपार्द्धमात्राया गोलावले छाया। सूर्य० ९५। अवजाते-अपजातः-अप-हीनः, जातोऽपजातः, पितुः सका- अवड्ढचंदो-अपार्धचंद्रः--अर्धचंद्रः । बृ० प्र० १०९ अ। शादीषद्धीनगुणः । ठाणा. १८४ ।
अवड्ढवाविसंठित-अपार्द्धवापीसंस्थितः । सूर्य• १३० । अवजं-अवयम् , पापं । विशे० १३१७ । आव० ३६४ । अवडा-अपार्द्धा। ठाणा० १४९। . अवजपडिच्छन्नो - अवद्यप्रतिच्छन्नः, पापप्रच्छादितः । अवड्डो-अद्धं । नि० चू० प्र० १४२ आ । आव० ५३७ ।
अवड्डोमोअरिआ-उपाविमोदरिका, द्वात्रिंशतोऽर्द्ध षोडश, अवजभीरू-अवद्यभीरुः, साधुः । ओघ, २२४ । एवं च द्वादशानामर्द्धसमीपवर्तित्वादुपार्ड्सवमोदरिका द्वादअवज्जुत्तं-पृथग्भूतम् । आव० ७५८ ।
शभिरिति । औप० ३८ । भग० २९२ । अवज्झा-अवध्या, गन्धिलविजयराजधानी । जं० प्र० ३५७। अवणए-अपनयः-पूजासत्कारादेरपनयनम् । ठाणा०४१८ । अवज्झाओ। ठाणा० ८० ।
अवणयं-एकान्ते स्थापनम । ० द्वि० २६३ अ। अवज्झाणायरिए - अपध्यानाचरितः, अप्रशस्त यानाच- अवणिजंतु-अपनीयन्ताम् । आव० ४३६ । रितः। आव० ८३०।।
अवणितमूलो-अपनीतमूलः, अपनीतमूलत्रिभागः, त्रिभाअवट्टिए-अवस्थितः, नित्यः। भग० ७६० । एवमुभयरूप- | गनिर्वाटितवाटः, ऊर्ध्वभागादपि त्रिभागहीन इति। जीवा. तया। ठाणा० ३३३। निश्चलत्वात्। ठाणा. ३३३ ।। ३५५ । अवस्थितानि-शाश्वतानि । ठाणा० १४६। अवधेः पञ्चमभेदः । अवणीओवणीयवयणं - अपनीतोपनीतवचनम् , यनिप्रज्ञा० ५४३। आव० २८ ।
न्दित्वा प्रशंसति । प्रज्ञा० २६७ । अवट्रिय-अवस्थितः, स्थितम् । भग० ११९ । अवर्धिष्णु। अवणीयं-अपनीतम् , स्थानान्तरस्थापितं निराकृतगुणं वा । जीवा० २७२। अवस्थिता-स्वप्रमाणावस्थिता। जीवा० औप. ३९। ९९ । स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताबहिः समुद्रवत्। अवणीयवयणं-अपनीतवचनम् , निन्दावचनम् । प्रज्ञा. जं० प्र० २७।
२६७। गुणापनयनरूपम् । प्रश्न. ११८ । निंदावचनम् । अवट्रिया कप्पा-अवस्थिताः कल्पाः-सामायिक साधूनाम
आचा० ३८७। वश्यंभ विनः । ठाणा. ३७४ ।
अवणीयोवणीयवयणं- अपनीतोपनीतवचनम् , यत्रैक अवडिंसगभूयं - अवतंसकभूतम् , शेखरकल्पम् , प्रधान गुणमपनीय गुणान्तरमुपनीयते। प्रश्न. ११८ । अरूपवती मित्यर्थः। प्रश्न० १३७ ।
स्त्री किन्तु सद्वृत्ता । आचा० ३८७ । अवडेंसग-अवतंसकः, शेखरकः । भग० ३२२ । अवणेति-महामगि प्रकाशयति । नि० चू० प्र० ११६ आ। अब९-कृकाटिकाम् । भग० ६७९ ।
अवणेजा--अपनयेत , परित्यजेत । दश. १५६ ।
(९३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296