Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अर्थदण्डः
अल्पपरिचितसैद्धान्तिकशब्दकोषः
अलमत्थु ]
भर्थदण्डः-(अट्ठादंडे ), दण्डयतेऽऽत्माऽन्यो वा प्राणी येन | अक्-िअधः। आव० ८२७॥ स दण्डः....ठाणा० ३१६ ।
| भईन्-सातिशयरूपसम्पत्समन्वितः । आचा. ४१२। अर्थधर्माभ्यासानपेतम्-वाण्यतिशयविशेषः । सम० ६३ । भलं-अलम् , अत्यर्थम् । दश० २३८ । भर्थनिर्यापणा - अर्थस्य पूर्वापरसाङ्गत्येन गमनिकेत्यर्थः । भलंकार-अलंकारः । नि० चू० प्र० २७६ आ। अलकाठाणा० ४२३ । अर्थ:-सूत्राभिधेयं वस्तु तस्य निरिति- | रान् , वस्त्रादीन् । जं.प्र. १४५ । आव. १८२। भृशं यापना-निर्वाहणा पूर्वापरसाङ्गत्येन स्वयं ज्ञानतोऽन्येषां भलंकारियसभा-अलङ्कारसभा । जीवा० २३६ । अलच कथनतो निर्गमना। उत्त० ३९ ।
कारभवन विमानभाविनी सभा। प्रश्न. १३५। अर्थपदम् । भग० २०२।
अलंकारित-अलङ्कारिका, यस्यामलकियते। ठाणा० २५२ । मर्थपदानि-( अट्ठपदा ) अर्थप्रधानानि पदानि। उत्त० अलंकियं-अलङ्कृतम् , उपमादिमिरूपेतम् । सूत्रगुणविशेषः ।
आव० ३७६ । अन्योऽन्यस्फुटशुभस्वरविशेषाणां करणात् । अर्थशास्त्रं-धनुर्वेदादि ! बृ० प्र० १३० आ। .. जं० प्र० ४०। मुकुटादिभिर्विभूषितम् । भग० ११९। भथाशया-पुनराभानवशतोऽन्यथा प्ररूपणादिलक्षणया । काव्यालङ्कारयुक्तम् । ठाणा० ३९७। अन्यान्यस्वरविशेसम० १३२ ।
षाणां स्फुटशुभानां करणात् । ठाणा. ३९६ । अलंकृतं । जं.' अर्थात्-(अट्ठ), निमित्तात् । उत्त० ४९१ ।
प्र. ४२० । अर्थाधिकार:-(अत्थाहिगारो), शास्त्रीयोपक्रमस्य पञ्चमभेदः। अमंगारो-अलङ्कारः, आभरणम् । जीवा० २४५ ।
आचा. ३ । ठाणा० ४। वक्तव्यताविशेष एव. स चैक- अलंदं । नि० चू० द्वि० ९१ आ। त्वविशिष्टात्मादिपदार्थप्ररूपणलक्षण इति । ठाणा० ५। आव० | अलंदकं-वंसीमूलम् । बृ० द्वि० १७९ अ। ५६ । अध्ययनसमुदायार्थः । आव. ५८ ।
अलंबुसा-अलम्बुषा, उत्तररुचकवास्तव्या दिकुमारी । आव. अर्थान्तराभिधानम् - गामश्वमित्याद्यन्यार्थप्रतिपादनम् । १२२ । उत्तररुचकवास्तव्या प्रथमा दिकुमारी महत्तरिका।
जं. प्र. ३९१। आव० ५८८।
अलकम्-ललाटम् । जीवा० २७३ । अर्थान्तरोक्ति-भूषावादविशेषः । ठाणा० २९० ।'
भलकापुरी-अलकापुरी, लौकिकशास्त्रे धनदपुरी। जं. अर्दवितर्दा-विह्वला। जं० प्र० १७० ।
प्र० १८१। वैश्रमणयक्षपुरी। अन्त० १। अर्द्धचन्द्र-अद्धचंद । सम० ३०, १३९ ।
अलक्का-सविषश्वा । (भक्त०)। अर्द्धतृतीया-अर्द्ध तृतीयं येषां ते। प्रज्ञा० ४७ ।।
अलक्खं -अलक्षम् , गुप्तम् । आव० ४२१ । अर्द्धपेटा-यस्यां तु साधुः क्षेत्रं पेगवञ्चतुरनं विभज्य मध्यः |
भलक्खणया - अलक्षणता-असमञ्जसा. अभिधायिता। वर्तीनि गृहाणि मुक्त्वा चतसृष्वपि दिक्षु समश्रेण्या भिक्षा..
विशे० २०५। मटति सा पेटा, एवमेव, नवरमईपेटासदृशसंस्थानयोदिग् अलक्खे-अलक्ष्यः, बाणारस्यां राजा। अन्त० २५ । द्वयसम्बद्धयोगृहश्रेण्योरत्र पर्यटति । बृ० प्र० २५७ अ। अन्तकृद्दशानां षष्ठमवर्गस्य षोडशाध्ययनम् । अन्त० १८ ।
-पलसहस्रात्मकम् । जं० प्र० २५३। अलत्त-अलक्तकः । उत्त० ६५३ ।
भाषा-भाषाविशेषः । जं. प्र. १४। अलत्तगपहो-जंमेतं अलत्तगेण पादो रजति तमेत्तो अ सन्यासम्-उत्तरासंगरूपम् । वृ० प्र० १२५ ।। कदमो जमि पहे सो अलत्तगपहो । नि० चू० ७९आ। अर्धापक्रान्ति -- (अड्ढापकंतीए', एतदेवार्धापकान्त्या | अलत्तगा-रंगविशेषः । नि० चू० प्र० १८८ अ । शिशिरे कुर्वन्ति, तत्रार्थस्यासमप्रविभागरूपस्यैकदेशस्य वैका- अलब्धमध्यमः-गम्भीरः। उत्त० ५५४ ।। दिपदात्मकस्यापक्रमणमवस्थानम् , शेषस्य तु द्वयादिपदस- अलमंथु-समयभाषया समर्थोऽभिधीयते । ठाणा० २१६ । जातरूपस्यैकदेशस्योधं गमनं यस्यां रचनायां सा समय- अलमत्थु-अलमस्तु, पर्याप्तं भवतु। भग. ६७॥ निषेधो परिभाषया अर्धापक्रान्तिरुच्यते । विशे० ५५८ ।। भवतु, निषेधकः । ठाणा. २१६ ।
(८९)
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296