Book Title: Alpaparichit Siddhantik Shabdakosha Part 1
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 135
________________ [अभूपणं आचार्यश्रीआनन्दसागरसूरिसङ्कलितः अमम्मणा ] अभूपणं-अभूतेन, असद्भुतेन । सम० ५२। अमच्छरी-अमत्सरी, परगुणग्राही। प्रश्न० ७४ । अभूतोद्भावनम्-यथा सर्वगत आत्मा । ठाणा० २६।। अमण-अवसानम्। विशे० १३०७। अभूतिभावो-विणासभावो। दश० चू० १३१ । अमणाम-अमनोऽमम् , न मनसा अन्तः संगम्यन्ते, पुनः अमेज-अभिध्या, रौद्रध्यानम् । प्रश्न. ४२ । पुनः स्मरणगम्यम् । भग० ७२। अमेजलोभो - अभिध्यालोभः, रौद्रध्यानान्विता मूर्छा । अमणामत्ता-अमनोऽम्यता, अमनोगम्यता। भग० २३ । प्रश्न० ४२। न मनसा अम्यते-गम्यते संस्मरणतोऽमनोऽम्यस्तद्धाअभैत्सुः-कणिकाकार कुर्यः । आचा०३४३ । वस्तत्ता, प्राप्तुम वाञ्छितत्वम् । भग. २५३ । भोज्यतया अभ्यंतरं तप-संवरनिर्जराद्वारा निर्वाणप्रापकं । तत्त्वा०९-४६।। - मन आप्नुवन्तीति मनआपाः प्राकृतत्वाच्च पकारस्य मकाअभ्यन्तरशम्बूका - यस्यां क्षेत्रमध्यभागाच्छववृत्तया रत्वे मणाम इति सूत्रे निर्देशः, न मनआपा अमनआपाः । परिभ्रमणभङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति । बृ. प्रज्ञा० ५०४। प्र. २५७ अ . अभ्यन्तरान्-अवगाहक्षेत्रस्थान् । ठाणा. २८४ ।। अमणुण्ण-अमनोज्ञम् , न मनसा:-अन्तःसंवेदनेन शुभतया ज्ञायन्ते। भग० ७२। अमनोज्ञः-रटनशीलः । ओघ० अभ्यन्तरानिवृति-बाह्यनिवृतेः खगधारासमानायाः स्वच्छ'तरपुद्गलसमूहात्मिका । प्रज्ञा० २९४ । । १५३ । अमनोज्ञः-असंविनः । ओघ० १२० । अभ्यस्त:-जित उचितो वा । आव० ५९४ । अमणुण्णसंपओगसंपउत्ते- अमनोजसम्प्रयोगसम्प्रयुक्तः-- अभ्यस्तम्-कृत, निर्वर्तितम् । आव० ५९३ । अमनोज्ञः-अनिष्टो यः शब्दादिस्तस्य यः संप्रयोगो-योगस्तेन अभ्यागत-अतिथिः । उत्त० ३८१ । संप्रयुक्तो यः स। औप० ४३। भभ्यासगुणे-( अभासगुणे ), भोजनादिविषयः। आचा० अमणुण्णा-असाम्भोगिकाः । बृ० द्वि० १८ आ। अमणुनत्ता-अमनोजता, न मनोज्ञा अमनोज्ञाः, विपाककाले अभ्यासाशि-गुणकारः । सम० ९१। । दुःख जनकतया न मनःप्रह्लादहेतुः। प्रज्ञा०५०४ । न मनसा अभ्युवतविहारेण-जिनकल्पादिना । बृ० प्र० २१० आ। ज्ञायते सुन्दरता। भग० ३५३ । कथयाऽप्यमनोरमतया । अमेडलिउवजीवो-अमण्डल्युपजीवकः-तत्र योऽमण्डल्युप भग०२३। जीवकः स साधुर्मुरुसगासं गत्वा तमेव गुरुं भगति-यथा अमणुने - अमनोज्ञो-न कश्चित प्रतिभाति रटनशीलत्वात्तहे आचार्याः! संदिशत-ददत यूयमिदं भोजनं प्राधूर्णक- तश्चैकाकी हिण्डते। ओघ १५ । सर्वेषामप्यनिष्टः । बृ. क्षपक-अतरन्तबालवृद्धशिक्षकेभ्यः-साधुभ्य इति । ओघ. प्र. २६६ । १७८ । अमणो-अमनस्कः, मनोरहितः-सम्मूर्छजः । ओघ० २२१ । अमंथरम्-अविलम्बितम् । ओघ. १८७ 1.... अमत-अमृतम्-क्षीरोदधिजलम्। जीवा० २१० । अमओ-अमयः, न किम्मयोऽपि । दश. १३३ । अमग्गो-अमार्गः, मिथ्यात्वादिः । आव.. ७६२ । अमम-अममः, ममकाररहितः । भग०२७६ । द्वादशोऽर्हन् । ठाणा० ४३४ । जातिवाचकः शब्दः । जं. प्र. १२८, अमञ्च-अमात्यः, राज्याधिष्टायकः। भग० ३१८ । सचिवः । ३१३ । भरते वर्षे .मनुष्यभेदविशेषः । जं० प्र० १२८ । दश. १०७। अमचा-अमात्याः, राज्याधिष्ठायकाः। भग० २६४ ।। अममायमाणे-अममीकुर्वन्-अस्त्रीकुर्वन् । आचा० १३२ । अमचो-अमात्यः । आव. ११६ । राज्यचिन्तकः । प्रश्न. अममे-जिनविशेषनाम । सम० १५३ । शतद्वारे द्वादशोऽहंन । ७९, ९६ । राज्याधिष्ठायकः । औप० १४ । राजमन्त्री । अन्त० १६। अममः, पञ्चविंशतितमो मुहूर्तः । जं. बृ० तृ. ३३ अ। यो राज्ञोऽपि शिक्षा प्रयच्छति सो। प्र. ४९१ । मुहर्तनामविशेषः । सूर्य. १४६ । व्य. प्र० १६९ आ। उत्त० ३८.। अमम्मणा-अनपखच्यमानता । औप० ७८ । Jain Education International 2010_05 For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296