________________
[ अवण्ण
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अवण्ण-अवर्णः, अवज्ञा वा अनादरः, वर्णनाया अकर । अवढू-कृकाटिका । विपा० ७२ । णम् । औप० १०५ | अश्लाघात्मकः । उत्त० निन्दा | आव० १०३ ।
७१० ।
अवद्दहणा - दम्भनम् । विपा० ४१ । अवद्दारं- अपद्वारम् । आव ० ३०६ ।
अवहाणं- अपस्नानम्, तथाविधद्रव्य संस्कृतजलेन स्ना- भवद्धगाढलगोल छाया - अपार्द्धगाढल गोलच्छाया । सूर्य ० नम् । विपा० ४१ ।
९५ ।
अवतंसो - पुरुषव्याधिनामको रोगः । वृ० तृ० २४९ अ । अवतासण-बाहाहिं अवतासिता । नि० चू० प्र० ११३ अ । अवन्त - अप्राप्तम् - अस्पृष्टम् । भग० १२७। अव्यक्तः, अष्टानां वर्षाणामधो बाल: । ओघ० १६२।
अवद्धगोलच्छाया-अपार्द्धगोलच्छाया । सूर्य० ९५ । अवद्धगोलपुंजछाया - अपार्द्धगोलपुञ्जच्छाया । सूर्य० ९५ । अवद्धचंद - अपकृष्टमर्द्ध चन्द्रस्यापार्द्धचन्द्रः । ठाणा० ७१ । अवद्धजवरासि संठाण संठिए – अपार्द्धय वराशिसंस्थान सं
!
अवतदंसणे - अव्यक्तदर्शन:- अव्यक्तं - अस्पष्टं दर्शन - | स्थितः, अपगतभर्द्ध यस्य सः, स चासौ यत्रश्च राशिश्व
अनुभवः । भग० ७०९ । अवत्तमय-अव्यक्तमताः, संयतासंयताद्यवगमे संदिग्धबुद्धयः । विशे० ९३३ ।
अपार्द्धयवराशी तयोरिव यत्संस्थानं यस्य तेन संस्थितः । जीवा० ३४३ ।
अवद्धपोरिसी - उपार्द्धपौरुषी, अपगतमर्द्ध यस्याः सा अपार्द्धा सा चासौ पौरुषी । सूर्य० ९५ ।
अवन्त्तव्वं - अवक्तव्यम् । प्रज्ञा० २३४ । यच्चरमशब्देनाचरमशब्देन वा स्वस्वनिमित्तशून्यतया वक्तुमशक्यं तत् । प्रज्ञा० २३५ । अनन्तगुणं । दश० २२१ । अवतव्वगसंचिता - अव्यक्तव्यकसंचिता - समये समये एक अवधारियं - तात्पर्यग्रहणतो हृदये विश्रामितं । व्य० प्र०
अवद्यं मिथ्यात्वकषायनोकषायलक्षणम् । आव० । अवद्वाय मृत्वा । जीवा० २६२ ।
तयोत्पन्नाः । ठाणा० १०५ ।
अवत्ता - छगणमट्टियाए पाणिएण य। नि० चू० प्र०
अवदारं- अपरम् । आव० ३०६ ।
अवदारियं - अवदारितम् उद्घाटम् । आव० ६८७ । अवदाल - पादादिन्यासेऽधोगमनम् । भग० ५४० । अवदालिओ - अवदारितः । आव० १७५ । अवदा लिये - अवदालितम्, रविकरैर्विकाशितम् । औप० १७ । रविकिरणैर्विकासितम्। जीवा० २७३ । सञ्जातावदलनं विकसितम् । प्रश्न० ८२ ।
२३२ अ ।
१३९ आ ।
अवत्तिता - अव्यक्तिकाः, अव्यक्तं - अस्फुटं वस्तु अभ्युप- अवधि जिनः - विशिष्टावधिधरः । आव० ५०१ । गमतो विद्यते येषां ते ठाणा ० ४१० अवधिज्ञानम् - ज्ञानस्य तृतीयभेदः । दाणा० ३३२ । अवतो - सोलसवरिसारेण वयसा । नि० चू० प्र० २९० आ । अवधिज्ञानजिना:- विशुद्धावधिज्ञानाः । व्य० प्र० ८५ अ । अयत्थयं-अपार्थकम्, पौर्वापर्यायोगादप्रतिसम्बद्धार्थ, चतुर्थ अवधीरयेत् उपेक्षेत | उत्त० ११२ । सूत्रदोषः । भव० ३७४ । असंबद्धार्थम् । विशे० ४६४ । अवधीरितः- परिभूतः । आचा० १०६ । अनु० २६१ । अवधूतम् -अवज्ञातम् । ओघ० १५ । अवनं - अवर्णम्, निन्दा | आव० ६६२ | अश्लाघामत्रज्ञां । ठाणा० ३६० ।
·
शीलः । उत्त० ५४८ ।
अबदालेह - अवदालयति, उत्पादयति । प्रज्ञा० ६०० ।
Jain Education International 2010_05
अवभासियं ]
२५७ अ ।
अवधिकेवली - केवलिद्वितीयभेदः । नि० चू० द्वि०
अवदाली - अवदारयति - शकटं स्वस्वामिनं विनाशयतीत्येवं अवबोह-अवबोधः, मतिः । आचा० १२ ।
अवन्ना-अवज्ञा, परिभवः । ओघ० १८६ । अवपंगुरे - अपणुयात् उद्धायेत् । दश० १६७। अवपात - पर्वतविशेषाः येषु वैमानिका देवा अवपतन्ति अवपत्य च मनुष्यक्षेत्रादावागच्छन्ति । प्रश्न० ९६ । अपील - अवपीडयति, जलेन प्लावयति । जीवा० ३२६ ।
अवभासियं- अपभासितं दुष्टभाषणं, विरूपं भाषते । व्य०
प्र० २० अ ।
(९४)
For Private & Personal Use Only
www.jainelibrary.org