Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अलल्ल
अलल्ल - अलल्ला, व्यक्ता भाषा । दश० २३५ । अलवो - अलपः, मौनत्रतिको निष्ठितयोगः, गुडिकादियुक्तो
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
वा । सूत्र० ३९३ / अलसंडविलयवासी - अलसण्डविषयवासिनः, म्लेच्छविशेषाः । जं० प्र० २२० ।
भलस - अलसः, अन्येन सह प्रभूतं पर्यटितुमसमर्थ: । ओघ०
१५० | गण्डूलकः । प्रश्न० २४ ।
अलसगे - हस्तपादादिस्तम्भः श्वयथुर्वा । आवा० ३६२ । बरसा - अलसाः, प्रयत्नरहिताः । ष० २२२ । द्वीन्द्रि यजीवमेदः । उत्त० ६९५ । अलाउ-अलाबु, अलाबुतुम्बयोर्लम्बत्ववृत्तत्व कृतभेदः । जं० -प्र० २४४ | अलातं-उल्मुकस् । ओघ० १७ । अलाउय - अलाबुकं । आचा० ४०० । भलाते - अलातम्, उल्मुकम् । जीवा० २९, १०७ । प्रज्ञा ० २९ । ओघ १७ । ठाणा० ३३६ । दश० १६९ । अलातद्रव्यम् वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं
वा वस्तु । ठाणा ० ४८२ ।
अलाबुकं । ओघ० १४५ ।
अल्लिउं ]
द्वारस्य प्रथमं नाम । प्रश्न० २६ | सद्भूतार्थनिह्नवरूपम् | प्रश्न १२१ । अनृतं अभूतोद्भावनं भूतनिह्वश्च, सूत्रदोषविशेषः । आव ० ३७४ । विशे० ४६४ । शुभफलापेक्षया निष्फलः । प्रश्न० २७ । अलियवयणे - अलीकवचनम् । ठाणा० ३७० । अलिया-अलिका, पक्षिविशेषः । अनुत्त० ४ । अलियाण - अलीकाशः, अलीका आज्ञा-आगमो यस्य सः ।
९७५ ।
अलाहि - अलम् । आव ० ११६, ७०२ । भग० ४७० । ओघ० १५९ ।
भलिंजरम् - कूप्यम् । दश० २६० । अलिंद - कुण्डकम् | ओघ० १६६ । अलिंदद्विओ-अलिन्दकस्थितः । उत्त० ३५५ । अलिंदाति । नि० चू० प्र० १६२ अ । अलिंदेण- अलिन्देन - कुण्डकेन । ओघ० १६७ । अलिंदो - दोषविशेषः । बृ० द्वि० ६२ अ । नट इव । व्य
Jain Education International 2010_05
प्रश्न० ४० ।
अलिसिंदा चवलगारा । नि० चू० प्र० १४४ आ । भलुद्धो - अलुब्धः । आव० ८५९ । अलेप-क्षणेन सर्पिषा-घृतेन वसया च निर्वृत्तो लेपोsलेपो ज्ञातव्यः । बृ० प्र० ८२ आ । अलेभडो - अस्थिरः, अनाहारः । आव ० २१२ । अलोप- अलोक:- केवलाकाशरूपः । औप० ७९ । अलोला- इंदियविसयणिग्गहकारी, एसणं ण पेक्रेति । नि० चू० प्र० ३३२ आ ।
भलाभ - अलाभ:, याचितभिक्षाद्यलाभः, पञ्चदशः परीषहः । आव० ६५७ | अभिलषितविषयाप्राप्तिः । उत्त० ८३ । अलायं-अलातम्, उल्मुकम् । उत्त० ८३ । दश० २२८,
१५४ ॥
अलायचक्रं - अलातचक्रं, कालभेदेन दिक्षु भ्रमत् । विशे० अल्पझञ्झ - अविद्यमानवाक्कलहः । उत्त० ५८९ । अल्पपरिकर्माणि यानि क्वचिन्मना तूर्णितानि । ओ०
अलोलुओ - अपडिबद्धो । दश० चू० १४० । अलोहे - अलोभः, योगसम्प्रहेऽष्टमो योगः । आव७ ६६४ । स्वल्पलोभः । जं० प्र० १४८ |
अलौकिकत्वम्- असाधारणम् । दश० १६७ । अल्पगृह भिक्षादः । आचा० ३३६ ।
१३२ ।
अल्पलेपा - चतुर्थी पिण्डेषणा । आचा० ३५७ ॥ अल्पार्थ के - ठाणा० ३३० ।
अल्लइ - वृक्षविशेषः । भग० ८०३ ।
अल्लकुसुमं - अग्रकीकुसुमम्, लोके प्रतीतम् । प्रज्ञा० ३६१। जं० प्र० ३४ |
अल्लगं - आर्द्रकम् कन्दविशेषः । आव० ८२८ । आर्द्र आर्द्रकं
च । आव ० ८२८ ।
प्र७ १६४ अ ।
अलचम्मे । नि० चू० ० १९० अ ।
अलिए - अलीकम् भूतनिद्ववरूपं, असत्यं वा । भग० २३२ । अल्लपल्लो - अली, वृश्चिकपुच्छाकृतिः । विपा० ७१ । अलिसय- अलित्रम् । आचा० ३३ । मलिय- अलीकं, मृषावादः । प्रश्न० ९५ । मिध्या, अधर्म- अलिडं-अभिद्रोतुम्, आश्रयितुं वा आव० ४३७ ।
अल्लय - आर्द्र (सं० )
(९०)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296