________________
[अभूपणं
आचार्यश्रीआनन्दसागरसूरिसङ्कलितः
अमम्मणा ]
अभूपणं-अभूतेन, असद्भुतेन । सम० ५२। अमच्छरी-अमत्सरी, परगुणग्राही। प्रश्न० ७४ । अभूतोद्भावनम्-यथा सर्वगत आत्मा । ठाणा० २६।। अमण-अवसानम्। विशे० १३०७। अभूतिभावो-विणासभावो। दश० चू० १३१ । अमणाम-अमनोऽमम् , न मनसा अन्तः संगम्यन्ते, पुनः अमेज-अभिध्या, रौद्रध्यानम् । प्रश्न. ४२ ।
पुनः स्मरणगम्यम् । भग० ७२। अमेजलोभो - अभिध्यालोभः, रौद्रध्यानान्विता मूर्छा ।
अमणामत्ता-अमनोऽम्यता, अमनोगम्यता। भग० २३ । प्रश्न० ४२।
न मनसा अम्यते-गम्यते संस्मरणतोऽमनोऽम्यस्तद्धाअभैत्सुः-कणिकाकार कुर्यः । आचा०३४३ ।
वस्तत्ता, प्राप्तुम वाञ्छितत्वम् । भग. २५३ । भोज्यतया अभ्यंतरं तप-संवरनिर्जराद्वारा निर्वाणप्रापकं । तत्त्वा०९-४६।। -
मन आप्नुवन्तीति मनआपाः प्राकृतत्वाच्च पकारस्य मकाअभ्यन्तरशम्बूका - यस्यां क्षेत्रमध्यभागाच्छववृत्तया
रत्वे मणाम इति सूत्रे निर्देशः, न मनआपा अमनआपाः । परिभ्रमणभङ्गया भिक्षां गृह्णन् क्षेत्रबहिर्भागमागच्छति । बृ.
प्रज्ञा० ५०४। प्र. २५७ अ . अभ्यन्तरान्-अवगाहक्षेत्रस्थान् । ठाणा. २८४ ।।
अमणुण्ण-अमनोज्ञम् , न मनसा:-अन्तःसंवेदनेन शुभतया
ज्ञायन्ते। भग० ७२। अमनोज्ञः-रटनशीलः । ओघ० अभ्यन्तरानिवृति-बाह्यनिवृतेः खगधारासमानायाः स्वच्छ'तरपुद्गलसमूहात्मिका । प्रज्ञा० २९४ । ।
१५३ । अमनोज्ञः-असंविनः । ओघ० १२० । अभ्यस्त:-जित उचितो वा । आव० ५९४ ।
अमणुण्णसंपओगसंपउत्ते- अमनोजसम्प्रयोगसम्प्रयुक्तः-- अभ्यस्तम्-कृत, निर्वर्तितम् । आव० ५९३ ।
अमनोज्ञः-अनिष्टो यः शब्दादिस्तस्य यः संप्रयोगो-योगस्तेन अभ्यागत-अतिथिः । उत्त० ३८१ ।
संप्रयुक्तो यः स। औप० ४३। भभ्यासगुणे-( अभासगुणे ), भोजनादिविषयः। आचा० अमणुण्णा-असाम्भोगिकाः । बृ० द्वि० १८ आ।
अमणुनत्ता-अमनोजता, न मनोज्ञा अमनोज्ञाः, विपाककाले अभ्यासाशि-गुणकारः । सम० ९१। । दुःख जनकतया न मनःप्रह्लादहेतुः। प्रज्ञा०५०४ । न मनसा अभ्युवतविहारेण-जिनकल्पादिना । बृ० प्र० २१० आ। ज्ञायते सुन्दरता। भग० ३५३ । कथयाऽप्यमनोरमतया । अमेडलिउवजीवो-अमण्डल्युपजीवकः-तत्र योऽमण्डल्युप भग०२३। जीवकः स साधुर्मुरुसगासं गत्वा तमेव गुरुं भगति-यथा अमणुने - अमनोज्ञो-न कश्चित प्रतिभाति रटनशीलत्वात्तहे आचार्याः! संदिशत-ददत यूयमिदं भोजनं प्राधूर्णक- तश्चैकाकी हिण्डते। ओघ १५ । सर्वेषामप्यनिष्टः । बृ. क्षपक-अतरन्तबालवृद्धशिक्षकेभ्यः-साधुभ्य इति । ओघ. प्र. २६६ । १७८ ।
अमणो-अमनस्कः, मनोरहितः-सम्मूर्छजः । ओघ० २२१ । अमंथरम्-अविलम्बितम् । ओघ. १८७ 1....
अमत-अमृतम्-क्षीरोदधिजलम्। जीवा० २१० । अमओ-अमयः, न किम्मयोऽपि । दश. १३३ । अमग्गो-अमार्गः, मिथ्यात्वादिः । आव.. ७६२ ।
अमम-अममः, ममकाररहितः । भग०२७६ । द्वादशोऽर्हन् ।
ठाणा० ४३४ । जातिवाचकः शब्दः । जं. प्र. १२८, अमञ्च-अमात्यः, राज्याधिष्टायकः। भग० ३१८ । सचिवः ।
३१३ । भरते वर्षे .मनुष्यभेदविशेषः । जं० प्र० १२८ । दश. १०७। अमचा-अमात्याः, राज्याधिष्ठायकाः। भग० २६४ ।।
अममायमाणे-अममीकुर्वन्-अस्त्रीकुर्वन् । आचा० १३२ । अमचो-अमात्यः । आव. ११६ । राज्यचिन्तकः । प्रश्न.
अममे-जिनविशेषनाम । सम० १५३ । शतद्वारे द्वादशोऽहंन । ७९, ९६ । राज्याधिष्ठायकः । औप० १४ । राजमन्त्री ।
अन्त० १६। अममः, पञ्चविंशतितमो मुहूर्तः । जं. बृ० तृ. ३३ अ। यो राज्ञोऽपि शिक्षा प्रयच्छति सो। प्र. ४९१ । मुहर्तनामविशेषः । सूर्य. १४६ । व्य. प्र० १६९ आ। उत्त० ३८.।
अमम्मणा-अनपखच्यमानता । औप० ७८ ।
Jain Education International 2010_05
For Private & Personal Use Only
www.jainelibrary.org