Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 148
________________ [ अवमंथित अवमंथित - अवाङ्मुखीकृतः । बृ० प्र० ८० आ । अवमः - लघुः पर्यायेण । ठाणा० २४२ । अवमण्णइ - अवमन्यते, अवज्ञाssस्पदं मन्यते । १६६ । भवमण्णह - उचित प्रतिपत्त्यकरणेन । भग० २१९ | अवमद - अवमद । जं० प्र० १०१। अवमदं - अपमर्दम्, उपमर्दनम् । प्रश्न० ३७ । अवमप्रतिजागरणम् - गुणविशेषः । आव० ५२४ | अवमा-हीना । आचा० ३३२ । अल्पपरिचित सैद्धान्तिकशब्दकोषः भवमाणो अपमान:, दैन्यम् । प्रश्न० १३८ । भयमानं हस्तादि ठाणा० १९८ । | अवमाणणं- अपमाननम् विनयभ्रंशः । प्रश्न० ९७। अन युत्थानादिकरणम् । भग० २२७ । मानहरणम् । प्रश्न० ४१ अपमानम्, अपूजनम् । औप० ४६ । । अवमारियं - अपस्मारः - अपगतः स्मारः स्मरणं यस्मात् सः अपस्मारः, तस्मिन् सति तद् रोगिणः सर्वविषया स्मृति: नश्यति । आचा० २३३ । अमोदरः - अवमं - ऊनमुदरं - जठरं यस्य सः । १४८ । अषम्मो - अवाम्यः । आव ० १०१ । अवयक्काओ - अवपाक्यास्तापिकाः । भग० ५४८ । भग० - ४९६ । अवयग्गं भग० ३५ । अवद्यम् पर्यन्तम् । ठाणा० ४४ । अवयणं - अवचनम् । आव ० ३४३ । भवयक्खंत अपेक्षमाणः पनयन । ओघ० १२७ । अवयक्खमाणस्स-अवकाङ्क्षतोऽपेक्षमाणस्य वा । भग० ठाणा • भक्त० ) । पृष्टतोऽभिमुखं निरू Jain Education International 2010_05 अन्तः, अन्तवाचको देशीवचनोऽयं शब्दः । अवयव - अवयवाः, प्रतिज्ञादयः । दशः ७५। अवयवःप्रमाणात लक्षण: । दश० ७७ अवयवाः तथाविधविचित्रपरिणामापेक्षया । ठाणा० ११ । अवरविदेहकूडे ] | अवयाणं - तैलविशेषः । बृ० द्वि० २२१ आ । भवयानी - अनुश्रोतोगामिनी । व्य० प्र० २५ आ । भवयारो - अवतारः, प्रस्तावः । व्य० द्वि० २५ आ । अवयासं - आलिङ्गनम् | ओघ० १६४ । 1 1 भवयासणं-वृक्षादीनामालिङ्गापनम् । बृ० प्र० २१५ अ । अवयासिं-आलिङ्गनम् । बृ० तृ० २६ आ । भवयासिजमाणे - अपत्रास्यमानः, अप्रयास्यमानो वा । औप० १०२ । अवयासित्ता - अवकाश्य । आव० ३५७ | अवयासेउं निवारयितुं, निरोद्धुम् । आव० ४३८ । अवरं- अपरं, पश्चात्कालभावी । आचा० १६७ । अवरज्झियाउ - अपराद्धवान् । आव ८३५ । अवरकंका- अपरकङ्का, ज्ञातायां षोडशाध्ययनम् आव ० ६५३ ष्ठा षोडशं ज्ञातम् । उत्त० ६१४ । सम० ३६ | अवर गजभो - अपरगर्जभः । आव० ३८७ । अवरज्झइ - अपराध्यति, अपराधमाप्नोति । दश० १९६ । अवरहसंखडी दिया गहियं रायो भुतं, राईभोयणस्स बितियभङ्गो । नि० चू० द्वि० १५ अ । अवरओ-अवरतः, जघन्यतः । विशे० ५३० । अवयविद्रव्यता- तथाविधैकपरिणामिता । ठाणा० ११ । अवयवी - अवयवानां तथारूपः सङ्घातपरिणामविशेषः । जीवा० ६ । अवरक्त अपरात्रः, अपकृष्टा रात्रिः, पश्चिमस्तद्भागः । भग० १२७ । रतीए पच्छिमजामो । दश० चू० १६४ | अवरदक्खिणा- अपर दक्षिणा । आव० ६३० । अवरदारिता अपरद्वारिकानि, अपरस्यां दिशि गम्यन्ते येषु । ठाणा ० ४१४ । अवरद्धं - अपराद्धम्, दनुम् । उत्त० १४३ | अवरद्धिगा-लता फोडिआ, तस्यां लूतास्फोटिकायामुत्थितायां दाहोपशमार्थमचेतनेन पृथिवीकायेन परिषेकः क्रियते । ओघ १३० | सर्पदंशस्तस्मिन् परिषेकादि क्रियते । ओघ १३० । · अवरभू - अवरभूः, अधोभूः । सूर्य० ४६ । अवरायं-- अपररात्रं- रात्रेः पाश्चात्यः यामः । २१० । (९५) अवरविदेहकूडे - अपरविदेहकूटम्, निषधे अष्टमकूटः । जं० प्र० ३०८ | अपरविदेहाधिपकुटम् । जं० प्र० ३७७ । आचा● For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296