Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 152
________________ [ अविक्कयेण अल्पपरिचितसैद्धान्तिकशब्दकोषः अविमणे ] अविकयेण-अविक्रयेण-भाटकेन । व्य० प्र० २३८ आ। | अविण्णाय-अविज्ञातम् , अवध्यपेक्षया अज्ञातम् । भग. अविक्किा - असंस्कृतम् , सुलभमीटशमन्यत्रापि । दश. अवितथभावः-अर्थविनिश्चयः । दश. २३५ । अविकीवो-आसायमाणो । दश० चू० १२३ । । अविताई- अवितथम सत्यम । आव. ७६१। भग. अविकूलं-अपूतिकूलं । (मर०) १२१ । अविगणिया-अविमता। आव० ६९२ । अवितहमेयं-अवितथमेतत्-न कालान्तरेऽपि विगताभिअविगियवयणो-अविकृतवदनः, नात्यन्तनिर्घाटितमुखः। मतप्रकारम् । भग० ४६७ । ओघ. १८२। । अविदलकडाओ-अद्विदलकृताः, न द्विदलकृता अद्विदलभविगीत-अविप्रतिपन्नः। व्य. प्र. १९२ अ कृ ताः, अनूर्ध्वपाटिताः । आचा० ३२३ । अविगुह-अवारित। (मर.) अविद्दवंतो-अविद्रवन् । उत्त० २७९ । अविग्गहगइसमावन्नग - अविग्रहगतिसमापन्नः, ऋजुग- अविद्धकन्नए-अविद्धकर्णः, अव्युत्पन्नम् । भग० ६७७ । तिकः, स्थितो वा। भग० ८५। विग्रहगतिनिषेधाजु- | अविद्धत्थ-अविश्वस्तः, प्ररोहसमर्थः । दश०.१४० । गतिकः अवस्थितश्च । भग० ८७७ । । अविद्यमानम्-मांसलतयाऽनुपलक्ष्यमाणम् । जीवा० २७१ । अविग्गहमणे-अविग्रहमनाः, अकलहचेताः अव्युद्ग्रहमना अविधिभिन्ने - उर्ध्वफालिरूपाः पेश्यः कृतं तदृजुकभिन्नं, वा, अविद्यमानासदभिनिवेशः । प्रश्न. १११ । यत्पुनस्तिर्यक्बृहत्कत्तलिकाकृतं तच्च कलिकाभिन्नमते द्वे । बृ० अविघाटा-अप्रकथा । व्य. द्वि० २०३ अ।. प्र. १७५ अ। अविघुटुं-विक्रोशनमिव यन्न विस्वरम् । ठाणा० ३९६ । अविधो-कुच्छितो। नि० चू० प्र० २७७ अ। विक्रोशनमिव यद्विस्वरं न भवति तत् । जं. प्र. ४०। अविनेया- ग्रहणधारणविज्ञानेहापोहवियुक्ताः महामोहाभिअविचिंतियं-अविचिन्तितम् , अविवक्षितम् । विशे०७३। भूताः दुष्टावग्राहिताश्च । तत्त्वा० ७-६ । अविच्युति-धारणाभेदः । दश० १२५। भविपक्कदोसा-कषायेन्द्रियनिग्रहेऽसमर्था, अकोविदा वा। अविजा-अविद्या, न विद्या-मिथ्यात्वोपहतकुत्सितज्ञाना- बृ० द्वि० १४१ अ। त्मिका। उत्त० २६२ । | अविपरीतदर्शनः-साम्प्रतेक्षी। सूत्र. ३९४ । अविजापुरिसा- अविद्यापुरुषाः, अविद्या-मिथ्यात्वोपहत- अविपु(घुटुं-अविपु(घु)ष्टम् , न विस्वरं क्रोशतीव। जीवा. कुत्सितज्ञानात्मिका तत्प्रधानाः पुरुषाः अविद्यमाना वा १९४। विद्या-प्रभूतश्रुतं येषां ते। उत्त० २६२ । अविपकड - अविप्रकटा, आनुकूल्येन प्रकृता-प्रक्रान्ता, अविज्ञोपचितम्-अविज्ञानमविज्ञा तयोपचितं, अनाभोग अथवा न विशेषेण प्रकटा अविप्रकटा । भग० ३२५ । कृतमिति । सूत्र. ११ अविप्पणासो-अविप्रणाशः, शाश्वतं, सिद्धानां नमस्कारा. अविणए-अविनयः । आव० ७९३ । हत्वे हेतुः । आव० ३८३ । अविणासी- अविनाशी, क्षणापेक्षयाऽपि न निरन्वयना- अविप्पण्णं । नि० चू० द्वि० ३१ आ । शधर्मा । दश० १२९। अविबंधणो- अविबन्धनः, अविद्यमानमन्त्रादिनियन्त्रणः । अविणीअप्पा-अविनीतात्मा, भवान्तरेऽकृतविनयः। दश० - उत्त० ४७९ । २४९ । विनयरहिता अनात्मज्ञाः । दश० २४८ । अविभागा-अविभागाः, अनुभागाः । ठाणा० २२२ ॥ अविणीओ- अविनीतः, सूत्रार्थदातुर्वन्दनादिविनयरहितः । अविभागपलिच्छेदो- अविभागपरिकछेदः, केवलिप्रज्ञाछे. ठाणा० १६५ । अविनीताः, ये बहुशोऽपि प्रतिनोद्यमानाः | देनाविभागम् । बृ० तृ. १५ आ। प्रमाद्यन्ति, ते च छन्देऽवर्तमाना भण्यन्ते । बृ० प्र० अविमणे - अविमनाः, न शुन्यचित्तः, अदीनस्य द्वितीयं नाम । अन्त० २२॥ Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296