Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अवण्ण
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अवण्ण-अवर्णः, अवज्ञा वा अनादरः, वर्णनाया अकर । अवढू-कृकाटिका । विपा० ७२ । णम् । औप० १०५ | अश्लाघात्मकः । उत्त० निन्दा | आव० १०३ ।
७१० ।
अवद्दहणा - दम्भनम् । विपा० ४१ । अवद्दारं- अपद्वारम् । आव ० ३०६ ।
अवहाणं- अपस्नानम्, तथाविधद्रव्य संस्कृतजलेन स्ना- भवद्धगाढलगोल छाया - अपार्द्धगाढल गोलच्छाया । सूर्य ० नम् । विपा० ४१ ।
९५ ।
अवतंसो - पुरुषव्याधिनामको रोगः । वृ० तृ० २४९ अ । अवतासण-बाहाहिं अवतासिता । नि० चू० प्र० ११३ अ । अवन्त - अप्राप्तम् - अस्पृष्टम् । भग० १२७। अव्यक्तः, अष्टानां वर्षाणामधो बाल: । ओघ० १६२।
अवद्धगोलच्छाया-अपार्द्धगोलच्छाया । सूर्य० ९५ । अवद्धगोलपुंजछाया - अपार्द्धगोलपुञ्जच्छाया । सूर्य० ९५ । अवद्धचंद - अपकृष्टमर्द्ध चन्द्रस्यापार्द्धचन्द्रः । ठाणा० ७१ । अवद्धजवरासि संठाण संठिए – अपार्द्धय वराशिसंस्थान सं
!
अवतदंसणे - अव्यक्तदर्शन:- अव्यक्तं - अस्पष्टं दर्शन - | स्थितः, अपगतभर्द्ध यस्य सः, स चासौ यत्रश्च राशिश्व
अनुभवः । भग० ७०९ । अवत्तमय-अव्यक्तमताः, संयतासंयताद्यवगमे संदिग्धबुद्धयः । विशे० ९३३ ।
अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन संस्थितः । जीवा० ३४३ ।
अवद्धपोरिसी - उपार्द्धपौरुषी, अपगतमर्द्ध यस्याः सा अपार्द्धा सा चासौ पौरुषी । सूर्य० ९५ ।
अवन्त्तव्वं - अवक्तव्यम् । प्रज्ञा० २३४ । यच्चरमशब्देनाचरमशब्देन वा स्वस्वनिमित्तशून्यतया वक्तुमशक्यं तत् । प्रज्ञा० २३५ । अनन्तगुणं । दश० २२१ । अवतव्वगसंचिता - अव्यक्तव्यकसंचिता - समये समये एक अवधारियं - तात्पर्यग्रहणतो हृदये विश्रामितं । व्य० प्र०
अवद्यं मिथ्यात्वकषायनोकषायलक्षणम् । आव० । अवद्वाय मृत्वा । जीवा० २६२ ।
तयोत्पन्नाः । ठाणा० १०५ ।
अवत्ता - छगणमट्टियाए पाणिएण य। नि० चू० प्र०
अवदारं- अपरम् । आव० ३०६ ।
अवदारियं - अवदारितम् उद्घाटम् । आव० ६८७ । अवदाल - पादादिन्यासेऽधोगमनम् । भग० ५४० । अवदालिओ - अवदारितः । आव० १७५ । अवदा लिये - अवदालितम्, रविकरैर्विकाशितम् । औप० १७ । रविकिरणैर्विकासितम्। जीवा० २७३ । सञ्जातावदलनं विकसितम् । प्रश्न० ८२ ।
२३२ अ ।
१३९ आ ।
अवत्तिता - अव्यक्तिकाः, अव्यक्तं - अस्फुटं वस्तु अभ्युप- अवधि जिनः - विशिष्टावधिधरः । आव० ५०१ । गमतो विद्यते येषां ते ठाणा ० ४१० अवधिज्ञानम् - ज्ञानस्य तृतीयभेदः । दाणा० ३३२ । अवतो - सोलसवरिसारेण वयसा । नि० चू० प्र० २९० आ । अवधिज्ञानजिना:- विशुद्धावधिज्ञानाः । व्य० प्र० ८५ अ । अयत्थयं-अपार्थकम्, पौर्वापर्यायोगादप्रतिसम्बद्धार्थ, चतुर्थ अवधीरयेत् उपेक्षेत | उत्त० ११२ । सूत्रदोषः । भव० ३७४ । असंबद्धार्थम् । विशे० ४६४ । अवधीरितः- परिभूतः । आचा० १०६ । अनु० २६१ । अवधूतम् -अवज्ञातम् । ओघ० १५ । अवनं - अवर्णम्, निन्दा | आव० ६६२ | अश्लाघामत्रज्ञां । ठाणा० ३६० ।
·
शीलः । उत्त० ५४८ ।
अबदालेह - अवदालयति, उत्पादयति । प्रज्ञा० ६०० ।
Jain Education International 2010_05
अवभासियं ]
२५७ अ ।
अवधिकेवली - केवलिद्वितीयभेदः । नि० चू० द्वि०
अवदाली - अवदारयति - शकटं स्वस्वामिनं विनाशयतीत्येवं अवबोह-अवबोधः, मतिः । आचा० १२ ।
अवन्ना-अवज्ञा, परिभवः । ओघ० १८६ । अवपंगुरे - अपणुयात् उद्धायेत् । दश० १६७। अवपात - पर्वतविशेषाः येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति । प्रश्न० ९६ । अपील - अवपीडयति, जलेन प्लावयति । जीवा० ३२६ ।
अवभासियं- अपभासितं दुष्टभाषणं, विरूपं भाषते । व्य०
प्र० २० अ ।
(९४)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296