________________
[ अवप
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अवच ]
भवए-अवकम् , अनन्तजीववनस्पतिमेदः । आचा० ५९। अवक्खारणं-अपक्षारणम् , अपशब्दं क्षारायमाणं वचनं, जलरुहविशेषः। प्रज्ञा० ३१, ३३ । साधारणबादरवनस्प- अपक्षकरणम्-सानिध्याकरणम् । प्रश्न. ४१। तिकायविशेषः । जीवा. २६ । प्रज्ञा• ३४ । साधारणव- अवक्खित्तो-आक्षिप्तः । उत्त० ११५॥ नस्पतिविशेषः । प्रज्ञा० ४०।
| अवगति-बुद्धिः । उत्त० ३९२ । अवपडए-तापिकाहस्तकान् । भग० ५४८।
अवगम-संज्ञा । आचा. १२। अवओडयबंधणयं - अवमोटनतोऽवकोटनतो वा पृष्ठदेशे अवगाढ-अवस्थिताः । ठाणा० ५१४ । बाहुशिरसा संयमनेन बन्धनं यस्य सः। अन्त० १९। | अवगाढगाढ - गाढावगाढम् , अतिगाढम् , प्राकृतत्वादेवं भवकंखइ - अवकाक्षति, भपेक्षते, अनुकम्पते । भग० रूपम् । भग० ३७ ।
अवगाढा-आश्रिताः । ठाणा० ५२७। . भवकरिसो-अपकर्षः-अभावः। प्रश्न. ६२। . अवगाढाअवगाढं- अवगाढावगाढम-अत्यन्तव्याप्तिदर्शअवकारं-अपकरणम् , अङ्गारोपरिक्षेपः। प्रश्न० ४०। नम् । भग० १५३ । अवकिन्नतो-अवकीर्णकः, करकण्डोः प्रथमं नाम । उत्त० अवगायति-परिभवति । आचा० १०६ ।
| अवगासो-अवकाशः, यद्यस्योत्पत्तिस्थानम् । सूत्र० ३५० । अवकिरति-उत्सृजति। आव० ७७१ ।
अवस्थानम् । विशे० ७७१ । गमनादिचेष्टास्थानम् । आव. अवकिरियब्वं-अवकरणीयम् , विक्षेपणीयम् , त्याज्यम् । ८३५। अवस्थानमवतारो। ठाणा० २३७ । बहूनां प्रश्न. ९६।
विवक्षितद्रव्याणामवस्थानयोग्यं क्षेत्रम् । भग० ६०५ । अवकुंडिय-अवगाढ-व्याप्त । (मर०)
अवगाहणा-आश्रयभावः । भग० ६०९ । अवस्थानरूपा। अधकुजियं-उट्टाए तिरियहुत्तकरणं। नि० चू० तृ. ५९ । विशे० ८६२ । अवकोडकबंधणं-अरकोटकबन्धनम् , बाहुशिरसां पृष्ठदेश
अवगीत-वाङ्मात्रेणापि केनचिदप्यननुवय॑मानः । आचा. बन्धनम् । प्रश्न० १४ ।।
१०६ । अवकोडयं-अवकोटकम् , कोटायाः-ग्रीवाया अधोनयनम् । अवगीतम्-निन्दितम् ! भग० ११ । प्रश्न० ५६ ।
अवगुणंति-अपावृण्वन्ति । भग० ६८३ । अवकंत-अपकान्तः, सर्वशुभभावेभ्योऽपगतः-भ्रष्टः, अप- अवगृहितो-अवगृहितः । आव० ३४४ । क्रान्त:-अकमनीयः | ठाणा ३६६ । आव० ५०४ । अव
अवगुण्ठ्यते-लिप्यते । आचा० १४७ । क्रान्तः-अवस्थितः। उत्त. १५६ ।
अवग्गहो-अवग्रहः, अव इति-प्रथमतो, ग्रहण-परिच्छेदअवक्रमइ-अपकामति, च्यवते । जीवा० ११०। गच्छति। नम् । ठाणा. २८३ । अवष्टम्भः । ओघ० २११ । सामा. जीवा० २४३, ३०६, ३२२, ४०० । अपकामति । आव० न्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणम् । १९६ । अपक्राम्यति । उत्त. १५७ ।
आव. ९ । अवकमिजा-अपकामेद्-गच्छेत् । आचा० ३८५। . अवग्रह-ओगाह, अव्यक्तं यथास्वमिन्द्रियै विषयाणामालोच. अवक्कमित्ता-अवक्रम्य, गत्वा । दश० १७८ । . नावधारणां । तत्त्वा० १-१५ । अवक्कमेन - अपकामेत् , अपसर्पेत् , उत्तमगुणस्थानकाद् अवग्रहावधि-कारणे आपन्ने संयमार्थ यो गृह्यते । ओघ० हीनतरं गच्छेदित्यर्थः | भग० ६४ ।
२०८ । अवकासे-अपकर्षणं, अवकर्षण, अप्रकाशो वा। भग० अवधाटनप्रायश्चित्तं शेषप्रायश्चित्तानि शोधयति । व्य० प्र० ५७२ । अपकर्षः । सम० ७१।।
९३ आ । अवक्किय-असक्क। दश० चू० ११३।
अवघाडो। नि० चू. प्र. १२६ भ। अवक्रम्य-विनिर्गत्य। व्य. प्र. १४६ आ। | अवच-जघन्यः । सूत्र. १९१ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org