________________
[ अवचए
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अवणेजा ]
अवचए-अपचयः, हासः, शरीरेभ्यः पुद्गलानां विचटनम् । प्रज्ञा० ४३२ । देशतोऽपगमः । भग० ५४० ।
ध्रुवमात्रम्। ओघ० ८६।। अवचयो-अपचयः-हीनत्वम् । सूर्य०१६।
अवढ्ढक्खेत्ता-अपार्द्धक्षेत्रम् , अपार्द्ध-समक्षेत्रापेक्षया अर्द्धअवचनम्-त्रिविधवचनप्रतिषेधः । ठाणा. १४१। । मेव क्षेत्रम् । ठाणा० ३६७ । अवचुल्लकम् । बृ० प्र० २९८ आ।
अवड्डखेत्तं-अपार्द्धक्षेत्रम् , अर्धमात्रक्षेत्रम् । सूर्य. १०४ । अवचूल-अवचूलम् । भग० ३१८ ।
पञ्चदशमुहूर्तभोग्य नक्षत्र अभिचिर्वा, पञ्चदशमुहूर्तभोग्यानि अवच्चलेणसारक्खणा - अपत्यलयनसंरक्षणा । आव. भरणी आर्दी अश्लेषा स्वातियेष्ठा च । बृ० तृ.१४८ आ। ४०५ ।
अवड्डगोलावलिच्छाया-अपार्द्धगोलावलिच्छाया, गोलाअवच्चे-अपत्ये । आव० १९९।
नामावलिर्गोलावलिस्तस्या छाया गोलावलिच्छाया अपाअवच्छेए-अवच्छेदः, देशः । ठाणा. २०५। । ‘याः-अपार्द्धमात्राया गोलावले छाया। सूर्य० ९५। अवजाते-अपजातः-अप-हीनः, जातोऽपजातः, पितुः सका- अवड्ढचंदो-अपार्धचंद्रः--अर्धचंद्रः । बृ० प्र० १०९ अ। शादीषद्धीनगुणः । ठाणा. १८४ ।
अवड्ढवाविसंठित-अपार्द्धवापीसंस्थितः । सूर्य• १३० । अवजं-अवयम् , पापं । विशे० १३१७ । आव० ३६४ । अवडा-अपार्द्धा। ठाणा० १४९। . अवजपडिच्छन्नो - अवद्यप्रतिच्छन्नः, पापप्रच्छादितः । अवड्डो-अद्धं । नि० चू० प्र० १४२ आ । आव० ५३७ ।
अवड्डोमोअरिआ-उपाविमोदरिका, द्वात्रिंशतोऽर्द्ध षोडश, अवजभीरू-अवद्यभीरुः, साधुः । ओघ, २२४ । एवं च द्वादशानामर्द्धसमीपवर्तित्वादुपार्ड्सवमोदरिका द्वादअवज्जुत्तं-पृथग्भूतम् । आव० ७५८ ।
शभिरिति । औप० ३८ । भग० २९२ । अवज्झा-अवध्या, गन्धिलविजयराजधानी । जं० प्र० ३५७। अवणए-अपनयः-पूजासत्कारादेरपनयनम् । ठाणा०४१८ । अवज्झाओ। ठाणा० ८० ।
अवणयं-एकान्ते स्थापनम । ० द्वि० २६३ अ। अवज्झाणायरिए - अपध्यानाचरितः, अप्रशस्त यानाच- अवणिजंतु-अपनीयन्ताम् । आव० ४३६ । रितः। आव० ८३०।।
अवणितमूलो-अपनीतमूलः, अपनीतमूलत्रिभागः, त्रिभाअवट्टिए-अवस्थितः, नित्यः। भग० ७६० । एवमुभयरूप- | गनिर्वाटितवाटः, ऊर्ध्वभागादपि त्रिभागहीन इति। जीवा. तया। ठाणा० ३३३। निश्चलत्वात्। ठाणा. ३३३ ।। ३५५ । अवस्थितानि-शाश्वतानि । ठाणा० १४६। अवधेः पञ्चमभेदः । अवणीओवणीयवयणं - अपनीतोपनीतवचनम् , यनिप्रज्ञा० ५४३। आव० २८ ।
न्दित्वा प्रशंसति । प्रज्ञा० २६७ । अवट्रिय-अवस्थितः, स्थितम् । भग० ११९ । अवर्धिष्णु। अवणीयं-अपनीतम् , स्थानान्तरस्थापितं निराकृतगुणं वा । जीवा० २७२। अवस्थिता-स्वप्रमाणावस्थिता। जीवा० औप. ३९। ९९ । स्वप्रमाणेऽवस्थिता मानुषोत्तरपर्वताबहिः समुद्रवत्। अवणीयवयणं-अपनीतवचनम् , निन्दावचनम् । प्रज्ञा. जं० प्र० २७।
२६७। गुणापनयनरूपम् । प्रश्न. ११८ । निंदावचनम् । अवट्रिया कप्पा-अवस्थिताः कल्पाः-सामायिक साधूनाम
आचा० ३८७। वश्यंभ विनः । ठाणा. ३७४ ।
अवणीयोवणीयवयणं- अपनीतोपनीतवचनम् , यत्रैक अवडिंसगभूयं - अवतंसकभूतम् , शेखरकल्पम् , प्रधान गुणमपनीय गुणान्तरमुपनीयते। प्रश्न. ११८ । अरूपवती मित्यर्थः। प्रश्न० १३७ ।
स्त्री किन्तु सद्वृत्ता । आचा० ३८७ । अवडेंसग-अवतंसकः, शेखरकः । भग० ३२२ । अवणेति-महामगि प्रकाशयति । नि० चू० प्र० ११६ आ। अब९-कृकाटिकाम् । भग० ६७९ ।
अवणेजा--अपनयेत , परित्यजेत । दश. १५६ ।
(९३)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org