________________
[ अर्थदण्डः
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अलमत्थु ]
भर्थदण्डः-(अट्ठादंडे ), दण्डयतेऽऽत्माऽन्यो वा प्राणी येन | अक्-िअधः। आव० ८२७॥ स दण्डः....ठाणा० ३१६ ।
| भईन्-सातिशयरूपसम्पत्समन्वितः । आचा. ४१२। अर्थधर्माभ्यासानपेतम्-वाण्यतिशयविशेषः । सम० ६३ । भलं-अलम् , अत्यर्थम् । दश० २३८ । भर्थनिर्यापणा - अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः । भलंकार-अलंकारः । नि० चू० प्र० २७६ आ। अलकाठाणा० ४२३ । अर्थ:-सूत्राभिधेयं वस्तु तस्य निरिति- | रान् , वस्त्रादीन् । जं.प्र. १४५ । आव. १८२। भृशं यापना-निर्वाहणा पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां भलंकारियसभा-अलङ्कारसभा । जीवा० २३६ । अलच कथनतो निर्गमना। उत्त० ३९ ।
कारभवन विमानभाविनी सभा। प्रश्न. १३५। अर्थपदम् । भग० २०२।
अलंकारित-अलङ्कारिका, यस्यामलकियते। ठाणा० २५२ । मर्थपदानि-( अट्ठपदा ) अर्थप्रधानानि पदानि। उत्त० अलंकियं-अलङ्कृतम् , उपमादिमिरूपेतम् । सूत्रगुणविशेषः ।
आव० ३७६ । अन्योऽन्यस्फुटशुभस्वरविशेषाणां करणात् । अर्थशास्त्रं-धनुर्वेदादि ! बृ० प्र० १३० आ। .. जं० प्र० ४०। मुकुटादिभिर्विभूषितम् । भग० ११९। भथाशया-पुनराभानवशतोऽन्यथा प्ररूपणादिलक्षणया । काव्यालङ्कारयुक्तम् । ठाणा० ३९७। अन्यान्यस्वरविशेसम० १३२ ।
षाणां स्फुटशुभानां करणात् । ठाणा. ३९६ । अलंकृतं । जं.' अर्थात्-(अट्ठ), निमित्तात् । उत्त० ४९१ ।
प्र. ४२० । अर्थाधिकार:-(अत्थाहिगारो), शास्त्रीयोपक्रमस्य पञ्चमभेदः। अमंगारो-अलङ्कारः, आभरणम् । जीवा० २४५ ।
आचा. ३ । ठाणा० ४। वक्तव्यताविशेष एव. स चैक- अलंदं । नि० चू० द्वि० ९१ आ। त्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । ठाणा० ५। आव० | अलंदकं-वंसीमूलम् । बृ० द्वि० १७९ अ। ५६ । अध्ययनसमुदायार्थः । आव. ५८ ।
अलंबुसा-अलम्बुषा, उत्तररुचकवास्तव्या दिकुमारी । आव. अर्थान्तराभिधानम् - गामश्वमित्याद्यन्यार्थप्रतिपादनम् । १२२ । उत्तररुचकवास्तव्या प्रथमा दिकुमारी महत्तरिका।
जं. प्र. ३९१। आव० ५८८।
अलकम्-ललाटम् । जीवा० २७३ । अर्थान्तरोक्ति-भूषावादविशेषः । ठाणा० २९० ।'
भलकापुरी-अलकापुरी, लौकिकशास्त्रे धनदपुरी। जं. अर्दवितर्दा-विह्वला। जं० प्र० १७० ।
प्र० १८१। वैश्रमणयक्षपुरी। अन्त० १। अर्द्धचन्द्र-अद्धचंद । सम० ३०, १३९ ।
अलक्का-सविषश्वा । (भक्त०)। अर्द्धतृतीया-अर्द्ध तृतीयं येषां ते। प्रज्ञा० ४७ ।।
अलक्खं -अलक्षम् , गुप्तम् । आव० ४२१ । अर्द्धपेटा-यस्यां तु साधुः क्षेत्रं पेगवञ्चतुरनं विभज्य मध्यः |
भलक्खणया - अलक्षणता-असमञ्जसा. अभिधायिता। वर्तीनि गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षा..
विशे० २०५। मटति सा पेटा, एवमेव, नवरमईपेटासदृशसंस्थानयोदिग् अलक्खे-अलक्ष्यः, बाणारस्यां राजा। अन्त० २५ । द्वयसम्बद्धयोगृहश्रेण्योरत्र पर्यटति । बृ० प्र० २५७ अ। अन्तकृद्दशानां षष्ठमवर्गस्य षोडशाध्ययनम् । अन्त० १८ ।
-पलसहस्रात्मकम् । जं० प्र० २५३। अलत्त-अलक्तकः । उत्त० ६५३ ।
भाषा-भाषाविशेषः । जं. प्र. १४। अलत्तगपहो-जंमेतं अलत्तगेण पादो रजति तमेत्तो अ सन्यासम्-उत्तरासंगरूपम् । वृ० प्र० १२५ ।। कदमो जमि पहे सो अलत्तगपहो । नि० चू० ७९आ। अर्धापक्रान्ति -- (अड्ढापकंतीए', एतदेवार्धापकान्त्या | अलत्तगा-रंगविशेषः । नि० चू० प्र० १८८ अ । शिशिरे कुर्वन्ति, तत्रार्थस्यासमप्रविभागरूपस्यैकदेशस्य वैका- अलब्धमध्यमः-गम्भीरः। उत्त० ५५४ ।। दिपदात्मकस्यापक्रमणमवस्थानम् , शेषस्य तु द्वयादिपदस- अलमंथु-समयभाषया समर्थोऽभिधीयते । ठाणा० २१६ । जातरूपस्यैकदेशस्योधं गमनं यस्यां रचनायां सा समय- अलमत्थु-अलमस्तु, पर्याप्तं भवतु। भग. ६७॥ निषेधो परिभाषया अर्धापक्रान्तिरुच्यते । विशे० ५५८ ।। भवतु, निषेधकः । ठाणा. २१६ ।
(८९)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org