________________
[ अलल्ल
अलल्ल - अलल्ला, व्यक्ता भाषा । दश० २३५ । अलवो - अलपः, मौनत्रतिको निष्ठितयोगः, गुडिकादियुक्तो
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
वा । सूत्र० ३९३ / अलसंडविलयवासी - अलसण्डविषयवासिनः, म्लेच्छविशेषाः । जं० प्र० २२० ।
भलस - अलसः, अन्येन सह प्रभूतं पर्यटितुमसमर्थ: । ओघ०
१५० | गण्डूलकः । प्रश्न० २४ ।
अलसगे - हस्तपादादिस्तम्भः श्वयथुर्वा । आवा० ३६२ । बरसा - अलसाः, प्रयत्नरहिताः । ष० २२२ । द्वीन्द्रि यजीवमेदः । उत्त० ६९५ । अलाउ-अलाबु, अलाबुतुम्बयोर्लम्बत्ववृत्तत्व कृतभेदः । जं० -प्र० २४४ | अलातं-उल्मुकस् । ओघ० १७ । अलाउय - अलाबुकं । आचा० ४०० । भलाते - अलातम्, उल्मुकम् । जीवा० २९, १०७ । प्रज्ञा ० २९ । ओघ १७ । ठाणा० ३३६ । दश० १६९ । अलातद्रव्यम् वक्रतयाऽवभासमानमेकान्तवाद्यभ्युपगतं
वा वस्तु । ठाणा ० ४८२ ।
अलाबुकं । ओघ० १४५ ।
अल्लिउं ]
द्वारस्य प्रथमं नाम । प्रश्न० २६ | सद्भूतार्थनिह्नवरूपम् | प्रश्न १२१ । अनृतं अभूतोद्भावनं भूतनिह्वश्च, सूत्रदोषविशेषः । आव ० ३७४ । विशे० ४६४ । शुभफलापेक्षया निष्फलः । प्रश्न० २७ । अलियवयणे - अलीकवचनम् । ठाणा० ३७० । अलिया-अलिका, पक्षिविशेषः । अनुत्त० ४ । अलियाण - अलीकाशः, अलीका आज्ञा-आगमो यस्य सः ।
९७५ ।
अलाहि - अलम् । आव ० ११६, ७०२ । भग० ४७० । ओघ० १५९ ।
भलिंजरम् - कूप्यम् । दश० २६० । अलिंद - कुण्डकम् | ओघ० १६६ । अलिंदद्विओ-अलिन्दकस्थितः । उत्त० ३५५ । अलिंदाति । नि० चू० प्र० १६२ अ । अलिंदेण- अलिन्देन - कुण्डकेन । ओघ० १६७ । अलिंदो - दोषविशेषः । बृ० द्वि० ६२ अ । नट इव । व्य
Jain Education International 2010_05
प्रश्न० ४० ।
अलिसिंदा चवलगारा । नि० चू० प्र० १४४ आ । भलुद्धो - अलुब्धः । आव० ८५९ । अलेप-क्षणेन सर्पिषा-घृतेन वसया च निर्वृत्तो लेपोsलेपो ज्ञातव्यः । बृ० प्र० ८२ आ । अलेभडो - अस्थिरः, अनाहारः । आव ० २१२ । अलोप- अलोक:- केवलाकाशरूपः । औप० ७९ । अलोला- इंदियविसयणिग्गहकारी, एसणं ण पेक्रेति । नि० चू० प्र० ३३२ आ ।
भलाभ - अलाभ:, याचितभिक्षाद्यलाभः, पञ्चदशः परीषहः । आव० ६५७ | अभिलषितविषयाप्राप्तिः । उत्त० ८३ । अलायं-अलातम्, उल्मुकम् । उत्त० ८३ । दश० २२८,
१५४ ॥
अलायचक्रं - अलातचक्रं, कालभेदेन दिक्षु भ्रमत् । विशे० अल्पझञ्झ - अविद्यमानवाक्कलहः । उत्त० ५८९ । अल्पपरिकर्माणि यानि क्वचिन्मना तूर्णितानि । ओ०
अलोलुओ - अपडिबद्धो । दश० चू० १४० । अलोहे - अलोभः, योगसम्प्रहेऽष्टमो योगः । आव७ ६६४ । स्वल्पलोभः । जं० प्र० १४८ |
अलौकिकत्वम्- असाधारणम् । दश० १६७ । अल्पगृह भिक्षादः । आचा० ३३६ ।
१३२ ।
अल्पलेपा - चतुर्थी पिण्डेषणा । आचा० ३५७ ॥ अल्पार्थ के - ठाणा० ३३० ।
अल्लइ - वृक्षविशेषः । भग० ८०३ ।
अल्लकुसुमं - अग्रकीकुसुमम्, लोके प्रतीतम् । प्रज्ञा० ३६१। जं० प्र० ३४ |
अल्लगं - आर्द्रकम् कन्दविशेषः । आव० ८२८ । आर्द्र आर्द्रकं
च । आव ० ८२८ ।
प्र७ १६४ अ ।
अलचम्मे । नि० चू० ० १९० अ ।
अलिए - अलीकम् भूतनिद्ववरूपं, असत्यं वा । भग० २३२ । अल्लपल्लो - अली, वृश्चिकपुच्छाकृतिः । विपा० ७१ । अलिसय- अलित्रम् । आचा० ३३ । मलिय- अलीकं, मृषावादः । प्रश्न० ९५ । मिध्या, अधर्म- अलिडं-अभिद्रोतुम्, आश्रयितुं वा आव० ४३७ ।
अल्लय - आर्द्र (सं० )
(९०)
For Private & Personal Use Only
www.jainelibrary.org