Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 145
________________ [ अवप आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अवच ] भवए-अवकम् , अनन्तजीववनस्पतिमेदः । आचा० ५९। अवक्खारणं-अपक्षारणम् , अपशब्दं क्षारायमाणं वचनं, जलरुहविशेषः। प्रज्ञा० ३१, ३३ । साधारणबादरवनस्प- अपक्षकरणम्-सानिध्याकरणम् । प्रश्न. ४१। तिकायविशेषः । जीवा. २६ । प्रज्ञा• ३४ । साधारणव- अवक्खित्तो-आक्षिप्तः । उत्त० ११५॥ नस्पतिविशेषः । प्रज्ञा० ४०। | अवगति-बुद्धिः । उत्त० ३९२ । अवपडए-तापिकाहस्तकान् । भग० ५४८। अवगम-संज्ञा । आचा. १२। अवओडयबंधणयं - अवमोटनतोऽवकोटनतो वा पृष्ठदेशे अवगाढ-अवस्थिताः । ठाणा० ५१४ । बाहुशिरसा संयमनेन बन्धनं यस्य सः। अन्त० १९। | अवगाढगाढ - गाढावगाढम् , अतिगाढम् , प्राकृतत्वादेवं भवकंखइ - अवकाक्षति, भपेक्षते, अनुकम्पते । भग० रूपम् । भग० ३७ । अवगाढा-आश्रिताः । ठाणा० ५२७। . भवकरिसो-अपकर्षः-अभावः। प्रश्न. ६२। . अवगाढाअवगाढं- अवगाढावगाढम-अत्यन्तव्याप्तिदर्शअवकारं-अपकरणम् , अङ्गारोपरिक्षेपः। प्रश्न० ४०। नम् । भग० १५३ । अवकिन्नतो-अवकीर्णकः, करकण्डोः प्रथमं नाम । उत्त० अवगायति-परिभवति । आचा० १०६ । | अवगासो-अवकाशः, यद्यस्योत्पत्तिस्थानम् । सूत्र० ३५० । अवकिरति-उत्सृजति। आव० ७७१ । अवस्थानम् । विशे० ७७१ । गमनादिचेष्टास्थानम् । आव. अवकिरियब्वं-अवकरणीयम् , विक्षेपणीयम् , त्याज्यम् । ८३५। अवस्थानमवतारो। ठाणा० २३७ । बहूनां प्रश्न. ९६। विवक्षितद्रव्याणामवस्थानयोग्यं क्षेत्रम् । भग० ६०५ । अवकुंडिय-अवगाढ-व्याप्त । (मर०) अवगाहणा-आश्रयभावः । भग० ६०९ । अवस्थानरूपा। अधकुजियं-उट्टाए तिरियहुत्तकरणं। नि० चू० तृ. ५९ । विशे० ८६२ । अवकोडकबंधणं-अरकोटकबन्धनम् , बाहुशिरसां पृष्ठदेश अवगीत-वाङ्मात्रेणापि केनचिदप्यननुवय॑मानः । आचा. बन्धनम् । प्रश्न० १४ ।। १०६ । अवकोडयं-अवकोटकम् , कोटायाः-ग्रीवाया अधोनयनम् । अवगीतम्-निन्दितम् ! भग० ११ । प्रश्न० ५६ । अवगुणंति-अपावृण्वन्ति । भग० ६८३ । अवकंत-अपकान्तः, सर्वशुभभावेभ्योऽपगतः-भ्रष्टः, अप- अवगृहितो-अवगृहितः । आव० ३४४ । क्रान्त:-अकमनीयः | ठाणा ३६६ । आव० ५०४ । अव अवगुण्ठ्यते-लिप्यते । आचा० १४७ । क्रान्तः-अवस्थितः। उत्त. १५६ । अवग्गहो-अवग्रहः, अव इति-प्रथमतो, ग्रहण-परिच्छेदअवक्रमइ-अपकामति, च्यवते । जीवा० ११०। गच्छति। नम् । ठाणा. २८३ । अवष्टम्भः । ओघ० २११ । सामा. जीवा० २४३, ३०६, ३२२, ४०० । अपकामति । आव० न्यार्थस्याशेषविशेषनिरपेक्षानिर्देश्यस्य रूपादेरवग्रहणम् । १९६ । अपक्राम्यति । उत्त. १५७ । आव. ९ । अवकमिजा-अपकामेद्-गच्छेत् । आचा० ३८५। . अवग्रह-ओगाह, अव्यक्तं यथास्वमिन्द्रियै विषयाणामालोच. अवक्कमित्ता-अवक्रम्य, गत्वा । दश० १७८ । . नावधारणां । तत्त्वा० १-१५ । अवक्कमेन - अपकामेत् , अपसर्पेत् , उत्तमगुणस्थानकाद् अवग्रहावधि-कारणे आपन्ने संयमार्थ यो गृह्यते । ओघ० हीनतरं गच्छेदित्यर्थः | भग० ६४ । २०८ । अवकासे-अपकर्षणं, अवकर्षण, अप्रकाशो वा। भग० अवधाटनप्रायश्चित्तं शेषप्रायश्चित्तानि शोधयति । व्य० प्र० ५७२ । अपकर्षः । सम० ७१।। ९३ आ । अवक्किय-असक्क। दश० चू० ११३। अवघाडो। नि० चू. प्र. १२६ भ। अवक्रम्य-विनिर्गत्य। व्य. प्र. १४६ आ। | अवच-जघन्यः । सूत्र. १९१ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296