Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text ________________
[ अभिघातो
आचार्यश्री आनन्दसागरसूरि सङ्कलितः
अभिण्णाय ]
अभिघातो - उवलओ वा घत्तिज्जति । नि० चू० प्र० १०५ आ । | अभिजोययंति वशीकुर्वन्ति । बृ० द्वि० २५५ अ । अभिचंदे - अस्यामवसर्पिपण्यां चतुर्थकुलकरः । सम० १०३ अभिजं - अमेयं । उत्त० २०७ । १५०। अभिचन्द्रः, अन्तकृद्दशानां द्वितीयवर्गस्याष्टमाध्ययनम् । अन्त० ३ | अभिचन्द्रः - मुहूर्त्तविशेषः । सूर्य० १४६ | जं० प्र० ४९१ | कुलकरविशेषः । आव ० १११ । जं० प्र० १३२ । अभिचन्द्रः - अमुष्यामवसर्पिण्यां चतुर्थ
अभिजा - अभिध्यानमभिध्येत्यस्य । सम० ७१ । लोभः, अभिध्यानं वा । प्रश्न० ९७ । अभिज्झा - अभिध्या - अदृढाभिनिवेशः, चित्तलक्षणः । भग० ५७३ | अभिध्या, अभिध्यानम्, अभिलाषः । प्रज्ञा० ५०४ ।
कुलकरः । ठाणा० ३६८ ।
अभिचारकमन्त्रविद्यादि - अशिवपुररोधादौ तत्प्रशम- अभिज्झिभ - अभिध्यातम् इष्टम् । दश० २७७ ।
मार्थ । ठाणा० १६४४
अभिज्झियत्ता-अभिध्यितता, भिध्या-लोभः सा सञ्जाता यत्र सो भिध्यितो न भिध्यितोऽभिध्यितस्तद्भावस्तत्ता । भग० २५३ | अभिध्यितता, अभिध्यानमभिध्या - अभिलाषः, सा सञ्जाताऽस्मिन् तस्य भावः । प्रज्ञा० ५०४ । अभिध्येयताअहृद्यत्वं अशुभत्वं । भग० २३ । अभिणए - अभिनयः, चतुर्भिराङ्गिकवाचिक सात्त्विकाहार्य भेदैः समुदितैरसमुदितैर्वाऽभिनेतव्यवस्तुभाव प्रकटनम् । जं० प्र०
अभिचारुअं- चारकता । नि० चू० प्र० २७४ आ । अभिचारुकं - वसीकरणं । नि० चू० प्र० १०१ आ । अभिजाप - अभिजातः, शास्त्रीयद्वादशदिवसनाम । जं० प्र० ४९० | विनीतः । उत्त० १८८ | कुलीनः । जं० प्र० १८२ । अभिजाओ - शिष्टः । बृ० द्वि० २५५ आ । अभिजाणइ - अभिजानाति, विवेचयति । आचा० २०३ । अभिजातं - वाण्यतिशयविशेषः । सम० ६३ । अभिजाति- कुलीनता । उत्त० ३४७ । अभिजातिए - अभिजातिगः, अभिजातिः - कुलीनता तां गच्छति - उत्क्षिप्तभार निर्वाहणादिनेति । उत्त० ३४७ । अभिजाते - अभिजातः, शास्त्रीयैकादशदिवसनाम । सूर्य ०
१४७ ।
अभिजाय - अभिजातम् - कुलीनम् । भग० ४६९ । अभिजायर – अभिजायते, उपभोग्यतयाऽऽभिमुख्येनेोत्पद्यते । उत्त० १८७ ।
अभिजित् - नक्षत्रदेवविशेषः । प्रश्न० ९५ । उदायनपुत्रः ।
ठाणा ० ४३१ ।
अभिजुंजंति - अभियुञ्जते, योजयन्ति । प्रश्न० ३६ | अभिजित्तर - अभियोक्तुम्, विद्यादिसामर्थ्यतस्तदनुप्रवेशेन व्यापारयितुम् । भग० १९१ ।
अभिजुंजिया - अभियुज्य, व्यापार्य, स्मारयित्वा । सूत्र० १३९ । योजयित्वा अभियोगं ग्राहयित्वा, व्यापारयित्वा
।
Jain Education International 2010_05
४१४ ।
अभिनंदणी - अभिनन्दनः, अभिनन्द्यते देवेन्द्रादिभिरिति, चतुर्थजिनः, गर्भात्त्रभृतिरभीक्ष्गं शक्रोऽभिनन्दितवानिति । आव० ५०२ ।
अभिनंदिप - अभिनन्दितः - लोकोत्तर प्रथममासनाम । जं० प्र०
आचा० १२३ | आलिष्य -वशीकृत्य । ठाणा० १०६ | | अभिणिव्वट्टित्ता - अभिनिर्वर्त्य, समाकृष्य । सूत्र० २७९ ॥ सम्बन्धमुपगत्य, प्रतिस्पद्धये । ठाणा १७७ ।
अभिण्णाणं - अभिज्ञानं, चिह्नम् । उत्त० १४९ । आव ०
अभिजो इंति - तिरस्कुर्वन्ति, निर्भर्सियन्ति । बृ०
२८१ अ ।
प्र०
४९० ।
अभिनंदियाइओ - अभिनन्दितवान् | आव० ५०२ | अभिणिक्खतो - अभिनिष्कान्तः । आव० ११७। अभिणंदे-अभिनन्दः, लोकोत्तर प्रथममासनाम । सूर्य ० १५३।
अभिणि बोहे - अभिनिबोधः, अर्थाभिमुखो नियतः प्रतिनियतस्वरूपो बोध-बोध विशेषः, अभिबुध्यतेऽस्माद् अस्मिन् वेति । तदावरणकर्मक्षयोपशमः । प्रज्ञा० ५२६ । अभिणिवट्टमाणे -- अभिनिवर्त्तमानः, पृथग्भवन् । सूत्र ० ३५४ ।
अभिणिविट्टं - अभिनिविष्टं, विशिष्टविशिष्टतराध्यवसायभावतोऽतितीत्रानुभाव जनकतया व्यवस्थितम् । प्रज्ञा० ४०३ । अभिनिवेसे- अभिनिवेशः, चित्तावष्टम्भः । औप० १०६ ।
३४४ ।
अभिण्णाय - अभिज्ञातम् अभिमतम् । भग० १९७।
(७८)
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296