Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अववंगाति
अववंगाति । ठाणा० ८६ | अववरय - अपवरकः, गृहान्तर्भागः । दश० ४२ । अववाइयं-आपवादिकं यद्द्रव्यक्षेत्राद्यपेक्षम् । उप० मा०
अल्पपरिचित सैद्धान्तिकशब्द कोषः
गा० ४०० ।
अववाओ - अपवादः, द्वितीयपदम् । नि० चू० द्वि०
९२ अ ।
>
अववाडी - अवपाटनम् विदारणम् । भग० १२० । अववाति । ठाणा० ८६ ।
अववाय- अपवादः, परदूषणाभिधानम् । प्रश्न० ११६ । अववायसुत्तं- तिन्हमन्नयरागस्स इत्यादि । बृ० प्र० २०१ आ । नि० चू० तृ० ११ अ । भववायाववाओ - अववाए पुण अन्नो अववाओ । नि० चू० द्वि० ६५ आ ।
अववायाववातियं । नि० चू० प्र० २२५ आ । अवविहे - आजीविकोपासकविशेषः । भग० ३६९ । अववे-कालविशेषः । भग० २१०, २७५, ८८८ । सूर्य ० ९१ । अवश्रावणम् - आयामम् । ओघ० १३३ । अवष्टम्भम् उपग्रहः । ओघ० १५४ । उत्त० ५५ । अवष्टब्धाः- आक्रान्ताः । आचा० २५८ ।
अवसण्णा - अवसन्नाः । आव ० ६७५ । खग्गूडप्रायाः । ओघ० १५६ ।
अवसद्दो- अपशब्दः । आव ० ४०१ । अवसरो - अवसरः, उपयोगकालः । सूत्र० ११। विभागः, पर्यायः, देशः, प्रस्तावः । विशे० ८३७ ।
अवसर्पणं । आचा० ३६४ । अवसाणं - अवसानम् । आव० ३८४ । अन्तः । प्रज्ञा० ३९७ ।
!
अवसाय:- निश्चयः । प्रश्न० १०४ । अवसावणं-अवश्रावणम्, काञ्जिकम् | बृ० द्वि० १२९ आ । अवसिओ-अवसितः, जितः । विशे० ९९४ । अवसिद्धंतो- अपसिद्धान्तः । आव० ३२० । अवसोहिय - अवशोध्य, अपसार्य, पृथक् कृत्य, परिहृल । उत्त० ३४० ।
!
अवसेसं - अवशेषम् उद्धरितम् । उत्त० ५९६ । भिक्षा प्रक्रमात्पात्रनियोगोद्धरितम्, यद्वाऽपगतं शेषमपशेषम् ।
उत्त० ५४४ |
Jain Education International 2010_05
अवस्कन्द:- शिबिरः । आचा० १४० । अवस्थानम्-संस्थितिः । सूर्य ० ७ । अवस्सं - अवश्यम्, नियोगतः । आव २६५ । अवस्सकरणिजं - अवश्यकरणीयम्, द्वितीयनाम । विशे० ४१५ ।
अवाअ ]
अवह-अव्याप्रियमाणः । बृ० द्वि० २७ आ । अवहट्टण - त्यागः । ( मर० ) अवहट्टु - अपहृत्य त्यक्त्वा । भग० १०० । परिहृत्य । औप० २४ । परित्यज्य । ओघ० ११४ | आहृत्य - निष्कृष्य,
(९७)
आवश्यकपर्याये
त्यक्त्वा । आचा० ४०० ।
अवहट्टुअसंजमे-अपहृत्यासंयमः-अविश्रिनोच्चारादीनां परिटापनतो यः सः । सम० ३३ । अवहद्दुसंजमो - अपहृत्यसंयमः- प्राणिभिः संसक्तं भक्त पानमथवाऽविशुद्धमुपकरणं पात्रादि यद्वाऽतिरिक्तं भवेत् तत्परिष्ठापनं विधिना | आव० ६५३ ।
अवहडे - अपहृतम् । भग० २७७ ।
३३७ ।
अवहन्न - उदूखलम् । बृ० द्वि० ६० अ । अवहार - अवधार्यते, प्रथमतया स्थाप्यते । सूर्य ० ११३ अवहारवं - अवधारणावान् । ठाणा० ४८४ । अवहाराइ- अपहृतवन्तः - गृहीतवन्तः । आचा० अवहारो - अपहारः, अधर्मद्वारस्य दशमं नाम । प्रश्न० ४३ । जलचरविशेषः । प्रश्न० ६२ । अवधार्यः - ध्रुवराशिः । सूर्य० ११३ | जं० प्र० ५०७ । अवहितचित्तः - एकाग्रमनाः । उत्त० ५९९ । अवहीयं - अपधीकम्, अपसदा - निन्द्या धीर्यस्मिंस्तत् । अधर्मद्वारस्याष्टाविंशतितमं नामः । प्रश्न० २६ । अवहीयप - अवधीयते, अवशब्दस्याव्ययत्वेनानेकार्थत्वादधोsaविस्तृतं धीयते - परिच्छिद्यते रूपिवस्तु तेन ज्ञानेनेत्यवधिः, अथवा अव-मर्यादया एतावत्क्षेत्रं पश्यन्, एतावन्ति द्रव्याणि, एतावन्तं कालं पश्यतीत्यादिपरस्परनियमितक्षेत्रादिलक्षणया धीयते परिच्छिद्यते । विशे० ५४ । अव हेडयं अर्द्धशिरोरोगम् । उत्त० १४३ ।
,
अवहेडियं - अवहेठितम् अवेत्यधो, हेठित-बाधितं अधोनामितमिति । उत्त० ३६७।
अवाअ - अपायः, उदाहरणस्य प्रथमो भेदः । दश० ३५ ।
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296